००६ सपत्नहाऽग्निः ...{Loading}...
Whitney subject
- Praise and prayer to Agni.
VH anukramaṇī
सपत्नहाऽग्निः।
१-५ शौनकः(सम्पत्कामः) अग्निः। त्रिष्टुप्, ४ चतुष्पदार्षी पङ्क्तिः, ५ विराट् प्रस्तारपङ्क्तिः।
Whitney anukramaṇī
[śāunaka (sampatkāmaḥ).—āgneyam. trāiṣṭubham: 4. 4-p. ārṣī pan̄kti; 5. virāṭprastārapan̄kti.]
Whitney
Comment
TS. reads at the end pṛthivyā́s (for cátasras). Ppp. has for b saṁvatsara ṛṣayo yā nu sakhyā, and in c gives dyumnena for divyéna. The comm. glosses samās by saṁvatsarās. ⌊If the translation implies that rocanéna is an instr. of accompaniment, it is less apposite than Mr. Whitney’s earlier version, ‘shine together with heavenly brightness’—which I take to be Agni’s own (cf. RV. x. 4. 2). His brightness is nil by day-time. The “together” were better left out.⌋
Griffith
A prayer to Agni for protection
०१ समास्त्वाग्न ऋतवो
विश्वास-प्रस्तुतिः ...{Loading}...
समा॑स्त्वाग्न ऋ॒तवो॑ वर्धयन्तु संवत्स॒रा ऋष॑यो॒ यानि॑ स॒त्या।
सं दि॒व्येन॑ दीदिहि रोच॒नेन॒ विश्वा॒ आ भा॑हि प्र॒दिश॒श्चत॑स्रः ॥
मूलम् ...{Loading}...
मूलम् (VS)
समा॑स्त्वाग्न ऋ॒तवो॑ वर्धयन्तु संवत्स॒रा ऋष॑यो॒ यानि॑ स॒त्या।
सं दि॒व्येन॑ दीदिहि रोच॒नेन॒ विश्वा॒ आ भा॑हि प्र॒दिश॒श्चत॑स्रः ॥
०१ समास्त्वाग्न ऋतवो ...{Loading}...
Whitney
Translation
- Let the summers (sámā), O Agni, the seasons, increase thee, the
years, the seers, what things are true; shine thou with the heavenly
bright space (rocaná); illuminate (ā-bhā) all the four directions.
Notes
TS. reads at the end pṛthivyā́s (for cátasras). Ppp. has for b
saṁvatsara ṛṣayo yā nu sakhyā, and in c gives dyumnena for
divyéna. The comm. glosses samās by saṁvatsarās. ⌊If the
translation implies that rocanéna is an instr. of accompaniment, it is
less apposite than Mr. Whitney’s earlier version, ‘shine together with
heavenly brightness’—which I take to be Agni’s own (cf. RV. x. 4. 2).
His brightness is nil by day-time. The “together” were better left out.⌋
Griffith
Half-years and seasons strengthen thee, O Agni, the years, and all the Verities, and Rishis! Flash forth with thy celestial effulgence: illumine all four regions of the heavens.
