००४ दीर्घायुःप्राप्तिः

००४ दीर्घायुःप्राप्तिः ...{Loading}...

Whitney subject
  1. Against various evils: with a jan̄giḍá amulet.
VH anukramaṇī

दीर्घायुःप्राप्तिः।
१-६ अथर्वा। (चन्द्रमाः,) जङ्गिडः। अनुष्टुप्, १ विराट् प्रस्तारपङ्क्तिः।

Whitney anukramaṇī

[Atharvan.—ṣaḍṛcam. cāndramasam uta jan̄giḍadevatākam. ānuṣṭubham: 1. virāṭ prastārapan̄kti.]

Whitney

Comment

Found also (except vs. 6 and parts of 1 and 2) in Pāipp. ii. Accompanies in Kāug. (42. 23) the binding on of an amulet “as described in the text” (iti mantroktam), against various evils (the comm. says, “for thwarting witchcraft, for protecting one’s self, for putting down hindrances”).

Translations

Translated: Weber, xiii. 140; Griffith, i. 45; Bloomfield, 37, 280; in part also by Grohmann, Ind. Stud. ix. 417-418.—As to the jan̄giḍá see Zimmer, p. 65; also Weber and Grohmann, ll. cc.

Griffith

A charm to ensure health and prosperity by wearing an amulet

०१ दीर्घायुत्वाय बृहते

विश्वास-प्रस्तुतिः ...{Loading}...

दी॑र्घायु॒त्वाय॑ बृहते रणा॒यारि॑ष्यन्तो॒ दक्ष॑माणाः॒ सदै॒व।
म॒णिं वि॑ष्कन्ध॒दूष॑णं जङ्गि॒डं बि॑भृमो व॒यम् ॥

०१ दीर्घायुत्वाय बृहते ...{Loading}...

Whitney
Translation
  1. In order to length of life, to great joy, we, taking no harm, all the
    time capable (dakṣ), bear the jan̄giḍá, the víṣkandha-spoiling
    amulet.
Notes

Ppp. has 1 a, b with 2 c, d as its first verse; very possibly
the two half-verses between have fallen out in the ms.; it has in b
ṛṣyambho ṛkṣamāṇā (for rakṣ-) s-. The comm. has rakṣamāṇās also;
it is the better reading. The comm. gives no further identification of
jan̄giḍa than that it is “a kind of tree” (adding vārāṇasyām
prasiddhaḥ
, ‘familiarly known at Benares’!); he defines viṣkandha in
the same manner as above, to i. 16. 3.

Griffith

For length of life, for mighty joy, uninjured, ever showing strength. We wear Vishkandha’s antidote, the Amulet of Jangida.

पदपाठः

दी॒र्घा॒यु॒ऽत्वाय॑। बृ॒ह॒ते। रणा॑य। अरि॑ष्यन्तः। दक्ष॑माणाः। सदा॑। ए॒व। म॒णिम्। वि॒स्क॒न्ध॒ऽदूष॑णम्। ज॒ङ्गि॒डम्। बि॒भृ॒मः॒। व॒यम्। ४.१।

अधिमन्त्रम् (VC)
  • चन्द्रमा अथवा जङ्गिडः
  • अथर्वा
  • विराट्प्रस्तारपङ्क्तिः
  • दीर्घायु प्राप्ति सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

