००८ क्षेत्रियरोगनाशनम्

००८ क्षेत्रियरोगनाशनम् ...{Loading}...

Whitney subject
  1. Against the disease kṣetriyá: with a plant.
VH anukramaṇī

क्षेत्रियरोगनाशनम्।
१-५ भृग्वङ्गिराः। वनस्पतिः, यक्ष्म नाशनम्। अनुष्टुप्, ३ पथ्यापङ्क्तिः, ४ विराट्, ५ निचृत्पथ्यापङ्क्तिः।

Whitney anukramaṇī

[Bhṛgvan̄giras.—vānaspatyam; yakṣmanāśanadāivatam. ānuṣṭubham: 3. pathyāpan̄kti; 4.. virāj; 5. nicṛtpathyāpan̄kti.]

Whitney

Comment

Verse 1 occurs in Pāipp. i. It is reckoned (Kāuś. 26. 1, note) to the takmanāśana gaṇa, and is used in a healing ceremony (against kulāgatakuṣṭhakṣayagrahaṇyādirogās, comm.), accompanying various practices upon the diseased person, which are evidently rather adapted to the words of the text than represented by them (26. 41-27.4), and, according to the comm., are rather alternative than to be performed successively.

Translations

Translated: Weber, xiii. 149; Ludwig, p. 513; Griffith, i. 50; Bloomfield, 13, 286.

Griffith

A charm against hereditary disease (kshetriya)

०१ उदगातां भगवती

विश्वास-प्रस्तुतिः ...{Loading}...

उद॑गातां॒ भग॑वती वि॒चृतौ॒ नाम॒ तार॑के।
वि क्षे॑त्रि॒यस्य॑ मुञ्चतामध॒मं पाश॑मुत्त॒मम् ॥

०१ उदगातां भगवती ...{Loading}...

Whitney
Translation
  1. Arisen are the (two) blessed stars called the Unfasteners (vicṛ́t);
    let them unfasten (vi-muc) of the kṣetriyá the lowest, the highest
    fetter.
Notes

The disease kṣetriyá (lit’ly, ‘of the field’) is treated elsewhere,
especially in iii. 7 (mentioned also in ii. 10; 14. 5; iv. 18. 7). The
comm. defines it here as kṣetre parakṣetre putrapāutrādiśarīre
cikitsyaḥ
(quoting for this interpretation Pāṇ. v. 2. 92)
kṣayakuṣṭhādidoṣadūṣitapitṛmātrādiśarīrāvayavebhya āgataḥ
kṣayakuṣṭhāpasmārādirogaḥ
—apparently an infectious disorder, of various
forms, appearing in a whole family, or perhaps endemic. The name
vicṛtāu ’the two unfasteners’ is given later to the two stars in the
sting of the Scorpion (λ and ν Scorpionis: see Sūryā-Siddhānta, note
to viii. 9), and there seems no good reason to doubt that they are the
ones here intended; the selection of two so inconspicuous is not any
more strange than the appeal to stars at all; the comm. identifies them
with Mūla, which is the asterism composed of the Scorpion’s tail. The
verse is nearly identical with iii. 7. 4, and its first half is vi.
121. 3 a, b. Ppp. has for c, d sukṣetriyasya muñcatāṁ
saṃgranthya hṛdayasya ca.
⌊“Their [the two stars’] healing virtue
would doubtless be connected with the meteorological conditions of the
time at which their heliacal rising takes place."—Sūryā-siddhānta.
l.c., p. 337.⌋

Griffith

Twin Stars of happy omen, named Releasers, have gone up. May they Loose, of inherited disease, the uppermost and lowest bond.

पदपाठः

उत्। अ॒गा॒ता॒म्। भग॑वती॒ इति॒ भग॑ऽवती। वि॒ऽचृतौ॑। नाम॑। तार॑के॒ इति॑। वि। क्षे॒त्रि॒यस्य॑। मु॒ञ्च॒ता॒म्। अ॒ध॒मम्। पाश॑म्। उ॒त्ऽत॒मम्। ८.१।

अधिमन्त्रम् (VC)
  • वनस्पतिः, यक्ष्मनाशनम्
  • भृग्वङ्गिराः
  • अनुष्टुप्
  • क्षेत्रियरोगनाशन
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