पदपाठः
समाः॑। त्वा॒। अ॒ग्ने॒। ऋ॒तवः॑। व॒र्ध॒य॒न्तु॒। स॒म्ऽव॒त्स॒राः। ऋष॑यः। यानि॑। स॒त्या। सम्। दि॒व्येन॑। दी॒दि॒हि॒। रो॒च॒नेन॑। विश्वाः॑। आ। भा॒हि॒। प्र॒ऽदिशः॑। चत॑स्रः। ६.१।
अधिमन्त्रम् (VC)
- अग्निः
- शौनकः
- त्रिष्टुप्
- सपत्नहाग्नि
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजनीति से मनुष्य प्रतापी और तेजस्वी होवे।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (अग्ने) हे अग्निवत् तेजस्वी विद्वन् ! (समाः) अनुकूल (ऋतवः) ऋतुएँ और (संवत्सराः) वर्ष और (ऋषयः) ऋषिः लोग और (यानि) जो (सत्या=सत्यानि तानि) सत्य कर्म हैं [वे सब] (त्वा) मुझको (वर्धयन्तु) बढ़ावें। (दिव्येन) अपनी दिव्य वा मनोहर (रोचनेन) झलक से (सम्) भले प्रकार (दीदिहि) प्रकाशमान हो और (विश्वाः) सब (चतस्रः) चारों (प्रदिशः) महादिशाओं को (आभाहि) प्रकाशमान कर ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य बड़े प्रयत्न से अपने समय को यथावत् उपयोग से अनुकूल बनावें, ऋषि आप्त पुरुषों से मिलकर उत्तम शिक्षा प्राप्त करें और सत्यसंकल्पी, सत्यवादी और सत्यकर्मी सदा रहें। इस प्रकार संसार में उन्नति करें और कीर्त्तिमान् होकर प्रसन्नचित्त रहें ॥१॥ मन्त्र १–५ यजु० अ० २७ मन्त्र १–३, ५, ६ हैं और वहाँ इनके ऋषि अग्नि माने हैं ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १–समाः। षम वैक्लव्ये–पचाद्यच्। अविषमाः। साधवः। अनुकूलाः। अग्ने ! हे ज्ञानिन् ! अग्निवत्तेजस्विन्। कार्येषु व्यापनशील वा। ऋतवः। अर्तेश्च तुः। उ० २।७२। इति ऋ गतौ–तु, किच्च। वसन्तादिकालाः। वर्धयन्तु। समर्धयन्तु। संवत्सराः। सम्यग्वसन्ति भूतानि यत्र। संपूर्वाच्चित्। उ० २।७२। इति सम्+वस निवासे–सरन्। चित्त्वादन्तोदात्तः। द्वादशमासात्मकाः कालाः। वर्षाः। ऋषयः। इगुपधात् कित्। उ० ४।१२०। इति ऋष गतौ दर्शने च–इन् किच्च। ऋषति प्राप्नोति सर्वान् मन्त्रान्, ज्ञानेन पश्यति संसारं परमात्मानं च वा स ऋषिः। साक्षात्कृतधर्माण ऋषयो बभूवुस्तेऽवरेभ्योऽसाक्षात्कृतधर्मभ्य उपदेशेन मन्त्रान् सम्प्रादुः–निरु० १।२०। ऋषिर्दर्शनात्–निरु० २।१। साक्षात्कृतधर्माणः। आप्ताः। सन्मार्गदर्शकाः। सत्या। शेर्लोपः। सत्यानि। सत्यकर्माणि। दिव्येन। अ० २।१।२। छन्दसि च। पा० ६।१।६७। इति दिव्–य प्रत्ययः। मनोज्ञेन। दीदिहि। बहुलं छन्दसि पा० २।४।६। दिवु दीप्तौ–शपः श्लुः। तुजादीनां दीर्घो०। पा० ६।१।७। इत्यभ्यासस्य दीर्घः। दीव्य। दीप्यस्व। रोचनेन। रुच दीप्तौ भावे ल्युट्। दीप्त्या। प्रकाशेन। भाहि। भा दीप्तौ अन्तर्भावितण्यर्थः। भाषय। दीपय। प्रदिशः। प्रकृष्टाः प्राच्याद्या महादिशः ॥
०२ सं चेध्यस्वाग्ने
विश्वास-प्रस्तुतिः ...{Loading}...
सं चे॒ध्यस्वा॑ग्ने॒ प्र च॑ वर्धये॒ममुच्च॑ तिष्ठ मह॒ते सौभ॑गाय।
मा ते॑ रिषन्नुपस॒त्तारो॑ अग्ने ब्र॒ह्माण॑स्ते य॒शसः॑ सन्तु॒ मान्ये ॥
मूलम् ...{Loading}...
