००५ इन्द्रस्य वीर्याणि ...{Loading}...
Whitney subject
- Praise and prayer to Indra.
VH anukramaṇī
इन्द्रस्य वीर्याणि।
१-७ भृगुराथर्वणः। इन्द्रः। त्रिष्टुप्, १ उपरिष्टान्निचृद् बृहती, २ उपरिष्टाद्विराड् बृहती,३ विराट् पथ्या बृहती, ४ जगती पुरोविराट्।
Whitney anukramaṇī
[Bhṛgu Ātharvaṇa.—saptarcam. āindram. trāiṣṭubham: 1, 2. upariṣṭād bṛhatī (1. nicṛt; 2. virāj); 3. virāṭpathyābṛhatī; 4. jagatī purovirāj.]
Whitney
Comment
Verses 1, 3, and 4 are found in Pāipp. ii., and 5-7 elsewhere in its text (xiii.). Verses 1-3 occur also in SV. (ii. 302-4) and śśS. (ix. 5. 2); and the first four verses form part of a longer hymn in AśS. (vi. 3. l). KB. (xvii. l) quotes by way of pratīka vs. 1 a, b (in their SV. and śśS. form), and speaks of the peculiar structure of the verses, as composed of twenty-five syllables, with nine syllables interpolated (three at the end of each of the first three five-syllabled pādas): cf. Roth, Ueb. d. AV., 1856, p. 11 ff., and Weber, notes to his translation. At TB. ii. 4. 310 may be found RV. x. 96. I treated in a somewhat similar way (four syllables prefixed to each jagatī-pāda); the first five verses of RV. x. 77 itself are another example; ⌊yet others are AV. vii. 14 (15). 1, 2; v. 6. 4 a, c; RV. i. 70. 11 as it appears at AśS. vi. 3. 1; cf. further RV. X. 21, 24, 25⌋. ⌊I suspect that these interpolations were used as antiphonal responses.⌋
Translations
The hymn is used once in Kāuś. (59. 5), among the kāmya rites, or those intended to secure the attainment of various desires; it is addressed to Indra, by one desiring strength (balakāma). In Vāit. (16. 11), it (not vs. 1 only, according to the comm.) accompanies an oblation to Soma in the agniṣṭoma sacrifice, and again (25. 14) a ṣoḍa-śigraha. And the comm. quotes it from Nakṣ. Kalpa 17 and 18, in a mahāśānti to Indra. None of these uses has about it anything special or characteristic.
Griffith
Invitation to, and praise of Indra
०१ इन्द्र जुषस्व
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्र॑ जु॒षस्व॒ प्र व॒हा या॑हि शूर॒ हरि॑भ्याम्।
पिबा॑ सु॒तस्य॑ म॒तेरि॒ह म॒धोश्च॑का॒नश्चारु॒र्मदा॑य ॥
मूलम् ...{Loading}...
मूलम् (VS)
इन्द्र॑ जु॒षस्व॒ प्र व॒हा या॑हि शूर॒ हरि॑भ्याम्।
पिबा॑ सु॒तस्य॑ म॒तेरि॒ह म॒धोश्च॑का॒नश्चारु॒र्मदा॑य ॥
०१ इन्द्र जुषस्व ...{Loading}...
Whitney
Translation
- O Indra, enjoy thou—drive on;—come, O hero—with thy two bays;—drink
of the pressed [soma]—intoxicated here—loving the sweet [draught],
fair one, unto intoxication.
Notes
Ppp. omits the three interpolations (as Weber reports certain
Sūtra-works to assert of the Atharvan texts in general), and reads
indra juṣasva yāhi śūra pibā sutaś śa a madhoś cakāna cārum madathaḥ.
The second interpolation in AśS. is harī iha, apparently to be read as
harī ’ha, for which then SV. and śśS. give the senseless háriha. The
third, in all the three other texts, is matír ná (’like a wise one’?);
the translation above implies the heroic (or desperate) emendation of
matér ihá to mattá ihá (to be read matté ’há); Weber conjectures
máder ha. AśS. and śśS. have the older madhvas for madhos. The
comm. has no notion of the peculiar structure of these verses: as,
indeed, he has no phraseology in his vocabulary to suit such a case; he
explains mates first as mananīyasya, then as medhāvinas; and
cakānas as either tarpayan or stūyamānas. The Anukr. implies that
the second half-verse scans as 8 + 11 syllables, instead of 9 + 10.
Griffith
Indra, be gracious, drive thou forth, come, Hero, with thy two bay steeds. Taste the libation, hither, enjoying meath and the hymn, come, fair, to the banquet.