पौरुष का उपदेश किया जाता है।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (भगवती=०–त्यौ) दो ऐश्वर्यवाले (विचृतौ) [अन्धकार से] छुड़ानेहारे (नाम) प्रसिद्ध (तारके) तारे [सूर्य और चन्द्रमा] (उदगाताम्) उदय हुए हैं। वे दोनों (क्षेत्रियस्य) शरीर वा वंश के दोष वा रोग के (अधमम्) नीचे और (उत्तमम्) ऊँचे (पाशम्) पाश को (वि+मुच्यताम्) छुड़ा देवें ॥१॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - जैसे सूर्य और चन्द्रमा संसार में उदय होकर अपने ऊपर और नीचे के अन्धकार का नाश करके प्रकाश करते हैं, इसी प्रकार मनुष्य अपने छोटे और बड़े मानसिक, शारीरिक और वांशिक रोगों तथा दोषों को निवृत्त करके स्वस्थ और प्रतापी हों ॥१॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: १–उदगाताम्। उत्+इण् गतौ–लुङ्। इणो गा लुङि। पा० २।४।४५। इति गादेशः। उदितेऽभूताम्। भगवती। तदस्यास्त्यस्मिन्निति मतुप् पा० ५।२।९४। इति भग–मतुप् नित्ययोगे। मस्य वः। ततो ङीप्। सुपां सुलुक्पूर्वसवर्ण०। पा० ७।१।३९। इति पूर्वसवर्णदीर्घः। भगवत्यौ। ऐश्वर्यवत्यौ। पूज्ये। विचृतौ। वि+चृती हिंसाग्रन्थनयोः–क्विप्। अन्धकाराद् विमोचयित्र्यौ। नाम। प्रसिद्धे। तारके। तरति तारयति वान्धकारात् तारका। तॄ–णिच्–ण्वुल्। टाप्। तारका ज्योतिषि। वा० पा० ७।३।४५। इति न अत इत्त्वम्। द्वे नक्षत्रे। ज्योतिषी। सूर्यचन्द्रौ। क्षेत्रियस्य। क्षेत्रियच् परक्षेत्रे चिकित्स्यः। पा० ५।२।९२। इति क्षेत्रियशब्दो निपात्यते परक्षेत्रे चिकित्स्य इत्यर्थे। यद्वा। क्षेत्र–घच् प्रत्ययः। परस्मिन् पुत्रपौत्रादिकस्य शरीरे प्रतीकार्यस्य महाप्रचण्डस्य रोगस्य। यद्वा। क्षेत्रे स्वकीये देहे वंशे वा जातस्य रोगस्य दोषस्य वा। विमुञ्चताम्। मुचेर्लोटि। शे मुचादीनाम्। पा० ७।१।५९। इति नुम्। विमोचयताम्। अधमम्। अधरशरीरस्थितम्। उत्तमम्। ऊर्ध्वभागे स्थितम्। पाशम्। पश बन्धे ग्रन्थे वा–घञ्। बन्धनम्। ग्रन्थिम् ॥

०२ अपेयं रात्र्युच्छत्वपोच्छन्त्वभिकृत्वरीः

विश्वास-प्रस्तुतिः ...{Loading}...

अपे॒यं रात्र्यु॑च्छ॒त्वपो॑च्छन्त्वभि॒कृत्व॑रीः।
वी॒रुत्क्षे॑त्रिय॒नाश॒न्यप॑ क्षेत्रि॒यमु॑च्छतु ॥

०२ अपेयं रात्र्युच्छत्वपोच्छन्त्वभिकृत्वरीः ...{Loading}...

Whitney
Translation
  1. Let this night fade away (apa-vas); let the bewitchers (f.,
    abhikṛ́tvan) fade away; let the kṣetriyá-effacing (-nā́śana) plant
    fade the
    kṣetriyá away.
Notes

The night at time of dawn is meant, says the comm. (doubtless
correctly). He gives two renderings of abhikṛtvarīs: one, from root
kṛ, abhito rogaśāntiṁ kurvāṇāḥ, the other from kṛt ‘cut,’
kartanaśīlāḥ piśācyaḥ. According to Kāuś. the hymn accompanies a
dousing with prepared water outside the house (? bahis); with this
verse it is to be done at the end of the night.

Griffith

Vanish this Night, extinct in Dawn! Let those who weave their spells depart. So let the plague-destroying Plant remove inherited disease.