मूलम् (VS)
सं चे॒ध्यस्वा॑ग्ने॒ प्र च॑ वर्धये॒ममुच्च॑ तिष्ठ मह॒ते सौभ॑गाय।
मा ते॑ रिषन्नुपस॒त्तारो॑ अग्ने ब्र॒ह्माण॑स्ते य॒शसः॑ सन्तु॒ मान्ये ॥
०२ सं चेध्यस्वाग्ने ...{Loading}...
Whitney
Translation
- Both do thou become kindled, Agni, and do thou increase this man, and
arise unto great good fortune; let not thine attendants (upasattár) be
harmed, O Agni; be thy worshipers (brahmán) glorious, not others.
Notes
The other texts are in accordance in reading bodhaya (for vardhaya)
in a, and Ppp. nearly agrees with them, having prati bodhaye ’nam;
for c the others give mā́ ca riṣad upasattā́ te agne.
Griffith
Kindle thee, Agni, and make this man prosper: rise up erect for high and happy fortune. Agni, be those uninjured who adore thee, and may thy priests be glorious and no others.
पदपाठः
सम्। च॒। इ॒ध्यस्व॑। अ॒ग्ने॒। प्र। च॒। व॒र्ध॒य॒। इ॒मम्। उत्। च॒। ति॒ष्ठ॒। म॒ह॒ते। सौभ॑गाय। मा। ते॒। रि॒ष॒न्। उ॒प॒ऽस॒त्तारः॑। अग्ने॒। ब्र॒ह्माणः॑। ते॒। य॒शसः॑। स॒न्तु॒। मा। अ॒न्ये। ६.२।
अधिमन्त्रम् (VC)
- अग्निः
- शौनकः
- त्रिष्टुप्
- सपत्नहाग्नि
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजनीति से मनुष्य प्रतापी और तेजस्वी होवे।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (च) और (अग्ने) हे अग्निवत् तेजस्वी विद्वन् ! (सम्) भले प्रकार (इध्यस्व) प्रकाशमान हो, (च) और (इमम्) इस समाज को (प्र+वर्धय) समृद्ध कर, (च) और (महते) बहुत (सौभगाय) उत्तम ऐश्वर्य के लिये (उत्+तिष्ठ) उठकर खड़ा हो। (अग्ने) हे विद्वन् ! (ते) तेरे (उपसत्तारः) पास बैठनेहारे [उपासक] (मा रिषन्) कभी दुःख न पावें, (ते) तेरे [समीपवर्त्ती] (ब्रह्माणः) वेद जाननेवाले ब्राह्मण (यशसः=यशसाः) यशस्वी (सन्तु) होवें और (अन्ये) दूसरे (मा=मा सन्तु) न होवें ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - राजा को योग्य है कि ब्रह्मचर्य से आत्मरक्षा, प्रजारक्षा, शिल्पविद्या, युद्धविद्या आदि सामान्य और विशेष विद्याओं में निपुण होकर अपने सभासदों को निपुण करे और विद्वानों का सत्कार और अविद्वानों का तिरस्कार करता हुआ सदा आनन्दयुक्त रहे ॥२॥ यजुर्वेद में (वर्धय, इमम्) के स्थान में [बोधय एनम्] और (ते, रिषन्, उपसत्तारः) के स्थान में [च, रिषत् उपसत्ता] पाठ है ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २–इध्यस्व। इन्धी दीप्तौ कर्मकर्तरि यकि। अनिदिताम्०। पा० ६।४।२४। इति न लोपः। इन्त्स्व। दीप्यस्व। वर्धय। समर्धय। इमम्। समीपस्य जनम्। उत्–तिष्ठ। उत्साहवान् सन्नद्धो भव। महते। महि वृद्धौ, दीप्तौ–अति। विपुलाय। सौभगाय। भगः=धनम्–निघ० २।१०। सु+भग–भावे अण्। सुभगत्वाय। उत्तमैश्वर्याय। मा रिषन्। रिष हिंसायाम्। कर्मण्यर्थे। मा दुःखिता भवन्तु। उपसत्तारः। ण्वुल्तृचौ। पा० ३।१।१३३। इति उप+षद्लृ विशरणगत्यवसादनेषु–तृच्। उपसदनशीलाः, उपासकाः। सेवका ब्रह्माणः। बृंहेर्नोऽच्च। उ० ४।१४६। इति बृहि वृद्धौ–मनिन्। नस्य अकारः। वेदवेत्तारः। ब्राह्मणाः। यशसः। अर्शआदिभ्योऽच्। पा० ५।२।१२७। इति यशस्–अच् मत्वर्थे। सुपां सुलुक्०। पा० ७।१।३९। इत्येकवचनं बहुवचने। यशसाः। यशस्विनः ॥
०३ त्वामग्ने वृणते
विश्वास-प्रस्तुतिः ...{Loading}...