पदपाठः
इन्द्र॑। जु॒षस्व॑। प्र। व॒ह॒। आ। या॒हि॒। शू॒र॒। हरि॑ऽभ्याम्। पिब॑। सु॒तस्य॑। म॒तेः। इ॒ह। मधोः॑। च॒का॒नः। चारुः॑। मदा॑य। ५.१।
अधिमन्त्रम् (VC)
- इन्द्रः
- भृगुराथर्वणः
- निचृदुपरिष्टाद्बृहती
- इन्द्रशौर्य सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
मनुष्य सदैव उन्नति का उपाय करता रहे।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (इन्द्र) हे परम ऐश्वर्यवाले राजन् ! (जुषस्व) तू प्रसन्न हो, (प्र वह) आगे बढ़, (शूर) हे शूर ! (हरिभ्याम्) हरणशील दिन और रात अथवा प्राण और अपान के हित के लिये (आ याहि) तू आ। (चारुः) मनोहर स्वभाववाला, (मदाय) हर्ष के लिये (चकानः) तृप्त होता हुआ तू, (इह) यहाँ पर (मतेः) बुद्धिमान् पुरुष के (सुतस्य) निचोड़ के (मधोः) मधुर रस का (पिब) पान कर ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - राजा को योग्य है कि सदा प्रसन्न रहकर उन्नति करे और करावे और सबके (हरिभ्याम्) दिन और रात अर्थात् समय को और प्राण और अपानवायु अर्थात् जीवन को परोपकार में लगावे और बुद्धिमानों के ज्ञान के सारांश [निचोड़] के रस का ग्रहण करके आनन्द भोगे ॥१॥ म० १–३, सामवेद उत्तरार्चिक प्रपाठक ३, अर्धप्रपाठक १ तृच २२ में कुछ भेद से हैं ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १–इन्द्र। अ० १।२।३। इदि परमैश्वर्ये–रन्। हे परमैश्वर्यवन् राजन् ! मनुष्य। जुषस्व। जुषी प्रीतिसेवनयोः–लोट्। प्रीयस्व। हृष्टो भव। प्रवह। प्रगच्छ। शूर। शुचिचिमीनां दीर्घश्च। उ० २।२५। इति शु गतौ–क्रन्। शवति वीर्य्यं प्राप्नोतीति। यद्वा, शूर विक्रमे उद्यमे–अच्। हे वीर ! हरिभ्याम्। हृपिषिरुहिवृति०। उ० ४।११९। इति हृञ् हरणे–इन्। हरणं प्रापणं स्वीकारः स्तेयं नाशनं च। हरतीति हरिः सूर्यः, चन्द्रः, वायुः, इति कोपे। द्विवचनत्वात् सूर्यचन्द्राभ्याम् तयोरुपलक्षितदिनरात्रिहिताय। अथवा, वायुभ्याम् प्राणापानाभ्यां तयोरुपलक्षितजीवनहिताय। हरिभ्यां हरणसाधनाभ्यामहोरात्राभ्यां कृष्णशुक्लपक्षाभ्याम्–इति श्रीमद्दयानन्दभाष्ये, ऋ १।३५।३। सुतस्य। षुञ् अभिषवे, यद्वा, षु प्रसवैश्वर्ययोः–क्त। अभिषवस्य, सारस्य ऐश्वर्यस्य। मतेः। क्तिच्क्तौ च संज्ञायाम्। पा० ३।३।१७४। इति मन् बोधे–क्तिच्। मतयः, मेधाविनामसु–निघ० ३।१५। मेधाविनः पुरुषस्य। मधोः। मधुररसस्य। चकानः। चक तृप्तौ–शानच्। तृप्तिकामः। चारुः। दृसनिजनिचरिचटिरहिभ्यो ञुण्। उ० १।३। इति चर गतौ–ञुण्। शोभनस्वभावः, मनोज्ञः ॥
०२ इन्द्र जठरम्
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्र॑ ज॒ठरं॑ न॒व्यो न पृ॒णस्व॒ मधो॑र्दि॒वो न।
अ॒स्य सु॒तस्य॒ स्व॑१र्णोप॑ त्वा॒ मदाः॑ सु॒वाचो॑ अगुः ॥
मूलम् ...{Loading}...
मूलम् (VS)
इन्द्र॑ ज॒ठरं॑ न॒व्यो न पृ॒णस्व॒ मधो॑र्दि॒वो न।
अ॒स्य सु॒तस्य॒ स्व॑१र्णोप॑ त्वा॒ मदाः॑ सु॒वाचो॑ अगुः ॥
०२ इन्द्र जठरम् ...{Loading}...
Whitney
Translation
- O Indra, [thy] belly—like one to be praised—fill thou with the
sweet [draught]—like the heavens—with this soma—like the sky
(svàr)—; unto thee have gone the well-voiced intoxications.
Notes
The omission of this verse in Ppp. is perhaps only an accidental one,
due to the scribe. The first interpolation in the other texts is návyaṁ
ná; to get a sense, Weber boldly emends to nāvyaṁ na ’like [the
hold] of a vessel’; the comm. explains by nūtanas (anenā ”darātiśaya
uktaḥ!), taking no heed of the accent—which, however, requires to be
changed to návyas, whichever sense be given it; perhaps nadyò ná
’like streams,’ would be most acceptable. In the third interpolation,
SV. combines svàr ná and AśS. śśS. svàr ṇá; and the mss. vary
between the two; our edition reads the former, with the majority of our
mss.; SPP. has the latter, with the majority of his; one or two of ours
corrupt to svàr mó ’pa. The three other texts have at the end
asthus. The comm. takes divás as gen., supplying amṛteṇa to govern
it; and he takes svàr as of locative value. The Anukr. scans the verse
as 8 + 8: 8 + 10 = 34 syllables.
Griffith
O Indra, even as one athirst, fill thee with meath as ’twere from heaven. Sweet-toned, the raptures of this juice have come to thee as to the light.
पदपाठः
इन्द्र॑। ज॒ठर॑म्। न॒व्यः। न। पृ॒णस्व॑। मधोः॑। दि॒वः। न। अ॒स्य। सु॒तस्य॑ स्वः॑᳡। न ः। उप॑। त्वा॒। मदाः॑। सु॒ऽवाचः॑। अ॒गुः॒। ५.२।
अधिमन्त्रम् (VC)
- इन्द्रः
- भृगुराथर्वणः
- विराडुपरिष्टाद्बृहती
- इन्द्रशौर्य सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
मनुष्य सदैव उन्नति का उपाय करता रहे।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (इन्द्र) हे राजन् ! (नव्यः) नवीन [बहुत तृषित] के (न) समान, (दिवः) स्वर्ग के (न) सदृश (मधोः) मधुर रस से (जठरम्) अपने उदर को (पृणस्व) तृप्त कर। (अस्य) इस (सुतस्य) निचोड़ [तत्त्व] के (सुवाचः) सुन्दर वाणियों से युक्त (मदाः) आनन्द (स्वर्) स्वर्ग में (न) जैसे [वर्त्तमान] (त्वा) तुझको (उप अगुः) उपस्थित हुए हैं ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - राजा विद्वानों के साथ संभाषण करके बड़ी प्रीति से नीति का सारांश ग्रहण करके आनन्द प्राप्त करे ॥२॥ इस मन्त्र में तीन (न) सदृशतावाची हैं और मन्त्र ३ में दो हैं ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २–जठरम्। जायते गर्भो मलं वा अस्मिन्निति जठरः। जनेररष्ठ च। उ० ५।३८। इति जन जननप्रादुर्भावयोः–अर, नस्य ठः। अथवा, जटति एकत्री भवति अन्नादिकमत्र। जट संहतौ–अर, टस्य ठः। उदरम्। नव्यः। नूयते स्तूयत इति। अचो यत्। पा० ३।१।९७। इति णु स्तुतौ–यत्। यद्वा, नव एव। स्वार्थे यत्। नूतनः। स्तुत्यः। न। उपमार्थे। अग्निर्न ये भ्राजसा, अग्निरिव–निरु० ३।१५। इव। यथा। पृणस्व। पृण तृप्तीकरणे। तर्पय। पूरय। मधोः। तृतीयार्थे षष्ठी। मधुररसेन। दिवः। स्वर्गस्य। अत्यानन्दस्य। सुतस्य। म० १। तत्त्वस्य। स्वर्। अव्ययं व्याहृतिविशेषश्च। अन्येभ्योऽपि दृश्यन्ते। पा० ३।२।७५। इति सु+ऋ गतौ–विच्। यद्वा। स्वृ शब्दोपतापयोः–विच्। स्वरादित्यो भवति सु अरणः सु ईरणः स्वृतो रसान् स्वृतो भासं ज्योतिषां स्वृतो भासेति वा–निरु० २।१४। स्वर्गे आनन्दविशेषे वर्त्तमानम्। मदाः। मदि स्तुतिमोदमदस्वप्नकान्तिगतिषु–अच्। आमोदाः। हर्षाः। सुवाचः। शोभना वाचा येषां ते। शोभनस्तुतियुक्ताः। अगुः। इण् गतौ–लुङ्। इणो गा लुङि पा० २।४।४९। गतवन्तः। प्राप्तवन्तः ॥
०३ इन्द्रस्तुराषाण्मित्रो वृत्रम्
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्र॑स्तुरा॒षाण्मि॒त्रो वृ॒त्रं यो ज॒घान॑ य॒तीर्न।
बि॒भेद॑ व॒लं भृगु॒र्न स॑सहे॒ शत्रू॒न्मदे॒ सोम॑स्य ॥
मूलम् ...{Loading}...