पदपाठः

अप॑। इ॒यम्। रात्री॑। उ॒च्छ॒तु॒। अप॑। उ॒च्छ॒न्तु॒। अ॒भि॒ऽकृत्व॑रीः। वी॒रुत्। क्षे॒त्रि॒य॒ऽनाश॑नी। अप॑। क्षे॒त्रि॒यम्। उ॒च्छ॒तु॒। ८.२।

अधिमन्त्रम् (VC)
  • वनस्पतिः, यक्ष्मनाशनम्
  • भृग्वङ्गिराः
  • अनुष्टुप्
  • क्षेत्रियरोगनाशन
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

पौरुष का उपदेश किया जाता है।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (इयम्) यह (रात्री) रात (अप+उच्छतु) नष्ट हो जावे, (अभि–कृत्वरीः=०–त्वर्यः) कतरनेवाली वा हिंसाशील [कुवासनाएँ] (अप+उच्छन्तु) निकल जावें। (क्षेत्रियनाशनी) शरीर वा वंश के दोष वा रोग को नाश करनेवाली (वीरुत्) औषधि (क्षेत्रियम्) शरीर वा वंश के दोष वा रोग को (अप+उच्छतु) निकाल देवे ॥२॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - जैसे रात्रि के समाप्त होने पर आलस्य आदि का नाश होता और जैसे औषध से शरीररोग निवृत्त होता है, वैसे ही मनुष्यों को अपने और अपने वंश के अज्ञान का नाश करके ज्ञान के प्रकाश में आनन्दित रहना चाहिये ॥२॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: २–इयम्। पुरोवर्त्तिनी। रात्री। अ० १।१६।१। रा दाने–त्रिप्। रात्रेश्चाजसौ। पा० ४।१।३१। इति ङीप्। निशा। रात्रिरूपोऽन्धकारः। अप+उच्छतु। उछी विवासे=समाप्तौ, अकर्मकः, वर्जने, सक०। समाप्ता भवतु। विनश्यतु। अप+उच्छन्तु। दूरे गच्छन्तु। अभिकृत्वरीः। अन्येभ्योऽपि दृश्यन्ते। पा० ३।२।७५। इति अभि+कृञ् हिंसायाम्, यद्वा, डुकृञ् करणे–क्वनिप्, तुगागमः। यद्वा। कृती छेदने–क्वनिप्। वनो र च। पा० ४।१।७। ङीब्रेफौ। वा छन्दसि। पा० ६।१।१०६। इति जसः पूर्वसवर्णदीर्घः। व्यभिचारशीलाः कर्तनशीलाः कुवासना वीरुत्। अ० २।७।१। ओषधिः। लता। क्षेत्रियनाशनी। म० १। स्वकीये शरीरे वंशे वा जातस्य दोषस्य नाशयित्री। क्षेत्रियम्। म० १। शरीरस्थं दोषम्। अप+उच्छतु। सर्वथा वर्जयतु नाशयतु ॥

०३ बभ्रोरर्जुनकाण्डस्य यवस्य

विश्वास-प्रस्तुतिः ...{Loading}...

ब॒भ्रोरर्जु॑नकाण्डस्य॒ यव॑स्य ते पला॒ल्या तिल॑स्य तिलपि॒ञ्ज्या।
वी॒रुत्क्षे॑त्रिय॒नाश॒न्यप॑ क्षेत्रि॒यमु॑च्छतु ॥

०३ बभ्रोरर्जुनकाण्डस्य यवस्य ...{Loading}...

Whitney
Translation
  1. With the straw of the brown, whitish-jointed barley for thee, with
    the sesame-stalk (? -piñjī) of sesame, let the kṣetriyá-effacing
    etc. etc.
Notes

The comm. understands arjuna- in a as a tree so named: “with a
splinter of it”; tilapiñjī is to him tilasahitamañjarī. With this
verse “what is mentioned in the text” is directed by Kāuś. (26. 43) to
be bound on, and also (so the comm. understands the connection) a clod
of earth and stuff from an ant-hill etc.

Griffith

With straw of barley tawny-brown in colour with its silvery ears, with stalk and stem of Sesamum- So let the plague-destroying Plant remove inherited disease.