त्वाम॑ग्ने वृणते ब्राह्म॒णा इ॒मे शि॒वो अ॑ग्ने सं॒वर॑णे भवा नः।
स॑पत्न॒हाग्ने॑ अभिमाति॒जिद्भ॑व॒ स्वे गये॑ जागृ॒ह्यप्र॑युछन् ॥
मूलम् ...{Loading}...
मूलम् (VS)
त्वाम॑ग्ने वृणते ब्राह्म॒णा इ॒मे शि॒वो अ॑ग्ने सं॒वर॑णे भवा नः।
स॑पत्न॒हाग्ने॑ अभिमाति॒जिद्भ॑व॒ स्वे गये॑ जागृ॒ह्यप्र॑युछन् ॥
०३ त्वामग्ने वृणते ...{Loading}...
Whitney
Translation
- Thee, O Agni, do these Brahmans choose; be propitious to us, O Agni,
in the [sacrificial] enclosure (? saṁváraṇa); rival-slayer, Agni,
conqueror of hostile plotters, be thou; watch unremitting over thine own
household.
Notes
MS. has the same text; the two others give a slightly different c:
sapatnahā́ no abhimātijíc ca. Ppp. has for b śivo ‘gne prabhṛṇo
nedihi, and for d sve kṣa dīdihy aprayuchan; it then inserts,
before vs. 4, our vii. 82. 3; and it is very noteworthy that the three
Yajus-texts do the same. The comm. renders saṁvaraṇe bhava by
vidyamānasyā ’pi pramādasya saṁchādane vartasva ‘hide any oversight of
ours.’ The Anukr. passes without notice the two jagatī-pādas in the
verse.
Griffith
These Brahmans have elected thee, O Agni: be thou propitious in our sacred chamber. Slayer of rivals, Agni, quell our foemen: watch in our house with care that never ceases.
पदपाठः
त्वाम्। अ॒ग्ने॒। वृ॒ण॒ते॒। ब्रा॒ह्म॒णाः। इ॒मे। शि॒वः। अ॒ग्ने॒। स॒म्ऽवर॑णे। भ॒व॒। नः॒। स॒प॒त्न॒ऽहा। अ॒ग्ने॒। अ॒भि॒मा॒ति॒ऽजित्। भ॒व॒। स्वे। गये॑। जा॒गृ॒हि॒। अप्र॑ऽयुच्छन्। ६.३।
अधिमन्त्रम् (VC)
- अग्निः
- शौनकः
- त्रिष्टुप्
- सपत्नहाग्नि
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजनीति से मनुष्य प्रतापी और तेजस्वी होवे।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (अग्ने) हे अग्निवत् तेजस्वी राजन् ! (इमे) ये (ब्राह्मणाः) वेदवेत्ता विद्वान् लोग (त्वा) तुझको (वृणते) चुनते हैं, (अग्ने) हे तेजस्वी राजन् ! (नः) हमारे (संवरणे) चुनाव में (शिवः) मङ्गलकारी (भव) हो। (अग्ने) हे तेजस्वी राजन् ! (सपत्नहा) वैरियों का नाश करनेवाला और (अभिमातिजित्) अभिमानियों का जीतनेवाला (भव) हो और (स्वे) अपने (गये) सन्तान पर वा धन पर वा घर अर्थात् अधिकार में (अप्रयुच्छन्) चूक न करता हुआ, (जागृहि) जागता रह ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - वेदवेत्ता चतुर सभासद् ऐसे पुरुषार्थी विद्वान् को अपना राजा वा प्रधान बनावें कि जो सब दोषों और दुष्टों को मिटाकर अपने अधिकार को सावधान होकर चलावे, जिसमें सब राजा और प्रजा आनन्दयुक्त रहें ॥