मूलम् (VS)
इन्द्र॑स्तुरा॒षाण्मि॒त्रो वृ॒त्रं यो ज॒घान॑ य॒तीर्न।
बि॒भेद॑ व॒लं भृगु॒र्न स॑सहे॒ शत्रू॒न्मदे॒ सोम॑स्य ॥
०३ इन्द्रस्तुराषाण्मित्रो वृत्रम् ...{Loading}...
Whitney
Translation
- Indra, a swiftly-overcoming friend, who slew Vritra—like moving
[streams]—, [who] split Vala—like Bhṛgu—, who overpowered his foes
in the intoxication of soma.
Notes
The translation follows closely our text, though this, as the other
versions show, is badly corrupted in a, b, even to the partial
effacement of the first interpolation. The others read accordantly:
índras turāṣā́ṇ mitró ná jaghā́na vṛtráṁ yátir ná; our yatī́r may
possibly be meant for yátīn ‘as he did the Yatis.’ The comm. explains
yatī́s first as āsuryaḥ prajāḥ, then as parivrājakāḥ. Ppp. agrees
with the other texts, only omitting the interpolations: indras turāṣāḍ
jaghāna vṛtram; it then omits the third pāda, and goes on thus: sasāhā
śatrūn mamuś ca: vajrīr made somasya. All the AV. mss. read sasahe,
unaccented, and SPP. admits this into his text; our edition makes the
necessary emendation to sasahé ⌊in some copies (and so the Index
Verborum); in others the accent-mark has slipped to the right⌋; the
other texts rectify the meter by reading sasāhé (our O. agrees with
them as regards the ā). Words of verses 2 and 3 are quoted in the
Prāt. comment, but not in a way to cast any light upon the readings.
⌊SPP., with most of his authorities and our Op., reads valám.⌋ The
metrical definition of the Anukr. is of course senseless; it apparently
implies the division 9 + 7: 8 + 10 = 34 syllables.
Griffith
Swift-conquering Indra, Mitra like, smote, as a Yati, Vritra dead. Like Bhrigu he cleft Vala through, and quelled his foes in Soma’s rapturous joy.
पदपाठः
इन्द्रः॑। तु॒रा॒षाट्। मि॒त्रः। वृ॒त्रम्। यः। ज॒घान॑। य॒तीः। न। बि॒भेद॑। व॒लम्। भृगुः॑। न। स॒स॒हे॒। शत्रू॑न्। मदे॑। सोम॑स्य। ५.३।
अधिमन्त्रम् (VC)
- इन्द्रः
- भृगुराथर्वणः
- विराट्पथ्याबृहती
- इन्द्रशौर्य सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
मनुष्य सदैव उन्नति का उपाय करता रहे।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यतीः) यति [यत्नशील] पुरुष के (न) समान (यः) जिस (तुराषाट्) शीघ्र जीतनेवाले, (मित्रः) सबके प्रेरक (इन्द्रः) प्रतापी राजा ने (वृत्रम्) अन्धकार वा डाकू को (जघान) नाश किया था। (भृगुः) ज्ञान में परिपक्व ऋषि के (न) सदृश उसने (वलम्) हिंसक दैत्य को (बिभेद) तोड़-फोड़ डाला और (सोमस्य) अपने ऐश्वर्य [ठाट] के (मदे) मद में (शत्रून्) शत्रुओं को (ससहे) हराया था ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - महाप्रतापी, राजा बड़े-बड़े यत्नवाले और बुद्धिनिपुण वीरों का अनुकरण करके विरोधी शत्रुओं और अज्ञान का नाश करके प्रजा को आनन्द देते और आप आनन्द पाते हैं ॥३॥ (यतीः) पद के स्थान में सामवेद में उपरोक्त पते पर [यतिः] पद है ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३–तुराषाट्। तुतोर्त्ति वेगेन गच्छतीति तुरः, वेगवान्। तुर वेगे–क। अथवा, घञर्थे भावे कः। वेगः। तुरं वेगवन्तं शत्रुं वेगेन सहते अभिभवतीति तुराषाट्। तुर+षह अभिभवे, णिच्–क्विप्। सहेः साडः सः। पा० ८।३।५६। इति षत्वम्। अन्येषामपि दृश्यते। पा० ६।३।१३७। इति पूर्वपदस्य दीर्घः। शीघ्रं शत्रूणामभिभविता। मित्रः। अ० १।३।२। स्नेहवान्। अन्धकारस्य क्षेपको नाशकः। वृत्रम्। अ० १।२१।१। वृतु वर्त्तने–रक्। यद्वा। वृञ्–क्त उ० ४।१६४। तत् को वृत्रो मेघ इति नैरुक्तास्त्वाष्ट्रोऽसुर इत्यैतिहासिकाः–निरु० २।१६। त्वाष्ट्रः=त्वष्टुः सूर्याज्जातः। अन्धकारम्। शत्रुम्। जघान। हतवान्। यतीः। अवितॄस्तृतन्त्रिभ्य ईः। उ० ३।१५८। इति यत प्रयत्ने–ई प्रत्ययः। प्रयत्नवान्। तापसः। यतिः बिभेद। भिन्नवान्। बलम्। बल दाने वधे जीवने च–अच्। हिंसकं दैत्यम्। भृगुः। तपसा भृज्यते। प्रथिम्रदिभ्रस्जां सम्प्रसारणं सलोपश्च। उ० १।२८। इति भ्रस्ज पाके–कु। न्यङ्क्वादित्वात् कुत्वं च। परिपक्वः। ज्ञानपरिपक्वः। ऋषिः। मुनिः। ससहे। षह अभिभवे–लिट्। अभिभूतवान् जितवान् शत्रून्। रुशातिभ्यां क्रुन्। उ० ४।१०३। इति क्रुन्। शति सौत्रो धातुर्हिंसार्थः–इति सायणः, ऋ० १।५।४। इति शत शाते=पतने। पातने–क्रुन्। नित्त्वादाद्युदात्तः। शातकान्, निपातकान्। रिपून्। सोमस्य। अर्त्तिस्तुसुहुसृधृ०। उ० १।१४०। इति षु प्रसवैश्वर्ययोः–मन्। सवति ऐश्वर्यहेतुर्भवतीति सोमः। ऐश्वर्यस्य ॥
०४ आ त्वा
विश्वास-प्रस्तुतिः ...{Loading}...