पदपाठः

ब॒भ्रोः। अर्जु॑नऽकाण्डस्य। यव॑स्य। ते॒। प॒ला॒ल्या। तिल॑स्य। ति॒ल॒ऽपि॒ञ्ज्या। वी॒रुत्। क्षे॒त्रि॒य॒ऽनाश॑नी। अप॑। क्षे॒त्रि॒यम्। उ॒च्छ॒तु॒। ८.३।

अधिमन्त्रम् (VC)
  • वनस्पतिः, यक्ष्मनाशनम्
  • भृग्वङ्गिराः
  • पथ्यापङ्क्तिः
  • क्षेत्रियरोगनाशन
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

पौरुष का उपदेश किया जाता है।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - [हे ईश्वर !] (ते) तेरे [दिये] (बभ्रोः) पोषण करनेवाले, (अर्जुनकाण्डस्य) श्वेत स्तम्भ [डाँठा]वाले (यवस्य) यव अन्न की (पलाल्या) पालनशक्ति से और (तिलस्य) तिल की (तिलपिञ्ज्या) चिकनाई से (क्षेत्रियनाशनी) शरीर वा वंश के रोग नाश करनेवाली (वीरुत्) ओषधि (क्षेत्रियम्) शरीर वा वंश के दोष वा रोग को (अप+उच्छतु) निकाल देवे ॥३॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - जैसे परिपक्व और नवीन यव, तिल आदि पदार्थों के यथावत् उपयोग से और औषधों के सेवन से शारीरिक बल स्थिर रहता है, वैसे ही मनुष्य उत्तम विद्या के प्रकाश से आत्मिक दोषों की निवृत्ति करके आनन्द प्राप्त करें ॥३॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ३–बभ्रोः। कुर्भ्रश्च। उ० १।२२। इति भृञ् धारणपोषणयोः–कु, द्वित्वं च। बिभर्ति भरति वा बभ्रुः। पोषकस्य अर्जुनकाण्डस्य। अर्जेर्णिलुक् च। उ० ३।५८। इति अर्ज उपार्जने=अलब्धसम्पादने–उनन्। अर्जुनम्=रूपम्–निघ० ३।७। ततः क्वादिभ्यः कित्। उ० १।११५। इति कण शब्दे गतौ च–ड। डस्य इत्वं न। अनुनासिकस्य क्वि०। पा० ६।४।१५। इति दीर्घः। श्वेतस्तम्भस्य। परिपक्वस्य नवीनस्य चेति यावत्। यवस्य। यूयते बलेन। यु मिश्रणे–अप्। स्वनामख्यातधान्यस्य। धान्यराजस्य। ते। तव। ईश्वरदत्तस्य। पलाल्या। तमिविशिविडिमृणिकुलिकपिपलिपञ्चिभ्यः कालन्। उ० १।११८। इति पल रक्षणे–कालन्। ङीप्। पालयतीति पलाली। पालनशक्त्या। तिलस्य। इगुपधज्ञाप्रीकिरः कः। पा० ३।१।१३५। इति तिल गतौ, स्रिग्धीभावे च–क। स्वनामख्यातशस्यस्य। होमधान्यस्य। तिलपिञ्ज्या। सर्वधातुभ्य इन्। उ० ४।११८। इति पिजि हिंसाबलादाननिकेतनेषु–इन्। तिलस्य स्नेहशक्त्या। अन्यद्गतम् ॥

०४ नमस्ते लाङ्गलेभ्यो

विश्वास-प्रस्तुतिः ...{Loading}...

नम॑स्ते॒ लाङ्ग॑लेभ्यो॒ नम॑ ईषायु॒गेभ्यः॑।
वी॒रुत्क्षे॑त्रिय॒नाश॒न्यप॑ क्षेत्रि॒यमु॑च्छतु ॥

०४ नमस्ते लाङ्गलेभ्यो ...{Loading}...

Whitney
Translation
  1. Homage to thy ploughs (lān̄gala), homage to thy poles-and-yokes: let
    the kṣetriyá-effacing etc. etc.
Notes

Comm. makes lān̄gala = vṛṣabhayuktasīra: “homage to the specified
parts of the plough or to the divinities of them.” With this verse, he
says, the sick person is put underneath an ox-harnessed plough for his
dousing (Kāuś. “with his head under a plough-yoke”). Some allusion to
the name of the disease as coming from “field” is perhaps intended. The
Anukr. strangely forbids the resolution -bhi-as in a and b.