३॥ यजुर्वेद में (अग्ने अभिमातिजिद् भव) के स्थान में [नः अभिमातिजित् च] पाठ है ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३–वृणते। वृञ् संभक्तौ। संभजन्ते। स्वीकुर्वन्ति। ब्राह्मणाः। ब्रह्म वेदः परमेश्वरो वा। ब्रह्म जानातीति ब्राह्मणः। तदधीते तद्वेद। पा० ४।२।५९। इति ब्रह्म–अण्। वेदविदः। ब्रह्मज्ञानिनः। शिवः। सर्वनिघृष्वरिष्वलष्वशिव०। उ० १।१५३। इति शीङ् शयने, अथवा शिञ् छेदने–वन्। निपातनात् साधुः। शेरते शुभगुणा यत्र, यद्वा, शिनोति छिनत्ति दुःखानि यः। मङ्गलकारी। संवरणे। सहवरणे। सम्यक् स्वीकरणे। भवा। भव। द्व्यचोऽतस्तिङः। पा० ६।३।१३५। इति दीर्घः। सपत्नहा। अ० १।२९।५। शत्रुहन्ता। अभिमातिजित्। अभि+मा माने कर्तरि क्तिच्+जि क्विप्, तुक् च। अभिमानिनां जेता। गये। अघ्न्यादयश्च। उ० ४।११२। इति गम्लृ वा गाङ् गतौ, वा गा गाने–यक्। गच्छति पितृवंशं गीयते वा। गयः=अपत्यम्–निघ० २।२। धनम्–निघ० २।१०। गृहम्–निघ० ३।४। अपत्ये। धने। गृहे, पदे, अधिकारे। जागृहि। प्रबुद्धो भव। अप्रयुच्छन्। युच्छ प्रमादे–शतृ। अप्रमाद्यन्। सावधानो भवन् ॥
०४ क्षत्रेणाग्ने स्वेन
विश्वास-प्रस्तुतिः ...{Loading}...
क्ष॒त्रेणा॑ग्ने॒ स्वेन॒ सं र॑भस्व मि॒त्रेणा॑ग्ने मित्र॒धा य॑तस्व।
स॑जा॒तानां॑ मध्यमे॒ष्ठा राज्ञा॑मग्ने वि॒हव्यो॑ दीदिही॒ह ॥
मूलम् ...{Loading}...
मूलम् (VS)
क्ष॒त्रेणा॑ग्ने॒ स्वेन॒ सं र॑भस्व मि॒त्रेणा॑ग्ने मित्र॒धा य॑तस्व।
स॑जा॒तानां॑ मध्यमे॒ष्ठा राज्ञा॑मग्ने वि॒हव्यो॑ दीदिही॒ह ॥
०४ क्षत्रेणाग्ने स्वेन ...{Loading}...
Whitney
Translation
- Take hold of thine own dominion (kṣatrá), Agni; with [thy]
friend, Agni, strive (yat) in friendly wise; [as one] of midmost
station among [his] fellows (sajātá), [as one] to be severally
invoked of kings, Agni, shine thou here.
Notes
VS. TS. read svā́yus for svéna in a, and all the three parallel
texts have mitradhéye (for -dhā́) in b, while Ppp. gives
mitradheyam, and the comm. -dhās. In c, VS. TS. fill out the
meter by adding edhi after -ṣṭhā; MS. has instead -ṣṭhéyāya, Ppp.
-ṣṭheha masyā. Ppp. also has vacasva at end of b. The three
other texts accent vihavyàs in d. The comm. joins rājñām to what
precedes, and sagely points out that Brāhmans are Agni’s ‘fellows’
because, like him, born from the mouth of Brahman, and hence that
sajāta here means Brāhmans. The metrical definition of the verse (11 +
11: 8 + 11 = 41) is wholly artificial and bad.