आ त्वा॑ विशन्तु सु॒तास॑ इन्द्र पृ॒णस्व॑ कु॒क्षी वि॒ड्ढि श॑क्र धि॒येह्या नः॑।
श्रु॒धी हवं॒ गिरो॑ मे जुष॒स्वेन्द्र॑ स्व॒युग्भि॒र्मत्स्वे॒ह म॒हे रणा॑य ॥
मूलम् ...{Loading}...
मूलम् (VS)
आ त्वा॑ विशन्तु सु॒तास॑ इन्द्र पृ॒णस्व॑ कु॒क्षी वि॒ड्ढि श॑क्र धि॒येह्या नः॑।
श्रु॒धी हवं॒ गिरो॑ मे जुष॒स्वेन्द्र॑ स्व॒युग्भि॒र्मत्स्वे॒ह म॒हे रणा॑य ॥
०४ आ त्वा ...{Loading}...
Whitney
Translation
- Let the pressed [somas] enter thee, O Indra; fill thy (two)
paunches; help, O mighty one! for our prayer (dhī́) come to us; hear
[my] call, enjoy my songs; hither, O Indra, with self-harnessed
[steeds]; revel here unto great joy.
Notes
This verse is really, as AśS. plainly shows, made up of two like the
preceding three, of five five-syllabled pādas each, but without
interpolations. The first half-verse is vs. 5 in AśS., where it reads
thus: ā tvā viśantu kavir na sutāsa indra tvaṣṭā na: pṛṇasva kukṣī somo
nā ‘viḍhḍhi śūra dhiyā hiyānaḥ. Of the two versions of the last pada,
that of AśS. is doubtless the original, though ours (the pada has
dhiyā́ ā́ ihi ā́ naḥ) is ingenious enough to give a fair sense; the
reading dhiyéhi is authenticated by the Prāt. comment, which quotes it
more than once (to iii. 38; iv. 113-115). The translation implies the
restoration of aviḍḍhí, as the only true reading ⌊namely, an aorist
imperative from av—see *Skt. Gram.*² §908⌋; the mss. all read
viḍhḍhí, which SPP’s edition as well as ours properly emends to
viḍḍhí. ⌊My copy of the printed text reads viḍhḍhí; but Whitney’s
Index Verborum and his Roots, Verb-forms, etc. have viḍḍhí, under
viṣ.⌋ The comm. reads vṛḍḍhi, explaining it by vardhaya! The
second half-verse is rather more altered in its AV. version; in AśS. (as
vs. 4), with the interpolations, it runs thus: śrudhī havaṁ na indro na
giro juṣasva vajrī na: indra sayugbhir didyun na matsvā madāya mahe
raṇāya. Ppp. has only this half-verse (without the interpolations),
reading thus: śruti hava me kiro juṣasya indrasya gubhir matsa madāya
mahe raṇāya. The Anukr. would doubtless have us divide 10 + 13: 10 + 13
= 46 syllables. ⌊As to viḍhḍhí, see notes to Prāt. i. 94. Accent of
mátsva, Gram. §628.⌋ We may conjecture that the hymn originally
ended here, as one of five verses; the appended three verses that follow
are of a wholly other character. AśS. adds one more verse, which is RV.
i. 70. 11, with similar interpolations after each of its four
five-syllabled pādas.
Griffith
O Indra, let the juices enter thee. Fill full thy belly, sate thee, mighty one! Let the hymn bring thee. Hear thou my call, accept the song I sing, here, Indra, with thy friends enjoy thyself, to height of rapture.