Griffith

Let homage to thy ploughs be paid, our homage to the pole and yokes. So let the plague-destroying Plant remove inherited disease.

पदपाठः

नमः॑। ते॒। लाङ्ग॑लेभ्यः। नमः॑। ई॒षा॒ऽयु॒गेभ्यः॑। वी॒रुत्। क्षे॒त्रि॒य॒ऽनाश॑नी। अप॑। क्षे॒त्रि॒यम्। उ॒च्छ॒तु॒। ८.४।

अधिमन्त्रम् (VC)
  • वनस्पतिः, यक्ष्मनाशनम्
  • भृग्वङ्गिराः
  • विराडनुष्टुप्
  • क्षेत्रियरोगनाशन
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

पौरुष का उपदेश किया जाता है।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - [हे ईश्वर !] (लाङ्गलेभ्यः) हलों [की दृढ़ता] के लिये (नमः ते=नमस्ते) तुझे नमस्कार है और (ईषायुगेभ्यः) हरस [हल की लंबी लकड़ी] और जूओं [की दृढ़ता] के लिये (नमः) नमस्कार है। (क्षेत्रियनाशनी) शरीर वा वंश के दोष वा रोग की नाश करनेवाली (वीरुत्) ओषधि (क्षेत्रियम्) शरीर वा वंश के दोष वा रोग को (अप+उच्छतु) निकाल देवे ॥४॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - जैसे किसान लोग हल आदि उपयोगी और दृढ़ सामग्री के प्रयोग से अन्न उत्पन्न करते हैं, वैसे ही सब मनुष्य परमेश्वर के नियमों को साक्षात् करके उद्योग के साथ प्रयत्न से शरीर और अन्तःकरण की दृढ़ता करके उपकारी बनें और सदा आनन्द भोगें ॥४॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ४–नमस्ते। नमःस्वस्तिस्वाहास्वधाऽलंवषड्योगाच्च। पा० ३।२।१६। इति चतुर्थी। तुभ्यं नमस्कारः। लाङ्गलेभ्यः। लङ्गेर्वृद्धिश्च। उ० १।१०८। इति लगि गतौ–कलच्, वृद्धिश्च। लङ्गन्ति प्राप्नुवन्ति, अन्नादिकं येन तल्लाङ्गलम्। हलानां हिताय दृढत्वाय। ईषायुगेभ्यः। ईष गतिहिंसादर्शनेषु–क। टाप्। ईषा लाङ्गलदण्डः। उञ्छादीनां च। पा० ६।१।१६०। इति युज योगे–घञ्, अगुणत्वं निपात्यते। युज्येते बलीवर्दौ अस्मिन्निति युगो युगं वा रथहलाद्यङ्गम्। ईषाश्च युगानि च तेभ्यः। हलस्य दण्डयुगानां दृढत्वाय। अन्यद् गतम् ॥

०५ नमः सनिस्रसाक्षेभ्यो

विश्वास-प्रस्तुतिः ...{Loading}...

नमः॑ सनिस्रसा॒क्षेभ्यो॒ नमः॑ संदे॒श्ये॑भ्यः।
नमः॒ क्षेत्र॑स्य॒ पत॑ये वी॒रुत्क्षे॑त्रिय॒नाश॒न्यप॑ क्षेत्रि॒यमु॑च्छतु ॥

०५ नमः सनिस्रसाक्षेभ्यो ...{Loading}...

Whitney
Translation
  1. Homage to them of constantly falling eyes, homage to them of the same
    region (? saṁdeśyà), homage to the lord of the field: let the
    kṣetriyá-effacing etc. etc.
Notes