Griffith
Seize, Agni, on thy power and firmly hold it: contend thou with the Friend by way of friendship. Placed in the centre of our fellows, Agni, flash forth to be invoked by kings around thee.
पदपाठः
क्ष॒त्रेण॑। अ॒ग्ने॒। स्वेन॑। सम्। र॒भ॒स्व॒। मि॒त्रेण॑। अ॒ग्ने॒। मि॒त्र॒ऽधाः। य॒त॒स्व॒। स॒ऽजा॒ताना॑म्। म॒ध्य॒मे॒ऽस्थाः। राज्ञा॑म्। अ॒ग्ने॒। वि॒ऽहव्यः॑। दी॒दि॒हि॒। इ॒ह। ६.४।
अधिमन्त्रम् (VC)
- अग्निः
- शौनकः
- चतुष्पदार्षी पङ्क्तिः
- सपत्नहाग्नि
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजनीति से मनुष्य प्रतापी और तेजस्वी होवे।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (अग्ने) हे तेजस्वी राजन् (स्वेन) अपने (क्षत्रेण) क्षत्रिय धर्म वा धन के साथ (संरभस्व) उत्साह कर, (अग्ने) हे तेजस्वी राजन् ! (मित्रेण) मित्रवर्ग के साथ (मित्रधाः) मित्रों का पुष्ट करनेवाला होकर (यतस्व) प्रयत्न कर। और (अग्ने) हे तेजस्वी राजन् ! (सजातानाम्) तुल्य जन्मवालों के बीच (मध्यमेष्ठाः) पञ्चों में बैठनेवाला और (राज्ञाम्) क्षत्रियों के बीच में (विहव्यः) विशेष करके आवाहनयोग्य होकर (इह) यहाँ पर (दीदिहि) प्रकाशमान हो ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - नीतिकुशल राजा धर्मकार्यों में स्फूर्ति रक्खे और हितकारियों के साथ हित करे और सदैव न्याययुक्त व्यवहार रक्खे, जिससे सब छोटे और बड़ों में प्रेम के साथ उसकी कीर्ति बढ़े ॥४॥ यजुर्वेद अध्याय २७ म० ५। में ऐसा पाठ है। क्ष॒त्रेणा॑ग्ने॒ स्वायुः सर॑भस्व मि॒त्रेणा॑ग्ने मित्र॒धेये॑ यतस्व। स॒जा॒तानां॑ मध्यम॒स्था ए॑धि॒ राज्ञा॑मग्ने विह॒व्यो॑ दीदिही॒ह ॥ (अग्ने) हे अग्नि के तुल्य तेजस्विन् विद्वन् ! (क्षत्रेण) राज्य वा धन के साथ (स्वायुः=सु–आयुः) सुन्दर जीवन (सम् रभस्व) अच्छे प्रकार आरम्भ कर। (अग्ने) हे तेजस्विन् ! (मित्रेण) मित्र वर्ग के साथ (मित्रधेये) मित्रों के धारण करने में (यतस्व) यत्न कर। (सजातानाम्) समान अवस्थावालों में (मध्यमस्थाः) मध्यस्थ (एधि) हो, (अग्ने) हे न्यायप्रकाशक ! (राज्ञाम्) राजाओं के बीच (विहव्यः+सन्) विशेषकर बुलानेयोग्य होकर (इह) यहाँ पर (दीदिहि) प्रकाशित हो ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ४–क्षत्रेण। गुधृवीपचिवचियमिसदिक्षदिभ्यस्त्रः। उ० ४।१६७। इति क्षद गतिहिंसनयोः, रक्षणे च–त्र प्रत्ययः। बलेन, क्षत्रियत्वेन। धनेन–निघ० २।१०। अग्ने। तेजस्विन् विद्वन्। सम्–रभस्व। रभ राभस्ये=उत्सुकीभावे। संरम्भम् उत्साहं कुरु। मित्रेण। सुहृद्गणेन। मित्रधाः। मित्र+धाञ्–विच् मित्राणां पोषकः सन्। यतस्व। यती प्रयत्ने। प्रयत्नं कुरु। सजातानाम्। समानजन्मनाम्। तुल्यावस्थानाम्। मध्यमेष्ठाः। मध्ये भवो मध्यमः। मध्यान्मः पा० ४।