पदपाठः
आ। त्वा॒। वि॒श॒न्तु॒। सु॒तासः॑। इ॒न्द्रः॒। पृ॒णस्व॑। कु॒क्षी इति॑। वि॒ड्ढि। श॒क्र॒। धि॒या। इ॒हि॒। आ। नः॒। श्रु॒धि। हव॑म्। गिरः॑। मे॒। जु॒ष॒स्व॒। आ। इ॒न्द्र॒। स्व॒युक्ऽभिः॑। मत्स्व॑। इ॒ह। म॒हे। रणा॑य। ५.४।
अधिमन्त्रम् (VC)
- इन्द्रः
- भृगुराथर्वणः
- पुरोविराड्जगती
- इन्द्रशौर्य सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
मनुष्य सदैव उन्नति का उपाय करता रहे।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (इन्द्र) हे राजन् ! (सुतासः) यह निचोड़े हुए रस (त्वा) तुझमें (आ) यथाविधि (विशन्तु) प्रवेश करें, (कुक्षी) दोनों कुक्षियों को (पृणस्व) तू भर और (विड्ढि=विध) शासन कर, (शक्र) हे शक्तिमान् (धिया) [अपनी अनुग्रह] बुद्धि से (नः) हमारे पास (आ+इहि=एहि) आ। (हवम्) पुकार (श्रुधि) सुन, (इन्द्र) हे राजन् ! (मे) मेरी (गिरः) वाणियों को (जुषस्व) स्वीकार कर और (स्वयुग्भिः) अपनी युक्तियों से (इह) यहाँ पर (महे) बड़े (रणाय) रण [जीतने] के लिये (आ) यथानियम (मत्स्व) हर्षित हो ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - राजा अनेक श्रेष्ठ विद्याओं के रस से अपने आत्मा को सन्तुष्ट करे और न्यायपूर्वक प्रजा की रक्षा करता हुआ शत्रुओं को जीतकर आनन्द भोगे ॥४॥ सायणभाष्य में (विड्ढि) के स्थान में [वृड्ढि=वर्धय] है ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ४–आ+विशन्तु। प्रविशन्तु। सुतासः। षुञ् अभिषवे–क्त। आज्जसेरसुक्। पा० ७।१।५०। अभिषुताः सोमाः। पृणस्व। म० २। तर्पय। कुक्षी। प्लुषिकुषिशुषिभ्यः क्सिः। उ० ३।१५५। इति कुष निष्कर्षे–क्सि। दक्षिणोत्तरकुक्षिद्वयम्। आत्मानमित्यर्थः। विड्ढि। विध विधाने=शासने तुदादिः। लोटि छान्दसः श विकरणस्य लुक्। हेर्ध्यादेशे ढत्वष्टुत्वजश्त्वानि। त्वं विध विधानं शासनं कुरु। शक्र। स्फायितञ्चिवञ्चिशकि०। उ० २।१३। इति शक्लृ शक्तौ–रक्। शक्नोतीति। हे शक्तिमन्। हे समर्थ। धिया। ध्यै चिन्तने–क्विप्। सम्प्रसारणं च। धीः, कर्मनाम निघ० २।१। प्रज्ञानाम–निघ० ३।९। प्रज्ञया। बुद्ध्या। श्रुधि। श्रु श्रवणे। विकरणस्य लुक्। श्रुशृणुपृकृवृभ्यश्छन्दसि पा० ६।४।१०२। इति हेर्धिरादेशः। अन्येषामपि दृश्यते। पा० ६।३।१३७। इति सांहितिको दीर्घः। शृणु। हवम्। अ० १।१५।२। ह्वेञ् आह्वाने–अप्। आह्वानम्। अवाहनम्। गिरः। गॄ शब्दे–क्विप्। गृणाति=अर्चति। निघ० ३।१४। वाचः। वाक्यानि। जुषस्व। सेवस्व। स्वीकुरु। स्वयुग्भिः। स्व+युजिर् समाधौ, यद्वा०। युज संयमने–क्विप्। युज्यते समाधत्ते, यद्वा, योजयति नियमयतीति युक्। स्वयुक्तिभिः। आत्मीयैः समाधिमद्भिः संयोगवद्भिर्वा मित्रैः। मत्स्व। मदी हर्षे। छान्दसम् आत्मनेपदम्। हृष्टो भव। महे। मह पूजायां–क्विप्। महते। रणाय। रमणाय। आनन्दाय। यद्वा। युद्धजयाय ॥
०५ इन्द्रस्य नु
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्र॑स्य॒ नु प्रा वो॑चं वी॒र्या॑णि॒ यानि॑ च॒कार॑ प्रथ॒मानि॑ व॒ज्री।
अह॒न्नहि॒मन्व॒पस्त॑तर्द॒ प्र व॒क्षणा॑ अभिन॒त्पर्व॑तानाम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
इन्द्र॑स्य॒ नु प्रा वो॑चं वी॒र्या॑णि॒ यानि॑ च॒कार॑ प्रथ॒मानि॑ व॒ज्री।
अह॒न्नहि॒मन्व॒पस्त॑तर्द॒ प्र व॒क्षणा॑ अभिन॒त्पर्व॑तानाम् ॥
०५ इन्द्रस्य नु ...{Loading}...
Whitney
Translation
- Now will I proclaim the heroisms of Indra, which first he of the
thunderbolt (vajrín) did; he slew the dragon (áhi); he penetrated to
the waters; he split ⌊forth⌋ the bellies (vakṣáṇā) of the mountains.
Notes
Verses 5-7 are RV. 1. 32. 1-3; and found also in TB. (11. 5. 4¹⁻²); vss.
5 and 6 further in MS. iv. 14. 13, and vs. 5 in SV. (i. 613): in these
texts without any variant from the RV. reading; they all have in 5 a
prá, and put vīryā̀ṇi before it. Ppp. also offers no variants from
our text. SPP. reads prā́ in a, with all the mss. ⌊except our O.⌋,
and our text should have done the same. The comm. renders ánu in c
by tadanantaram, and tatarda by jihiṅsa! also vakṣáṇās in d
by nadyas.
Griffith
Now will I tell the manly deeds of Indra, the first that he achieved, the thunder-wielder. He slew the Dragon, then disclosed the waters, and cleft the channels of the mountain torrents.