With this verse, according to Kāuś. (27. 2-4) the patient is put in an
empty house (śūnyaśālā), and further in an old hole (jaratkhāta)
that has housegrass (śālātṛṇa) in it, and is there doused and
mouth-rinsed. In accordance with this, the comm. declares
sanisrasākṣā́s to signify “empty houses,” as having their round windows
(gavākṣa) and other openings in a state of dilapidation. He reads in
b saṁdeśebhyas, making it mean “old holes” (jaradgarta), because
saṁdiśyante tyajyante tadgatamṛdādānena—which is hardly intelligible;
and both words are of obscure meaning. In a charm against all sorts of
hurtful beings, Ppp. (vi. 3. 4) reads as follows: abhihastaṁ sarīsṛpaṁ
bhrastākṣaṁ mṛdvan̄gulim
, and dāsagranthyaṁ sānisrasam ud raṇye
daṅśārusyaṁ tāṁ.
In this verse again, -bhyas in b is read as one
syllable by the Anukr. ⌊SPP. divides the verse after saṁdeśyèbhyaḥ
with most of his mss.; but three of them make avasāna after pátaye.
Comm. and all five translators take sani- as a possessive compound
(sanisrasá + akṣán): accent, *Gram.*² §1298. b, end.⌋

Griffith

Homage to men with blinking eyes, homage to those who hear and act! To the Field’s Lord be homage paid. So let the plague-destroying Plant remove inherited disease.

पदपाठः

नमः॑। स॒नि॒स्र॒स॒ऽअ॒क्षेभ्यः॑। नमः॑। स॒म्ऽदे॒श्ये᳡भ्यः। नमः॑। क्षेत्र॑स्य। पत॑ये। वी॒रुत्। क्षे॒त्रि॒य॒ऽनाश॑नी। अप॑। क्षे॒त्रि॒यम्। उ॒च्छ॒तु॒। ८.५।

अधिमन्त्रम् (VC)
  • वनस्पतिः, यक्ष्मनाशनम्
  • भृग्वङ्गिराः
  • निचृत्पथ्यापङ्क्तिः
  • क्षेत्रियरोगनाशन
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

पौरुष का उपदेश किया जाता है।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (सनिस्रसाक्षेभ्यः) डबडबाती हुई आँखेंवालों [रोगों से पीड़ित दीनों] के लिये (नमः) अन्न हो और (संदेश्येभ्यः) यथार्थ दानशीलों के लिये (नमः) अन्न हो। (क्षेत्रस्य) खेत के (पतये) स्वामी के लिये (नमः) अन्न हो। (क्षेत्रियनाशनी) शरीर वा वंश के रोग की नाश करनेवाली (वीरुत्) औषध (क्षेत्रियम्) शरीर वा वंश के दोष वा रोग को (अप+उच्छतु) निकाल देवे ॥५॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - सब मनुष्य ऐसा सुप्रबन्ध करें कि दीन-दुःखियों का यथावत् पालन हो, उद्योगी दानी पुरुष और किसान लोग अन्न आदि प्राप्त करें। जैसे परमेश्वर ने औषध आदि उत्पन्न करके उपकार किया है, उसी प्रकार सबको परस्पर उपकारी बनना चाहिये ॥५॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: टिप्पणी–(संदेश्येभ्यः) पद के स्थान पर सायणभाष्य में [संदेशेभ्यः] की व्याख्या है ॥ ५–नमः। णमु प्रह्वत्वे–असुन्। अन्नम्–निघ० २।७। सनिस्रसाक्षेभ्यः। स्रंसु गतौ–यङन्ताद् घञ्, अतोलोपयलोपौ। नीग्वञ्चुस्रंसुध्वंसु०। पा० ७।४।८४। इति नीग् आगमः। छान्दसो ह्रस्वः। सनीस्रस्यते–इति सनी–स्रसम्। सनीस्रसानि सनीस्रस्यमानानि अतिशयेन विशीर्यमाणानि अक्षाणि, नेत्राणि येषां तेभ्यस्तथाभूतेभ्यः। कुष्ठादिरोगेण पीडितनेत्रेभ्यो दीनेभ्यः। संदेश्येभ्यः। सम्+दिश दाने आज्ञापाने च–घञ्। सन्देशः सम्यग्दानम्। तत्र साधुः। पा० ४।४।९८। इति यत्। यथाशास्त्रं दानकुशलानां हिताय। क्षेत्रस्य। दादिभ्यश्छन्दसि। उ० ४।१७०। इति क्षि ऐश्वर्यक्षयनिवासगतिषु त्रन्। क्षयति ऐश्वर्यहेतुर्भवति। अथवा। नाशयति दरिद्रतामिति क्षेत्रम्। शस्योत्पत्तिस्थानस्य। केदारस्य। देहस्य। पतये। पा रक्षणे–डति। रक्षकाय। स्वामिने। शिष्टं व्याख्यातम् ॥