३।८। इति मध्य–म। ष्ठा गतिनिवृत्तौ–विच्। वा क्विप्। तत्पुरुषे कृति बहुलम्। पा० ६।३।१४। इत्यलुक्। सुषामादिषु च। पा० ८।३।९८। इति षत्वम्। मध्यमेषु न्यायकारिषु प्रधानेषु स्थितः। राज्ञाम्। ईश्वराणां क्षत्रियाणां मध्ये। विहव्यः। ह्वः सम्प्रसारणं च न्यभ्युपविषु। पा० ३।३।७२। इति ह्वेञ् आह्वाने अप् संप्रसारणं च। ततः। भवे छन्दसि। पा० ४।४।११०। इति यत्। विविधमाह्वातव्यः। दीदिहि। म० १। दीप्यस्व। इह। अत्र ॥
०५ अति निहो
विश्वास-प्रस्तुतिः ...{Loading}...
अति॒ निहो॒ अति॒ सृधो ऽत्यचि॑त्ती॒रति॒ द्विषः॑।
विश्वा॒ ह्य॑ग्ने दुरि॒ता तर॒ त्वमथा॒स्मभ्यं॑ स॒हवी॑रं र॒यिं दाः॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
अति॒ निहो॒ अति॒ सृधो ऽत्यचि॑त्ती॒रति॒ द्विषः॑।
विश्वा॒ ह्य॑ग्ने दुरि॒ता तर॒ त्वमथा॒स्मभ्यं॑ स॒हवी॑रं र॒यिं दाः॑ ॥
०५ अति निहो ...{Loading}...
Whitney
Translation
- Over enviers, over delinquents, over the thoughtless, over
haters,—verily all difficult things, O Agni, do thou cross; then mayest
thou give us wealth accompanied with heroes.
Notes
The translation implies emendation of the impossible nihás to nidás;
the comm. shows his usual perverse ingenuity by giving two different
etymologies of nihas, from ni + han and from ni + hā; neither of
them is worse than the other. The three parallel texts all have níhas,
Ppp. nuhas. Both editions read sṛ́dhas, but it is only a common error
of the mss., putting ṛ for ri; nearly half of SPP’s mss. (though
none of ours) have the true reading srídvas, which is that also of VS.
and TS. (MS. sṛ́dhas). In c, all the pada-mss. present the absurd
reading víśvāḥ; and nearly all the mss. leave tara unaccented, in
spite of hí, and both printed texts leave it so, although three of
SPP’s mss. have correctly tára, as also MS.; VS. and TS. give
sáhasva for tara tvam, and Ppp. has cara tvam. For a, b, Ppp.
has ati nuho ‘ti ninṛtīr aty arātīr ati dviṣaḥ; for b, VS. TS.
‘ty ácittim áty árātim agne, and MS. áty ácittim áti nírṛtim adyá.
The comm. explains sridhas by dehaśoṣakān rogān. In the metrical
definition of the verse, prastāra- must be a bad reading for
āstāra-.
Griffith
Past those who slay, past enemies, past thoughtless men, past those who hate, Yea, Agni, hear us safe past all distresses: give thou us opulence with men about us.