पदपाठः
इन्द्र॑स्य॒। नु। प्र। वो॒च॒म्। वी॒र्या᳡णि। यानि॑। च॒कार॑। प्र॒थ॒मानि॑। व॒ज्री। अह॑न्। अहि॑म्। अनु॑। अ॒पः। त॒त॒र्द॒। प्र। व॒क्षणाः॑। अ॒भि॒न॒त्। पर्व॑तानाम्। ५.५।
अधिमन्त्रम् (VC)
- इन्द्रः
- भृगुराथर्वणः
- त्रिष्टुप्
- इन्द्रशौर्य सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
मनुष्य सदैव उन्नति का उपाय करता रहे।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (इन्द्रस्य) परम ऐश्वर्यवाले पुरुष के (वीर्याणि) पराक्रमों को (नु) शीघ्र (प्र) अच्छे प्रकार (वोचम्) मैं कहूँ, (यानि) जिन (प्रथमानि) प्रसिद्ध, अथवा प्रथम श्रेणी के अति श्रेष्ठ कर्मों को (वज्री) उस वज्रधारी पुरुष ने (चकार) किया था। [अर्थात्] (अहिम्) सर्प के समान [हनन करनेवाले], अथवा, बादल के समान [प्रकाश रोकनेवाले] हिंसकजन को (अहन्) उसने मार डाला, (अनु) अनुक्रम से (अपः) [उस दुष्ट के] कर्म का (ततर्द) अपमान किया और (पर्वतानाम्) मेघों के समान [अन्धकार से छाये हुए], अथवा पहाड़ों के समान [दृढ़ स्वभाववाले] दुराचारियों की, अथवा पहाड़ों में गुप्त (वक्षणाः) रुष्ट वा क्रुद्ध सेनाओं को (प्र) सर्वथा (अभिनत्) छिन्न-भिन्न कर दिया ॥५॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य पूर्वकालीन (इन्द्र) प्रतापी और (वज्री) तेजस्वी नीतिकुशल पुरुषों का यश कीर्तन इतिहास द्वारा करें और उनका अनुकरण करके कुरीतियों के त्याग और सुरीतियों के प्रचार से आनन्द भोगें ॥५॥ मन्त्र ५–७ ऋग्वेद में हैं–मं० १ सू० ३२ म० १–३ ॥ (प्रा) के स्थान पर ऋग्वेद में (प्र) है। ईसाइयों की नवीन धर्मपुस्तक (New Testament) मत्ती, पर्व १२ वाक्य ३४ मेंसाँप–बुरे पुरुष के लिये आया है।हे सापों के वंश ! तुम बुरे होके अच्छी बातें क्योंकर कह सकते हो, क्योंकि जो मन में भरा है, उसी को मुँह से बोलता है ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ५–इन्द्रस्य। ऐश्वर्यवतः पुरुषस्य। नु। क्षिप्रम्–निघ० २।१५। प्रा। निपातस्य च। पा० ६।३।१३६। इति दीर्घः। ऋग्वेदे तु (प्र) इति पाठः। प्रकर्षेण। वोचम्। वच्, वा ब्रूञ् व्यक्तायां वाचि। आशीर्लिङि छान्दसं रूपम्। अहम् उच्यासम्। वीर्याणि। अ० १।७।५। वीरकर्माणि। पराक्रमान्। प्रथमानि। अ० १।१२।१। प्रथितानि। प्रख्यातानि। सुप्रसिद्धानि। अन्यैः पूर्वकृतानि। वज्री। ऋज्रेन्द्राग्रवज्र०। उ० २।२८। इति वज गतौ–रन् प्रत्ययान्तो निपात्यते। अत इनिठनौ। पा० ५।२।११५। इति वज्र–इनि। वज्रविशिष्टः। कुलिशयुक्तः। दण्डवान्। अहन्। हन हिंसागत्योः–लङ्। हतवान्। अहिम्। आङि श्रिहनिभ्यां ह्रस्वश्च। उ० ४।१३८। इति आङ्+हन हिंसागत्योः–इण्, स च डित्। आङो ह्रस्वत्वम्। धार्मिकाणाम्। आहन्तारम्। सर्पम्। सर्पवत् क्लेशप्रदम्। अहिः, मेघनाम–निघ० १।१०। मेघवत् प्रकाशनिरोधकं पुरुषम्। अनु। अनुक्रमेण। अपः। आपः कर्माख्यायां ह्रस्वो नुट् च वा।। उ० ४।२०८। इति आप्लृ व्याप्तौ–असुन्। कर्मनाम–निघ० ३।१। तस्य अहेर्दृष्टकर्म, इत्यर्थः। ततर्द। उतृदिर् हिंसानादरयोः–लिट्। जिहिंस। अनादृतवान्। तिरस्कृतवान्। वक्षणाः। क्रुधमण्डार्थेभ्यश्च। पा० ३।२।१५१। इति वक्ष रोषे–युच्। चित्स्वरं बाधित्वा प्रत्ययस्वरः। रुष्टाः क्रुद्धाः सेनाः। प्र–अभिनत्। भिदिर् विदारणे–लङ्। भिन्नवान्। विदारितवान्। पर्वतानाम्। भृमृदृशियजिपर्वि०। उ० ३।११०। इति पर्व पूरणे–अतच्। पर्वति पूरयतीति पर्वतः। यद्वा, स्नामदिपद्यर्त्तिपॄशकिभ्यो वनिप्। उ० ४।११३। इति पॄ पालनपूरणयोः–वनिप्। पृणन्ति पालयन्ति अवयविनमिति पर्वाणि। तन् पर्वमरुद्भ्यां वक्तव्यः। वा० पा० ५।२।१२२। इति पर्व–तन् मत्वर्थे। पर्वतः, मेघनाम–निघ० १।१०। मेघवद् अन्धकारस्य वर्धकानाम्। यद्वा। शैलवद् दृढस्वभावान्। यद्वा। शैलानां मध्ये स्थितानाम् ॥
०६ अहन्नहिं पर्वते
विश्वास-प्रस्तुतिः ...{Loading}...
अह॒न्नहिं॒ पर्व॑ते शिश्रिया॒णं त्वष्टा॑स्मै॒ वज्रं॑ स्व॒र्यं॑ ततक्ष।
वा॒श्रा इ॑व धे॒नवः॒ स्यन्द॑माना॒ अञ्जः॑ समु॒द्रमव॑ जग्मु॒रापः॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
अह॒न्नहिं॒ पर्व॑ते शिश्रिया॒णं त्वष्टा॑स्मै॒ वज्रं॑ स्व॒र्यं॑ ततक्ष।
वा॒श्रा इ॑व धे॒नवः॒ स्यन्द॑माना॒ अञ्जः॑ समु॒द्रमव॑ जग्मु॒रापः॑ ॥
०६ अहन्नहिं पर्वते ...{Loading}...
Whitney
Translation
- He slew the dragon that had resorted (śri) to the mountain;
Tvashṭar fashioned for him the whizzing (?) thunderbolt; like lowing
kine, flowing (syand), at once the waters went down to the ocean.
Notes
The text is precisely the same as in the other passages. The comm.
explains svaryà as suṣṭhu preraṇīya (from su + root ṛ), and
tatakṣa as tikṣṇaṁ cakāra!
Griffith
He slew the Dragon lying on the mountain: his heavenly bolt of thunder Tvashtar fashioned. Like lowing kine in rapid flow descending the waters glided downward to the ocean.
पदपाठः
अह॑न्। अहि॑म्। पर्व॑ते। शि॒श्रि॒या॒णम्। त्वष्टा॑। अ॒स्मै॒। वज्र॑म्। स्व॒र्य᳡म्। त॒त॒क्ष॒। वा॒श्राःऽइ॑व। धे॒नवः॑। स्यन्द॑मानाः। अञ्जः॑। स॒मु॒द्रम्। अव॑। ज॒ग्मुः॒। आपः॑। ५.६।
अधिमन्त्रम् (VC)
- इन्द्रः
- भृगुराथर्वणः
- त्रिष्टुप्
- इन्द्रशौर्य सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
मनुष्य सदैव उन्नति का उपाय करता रहे।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (त्वष्टा) सूक्ष्म करनेवाले [सूक्ष्मदर्शी] पुरुष ने (पर्वते) बादल [के समान प्रकाश रोकनेवाले जनसमूह] में, अथवा पहाड़ पर (शिश्रियाणम्) ठहरे हुए (अहिम्) सर्परूप वा मेघरूप [हिंसक वा प्रकाश रोकनेवाले] को (अहन्) वध किया, (अस्मै) इस [प्रयोजन] के लिये (स्वर्यम्) ताप वा पीड़ा देनेवाला (वज्रन्) वज्र (ततक्ष) उसने तीक्ष्ण किया। (वाश्राः) रंभाती हुयी (धेनव इव) गौओं के समान, (स्यन्दमानाः) वेग से बहते हुए, (अञ्जः) प्रकट (आपः) जल [जलरूप प्रजागण] (समुद्रम्) समुद्र में [राजा के पास] (अव) उतरकर (जग्मुः) पहुँच गये ॥६॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - पूर्वज विवेकी राजाओं ने दण्डव्यवस्था स्थापन करके अपने प्रकट और गुप्त शत्रुओं को मारा, तब प्रजागण प्रसन्न होकर उस हितकारी राजा को अभिनन्दन देने गये, जैसे रंभाती हुयी गौएँ बछड़ों के पास अथवा वृष्टि के जल एकत्र होकर समुद्र में दौड़कर जाते हैं, इसी प्रकार सब राजा और प्रजागण परस्पर रहकर आनन्द मनाते रहें ॥६॥ मनु जी ने कहा है–अ० ७ श्लोक १८। दण्डः शास्ति प्रजाः सर्वा दण्ड एवाभिरक्षति। दण्डः सुप्तेषु जागर्ति दण्डं धर्मं विदुर्बुधाः ॥१॥ दण्ड ही सब प्रजा पर शासन रखता, दण्ड ही सब ओर से रक्षा करता, दण्ड ही सोते हुओं में जागता है, विद्वान् लोग दण्ड को धर्म जानते हैं ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ६–अहन्। म० ५। हतवान्। अहिम्। म० ५। सर्वतो हननशीलम्। सर्पसमानहिंसकम्। मेघसमानप्रकाशनिरोधकं पुरुषम्। पर्वते। म० ५। जातावेकवचनम्। पर्वतेषु। मेघसमानान्धकारवर्धकेषु पुरुषेषु। यद्वा, शैलप्रदेशे स्थितम्। शिश्रियाणम्। श्रिञ् सेवायां–लिटः कानच्। चित्त्वाद् अन्तोदात्तः। आश्रितम्। त्वष्टा। त्वष्टा तूर्णमश्नुत इति नैरुक्तास्त्विषेर्वास्याद् दीप्तिकर्मणस्त्वक्षतेर्वा स्याद् करोतिकर्मणः–निरु० ८।१३। नप्तृनेष्टृत्वष्टृक्षतृहोतृपोतृ०। उ० २।९६। इति त्वक्षू तनूकरणे–तृन्। नित्त्वाद् आद्युदात्तः। व्यवहाराणां तनूकर्ता। सूक्ष्मदर्शी। विश्वकर्मा। इन्द्रः पुरुषः। अस्मै। अस्मै प्रयोजनाय। अहेर्हननायेत्यर्थः। वज्रम्। म० ५। कुलिशम्। स्वर्यम्। पुंसि संज्ञायां घः प्रायेण। पा० ३।३।११८। इति स्वृ शब्दोपतापयोः–घ। यद्वा। नन्दिग्रहिपचादि०। पा० ३।१।१३४। इति स्वर आक्षेपे–अच्। ततः। तत्र साधुः। पा० ४।४।११८। इति स्वरे उपतापे पीडने यद्वा, शत्रूणाम् आक्षेपे। तिरस्करणे साधुं योग्यम्। ततक्ष। तक्षू तनूकरणे–लिट्। तनूकृतवान्। तीक्ष्णं चकार। वाश्राः। स्फायितञ्चिवञ्चिशकि०। उ० २।१३। इति वाशृ शब्दे–रक्। शब्दायमानाः। वत्सान् प्रति हंभारवयुक्ताः। धेनवः। धेट इच्च। उ० ३।३४। इति धेट् पाने–नु। नवप्रसूता गावः। स्यन्दमानाः। स्यन्दू प्रस्रवणे–लटः शानच्। प्रस्रवन्त्यः। प्रवहन्त्यः। अञ्जः। अञ्जू व्यक्तिगतिम्रक्षणेषु–क्विप्। व्यक्ताः। गमनशीलाः। समुद्रम्। अ० १।१३।३। इति सम्+उन्दी क्लेदने–रक्। जलाधारम्। सागरम्। अन्तरिक्षम्। अव। नीचैः। अधस्तात्। अनायासेन। जग्मुः। गम्लृ–लिट्। प्रापुः। आपः। अ० १।५।१। जलानि ॥
०७ वृषायमाणो अवृणीत
विश्वास-प्रस्तुतिः ...{Loading}...
वृ॑षा॒यमा॑णो अवृणीत॒ सोमं॒ त्रिक॑द्रुकेषु अपिबत्सु॒तस्य॑।
आ साय॑कं म॒घवा॑दत्त॒ वज्र॒मह॑न्नेनं प्रथम॒जामही॑नाम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
वृ॑षा॒यमा॑णो अवृणीत॒ सोमं॒ त्रिक॑द्रुकेषु अपिबत्सु॒तस्य॑।
आ साय॑कं म॒घवा॑दत्त॒ वज्र॒मह॑न्नेनं प्रथम॒जामही॑नाम् ॥
०७ वृषायमाणो अवृणीत ...{Loading}...