पदपाठः
अति॑। निहः॑। अति॑। सृधः॑। अति॑। अचि॑त्तीः। अति॑। द्विषः॑। विश्वा॑। हि। अ॒ग्ने॒। दुः॒ऽइ॒ता। त॒र॒। त्वम्। अथ॑। अ॒स्मभ्य॑म्। स॒हऽवी॑रम्। र॒यिम्। दाः॒। ६.५।
अधिमन्त्रम् (VC)
- अग्निः
- शौनकः
- विराट्प्रस्तारपङ्क्तिः
- सपत्नहाग्नि
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजनीति से मनुष्य प्रतापी और तेजस्वी होवे।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (अग्ने) हे तेजस्वी राजन् ! [(अति) अत्यन्त (निहः) शत्रुनाशक शूर होकर। अथवा] (निहः) नीच गतिवालों को (अति=अतीत्व) लाँघकर, (सृधः) हिंसकों को (अति) लाँघकर, (अचित्तीः) पापबुद्धि प्रजाओं को (अति) लाँघकर और (द्विषः) द्वेष करनेवालों का (अति) तिरस्कार करके, (त्वम्) तू (हि) ही (विश्वा=विश्वानि) सब (दुरिता=०–तानि) संकटों को (तर) पारकर, (अथ) और (अस्मभ्यम्) हमें (सहवीरम्) वीर पुरुषों के सहित (रयिम्) धन (दाः) दे ॥५॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - राजा सावधानी से प्रजा के सब क्लेशों को हरे और ऐसा प्रयत्न करे कि प्रजा के सब पुरुष उत्साही, शूरवीर और धनाढ्य हों ॥५॥ २–इस मन्त्र का पाठ यजुर्वेद २७।६। में ऐसा है। अति॒ निहो॒ अति॒स्रिधोऽत्यचि॑त्ति॒मत्यरा॑तिमग्ने। विश्वा॒ ह्य॑ग्ने॒ दुरि॒ता सह॒स्वाथा॒स्मभ्य॑ स॒ह वी॑रा र॒यिं दाः ॥१॥ (अग्ने) हे तेजस्विन् राजन् ! (अति निहः) अत्यन्त शूर होकर (स्रिधः) दुष्टों को (अति) हटाकर, (अचित्तिम्) अज्ञान को (अति) हटाकर, (अरातिम्) कंजूसपन को (अति) हटाकर (विश्वा दुरितानि) सब विघ्नों को (सहस्व) दबा दे, (अथ) और (अस्मभ्यम्) हमें (सहवीराम्) वीरों से युक्त सेना और (रयिम्) धन (दाः) दे ॥ १–(सृधः) के स्थान पर सायणभाष्य में (स्रधः) पद है ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ५–अति। अतिशयेन। निहः। निहन्तीहि निहः। नि+हन्–ड। शत्रुहन्ता। शूरः सन्। अग्नेर्विशेषणम्। अथवा। अति। अतीत्य। अतिक्रम्य। निहः। नि+ओहाङ् गतौ–क्विप्। आतो धातोः। पा० ६।४।१४०। इति शसि आकारलोपः। निकृष्टगतीन् दुष्टान्। सृधः। सृध स्रध वा शोषणे कुत्सितकर्मणि वा–क्विप्। छान्दसो धातुः। देहशोषकान्। कुत्सिताचारान्। अचित्तीः। अ+चित्त संचेतने–क्तिन्। अशोभनबुद्धीः। शत्रुसेनाः। अज्ञानानि। द्विषः। द्विष–क्विप्। अप्रीतिकरान्। द्वेष्टॄन्। विश्वा। विश्वानि सर्वाणि। दुरिता। दुर् दुष्टमितं गमनमनेन। दुर्+इण् गतौ–भावे क्त। पापानि। संकटानि। तर। तॄ तरणे, अभिभवे। अभिभव। सहवीरम्। तेन सहेति तुल्ययोगे। पा० ६।३।२८। इति तुल्यक्रियायोगे बहुव्रीहिः। वोपसर्जनस्य। पा० ६।३।८२। इति सहस्य सभावो विकल्पत्वान्न प्रवर्तते। वीरैः सहितम्। रयिम्। अ० १।१५।२। रीङ् गतौ–इ प्रत्ययः। धनम्–निघ० २।१०। दाः। डुदाञ् विधिलिङि छान्दसं रूपम्। त्वं दधाः ॥