Whitney
Translation
- Acting like a bull, he chose the soma; he drank of the pressed
[draught] in the tríkadrukas; the bounteous one (maghávan) took
his missile thunderbolt; he slew that first-born of dragons.
Notes
RV. (and TB.) combines in a -ṇo ‘vṛṇīta, and some of the mss.
(including our O.) do the same. The comm. understands the trikadrukas
as the three abhiplava days. ⌊For d, rather, ‘smote him, the
first-born of dragons.’ The difference is, to be sure, only a rhetorical
one.⌋
In the first anuvaka, ending here, are included 5 hymns, of 29 verses;
the old Anukr. says: pañcarcādye (i.e. ‘in the first division of the
5-verse book’) viṅśateḥ syur navo ”rdhvam.
Griffith
Impetuous as a bull he chose the Soma, and quaffed the juices in three sacred beakers. Maghavan grasped the thunder for his weapon, and smote to death this first-born of the dragons.
पदपाठः
वृ॒ष॒ऽयमा॑नः। अ॒वृ॒णी॒त॒। सोम॑म्। त्रिऽक॑द्रुकेषु। अ॒पि॒ब॒त्। सु॒तस्य॑। आ। साय॑कम्। म॒घऽवा॑। अ॒द॒त्त॒। वज्र॑म्। अह॑न्। ए॒न॒म्। प्र॒थ॒म॒ऽजाम्। अही॑नाम्। ५.७।
अधिमन्त्रम् (VC)
- इन्द्रः
- भृगुराथर्वणः
- त्रिष्टुप्
- इन्द्रशौर्य सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
मनुष्य सदैव उन्नति का उपाय करता रहे।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (वृषायमाणः) ऐश्वर्यवाले के समान आचरण करते हुए पुरुष ने (सुतस्य) उत्पन्न संसार के (त्निकद्रुकेषु) तीन आवहनों [उत्पत्ति, स्थिति और विनाश, अथवा, शारीरिक, आत्मिक और सामाजिक उन्नति के विधानों] के निमित्तों में (सोमम्) ऐश्वर्य वा अमृत रस [कीर्त्ति] को (अवृणीत) अङ्गीकार किया और (अपिबत्) पान किया [आत्मा में दृढ़ किया]। (मघवा) उस पूजनीय पुरुष ने (सायकम्) काटनेवाले वाण वा खड्ग और (वज्रम्) वज्र हथियार को (आ अदत्त) लिया और (अहीनाम्) बड़े घातकों [प्रकाशनाशक] मेघ वा सर्परूप असुरों के बीच (प्रथमजाम्) प्रधानता से प्रसिद्ध अर्थात् अग्रगामी (एनम्) इस [समीपस्थ अर्थात् आत्मा में स्थित दुष्ट] को (अहन्) मार डाला ॥७॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - इस सूक्त के तीन मन्त्रों में ५–७ (इन्द्र) का (अहि) के मारकर उन्नति करने का वर्णन है और मन्त्र ७ में (त्रिकद्रुकेषु) पद तीन आवाहनों का द्योतक है। इसका प्रयोजन यह है कि जैसे तपस्वी, धैर्यवान्, शूरवीर पुरुषों ने जितेन्द्रिय वशिष्ठ होकर अपने आत्मिक, कायिक और सामाजिक शत्रु कुक्रोध आदि को मारा, उन्होंने ही संसार की वृद्धि, पालन और नाश के कारण को खोजा और तीन प्रकार की आत्मिक, शारीरिक और सामाजिक उन्नति करके अमर अर्थात् महाकीर्त्तिमान् हुए, इसी प्रकार सब स्त्री-पुरुष जितेन्द्रिय होकर संसार में उन्नति करके कीर्त्ति पाकर अमर हों और आनन्द भोगें ॥७॥ इति प्रथमोनुवाकः ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ७–वृषायमाणः। इगुपधज्ञाप्रीकिरः कः। पा० ३।१।१३५। इति वृषु सेचनप्रजननैश्वर्येषु–क। कर्तुः क्यङ् सलोपश्च। पा० ३।१।११। इति आचारे क्यङ्। अकृत्सार्वधातुकयोर्दीर्घः। पा० ७।४।२५। इति दीर्घः। शानच्। वृष इव ऐश्वर्यवानिवाचरन् पुरुषः। अवृणीत। वृञ् संभक्तौ लङ्। वृतवान्, स्वीकृतवान्। सोमम्। अ० १।६।२। षु प्रसवैश्वर्ययोः–मन्। ऐश्वर्यम्। अमृतम्। कीर्त्तिम्। त्रिकद्रुकेषु। रुशातिभ्यां क्रुन्। उ० ४।१०३। इति त्रि+कदि आह्वाने–क्रुन्। समासान्तः कप् च। त्रयाणां संसारोत्पत्तिस्थितिविनाशानाम्, अथवा, शारीरिकात्मिकसामाजिकवृद्धीणां कद्रुकेषु आह्वानेषु विधानेषु निमित्तेषु। अपिबत्। पीतवान्। अनुभूतवान्। सुतस्य। षु प्रसवैश्वर्ययोः–क्त। उत्पन्नस्य संसारस्य। सायकम्। स्यति नाशयतीति सायकः। ण्वुल्तृचौ। पा० ३।१।१३३। इति षो अन्तकर्मणि–ण्वुल्, युक् आगमः। शत्रूणां घातकं वाणं खड्गं वा। मघवा। मह्यते पूज्यतेऽसौ। श्वन्नुक्षन्पूषन्०। उ० १।१५९। इति मह पूजायाम्–कनिन्। निपातनात् हस्य घः, अवुक् आगमश्च। पूज्यः पुरुषः। आ–अदत्त। लङि–रूपम्। आङो दोऽनास्यविहरणे। पा० १।३।२०। इत्यात्मनेपदम्। अगृह्णात्। स्वीकृतवान्। एनम्। समीपवर्तिनम् आत्मनि स्थितम्। प्रथमजाम्। अ० २।१।४। जन–विट्, आत्त्वं च। प्रथमेन प्रधानतया जातं प्रसिद्धम्। अहीनाम्। म० ५। आहन्तॄणाम् असुराणां मध्ये। अन्यद् गतमस्मिन्नेव सूक्ते ॥