मनुष्य परमेश्वर की भक्ति से आयु बढ़ावे।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (दीर्घायुत्वाय) बड़ी आयु के लिये और (बृहते) बड़े (रणाय) रण में [जीत] वा रमण के लिये (अरिष्यन्तः) [किसी को] न सताते हुए और (सदा एव) सदा ही, (दक्षमाणाः) वृद्धि करते हुए (वयम्) हम लोग (विष्कन्धदूषणम्) विघ्ननिवारक और (मणिम्) प्रशंसनीय (जङ्गिडम्) शरीरभक्षक रोग वा पाप के निगलनेवाले [औषध वा परमेश्वर] को (बिभृमः) हम धारण करें ॥१॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - जगत् में कीर्त्तिमान् होना ही आयु का बढ़ाना है। मनुष्यों को परमेश्वर के ज्ञान और पथ्य पदार्थों के सेवन से पुरुषार्थपूर्वक पाप और रोगरूप विघ्नों को हटाकर सत्पुरुषों की वृद्धि में अपनी और संसार की उन्नति समझकर सदा सुख भोगना चाहिये ॥१॥ १–सायणभाष्य में (दक्षमाणाः) के स्थान में [रक्षमाणाः] पद है। २–सायणाचार्य ने (जङ्गिड) वृक्षविशेष वाराणसी में प्रसिद्ध बताया है ॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: १–दीर्घायुत्वाय। छन्दसीणः। उ० १।२। इति दीर्घ+इण् गतौ–उण्। ततो भावे त्वप्रत्ययः। चिरकालजीवनाय। रणाय। रमणाय, मकारलोपे यद्वा, संग्रामाय। अरिष्यन्तः। रिष हिंसायाम् शतृ, नञ्समासः। अहिंसन्तः। दक्षमाणाः। दक्ष वृद्धिशैघ्र्ययोः–शानच्। वर्धमानाः। मणिम्। सर्वधातुभ्य इन्। उ० ४।११८। इति मण शब्दे–इन्। मण्यते स्तूयते स मणिः। बहुमूल्यः पाषाणो वा रत्नम्। प्रशस्तम्। विष्कन्धदूषणम्। वि+स्कन्दिर् शोषणे गत्यां च–घञ्, धश्चान्तादेशः। दुष वैकृत्ये ण्यन्तात् करणे ल्युट्। दोषो णौ। पा० ६।४।९०। इति ऊत्वम्। विशेषेण शोषकस्य विघ्नस्य विकर्तारं निवारकम्। जङ्गिडम्। जमति भक्षयतीति जः। अन्येष्वपि दृश्यते। पा० ३।२।१०१। इति जम भक्षे–ड। गिरतीति गिरः। मेघर्तिभयेषु कृञः। पा० ३।२।४३। इति बाहुलकात्, गॄ निगरणे–खच्। अरुर्द्विषदजन्तस्य मुम्। पा० ६।३।६७। इति अजन्तस्य मुम्। रकारस्य उत्वम्। आत्मभक्षकस्य रोगस्य पापस्य वा निगरणशीलं भक्षकम् औषधं परमात्मानं वा। बिभृमः। डुभृञ् धारणपोषणयोः–श्लौ लट्। धारयामः ॥

०२ जङ्गिडो जम्भाद्विशराद्विष्कन्धादभिशोचनात्

विश्वास-प्रस्तुतिः ...{Loading}...

ज॑ङ्गि॒डो ज॒म्भाद्वि॑श॒राद्विष्क॑न्धादभि॒शोच॑नात्।
म॒णिः स॒हस्र॑वीर्यः॒ परि॑ णः पातु वि॒श्वतः॑ ॥

०२ जङ्गिडो जम्भाद्विशराद्विष्कन्धादभिशोचनात् ...{Loading}...

Whitney
Translation
  1. From jambá, from viśará, from víṣkandha, from scorching
    (abhiśócana), let the jan̄giḍá, the amulet of thousand-fold valiance
    (-vīryà), protect us about on every side.
Notes

Jambhá is perhaps ‘convulsion,’ or lockjaw; at Ppp. xi. 2. 10 it is
mentioned with hanugraha; below, at viii. 1. 16, it is called
saṁhanu ‘jaw-closing’; the comm. gives two discordant and worthlessly
indefinite explanations. Viśará should signify something crushing or
tearing to pieces; Ppp. xi. 2. 3 names it with vijṛmbha; the comm.
says śarīraviśaraṇāt. Ppp. has of this verse (see under vs. 1) only
the second half, and combines maṇis sahasravīryaṣ pari naṣ p-.

Griffith

Amulet of a thousand powers, Jangida save us, all around. From Jambha, and from Viara, Vishkandha, and tormenting pain.

पदपाठः

ज॒ङ्गि॒डः। ज॒म्भात्। वि॒ऽश॒रात्। विऽस्क॑न्धात्। अ॒भि॒ऽशोच॑नात्। म॒णिः। स॒हस्र॑ऽवीर्यः। परि॑। नः॒। पा॒तु॒। वि॒श्वतः॑। ४.२।

अधिमन्त्रम् (VC)
  • चन्द्रमा अथवा जङ्गिडः
  • अथर्वा
  • अनुष्टुप्
  • दीर्घायु प्राप्ति सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

मनुष्य परमेश्वर की भक्ति से आयु बढ़ावे।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (सहस्रवीर्यः) सहस्रों सामर्थ्यवाला, (जङ्गिडः) शरीरभक्षक रोगों का निगलनेवाला (मणिः) मणिरूप अति श्रेष्ठ औषध वा परमेश्वर (नः) हमको (जम्भात्) नाश से, (विशरात्) हिंसा से, (विष्कन्धात्) विघ्न से और (अभिशोचनात्) महा शोक से, (विश्वतः) सब प्रकार और (परि) सब ओर (पातु) बचावे ॥२॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - मनुष्य सर्वरक्षक और सर्वशक्तिमान् परमेश्वर में श्रद्धालु होकर पथ्य पदार्थों का सेवन करता हुआ पुरुषार्थ करे कि आलस्य आदि दुर्व्यसन और हिंसक राक्षस आदि रोग न सतावें, किन्तु सुरक्षित होकर आनन्द प्राप्त करे ॥२॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: २–जङ्गिडः। म० १। आत्मभक्षकस्य रोगस्य पापस्य वा भक्षको नाशकः। जम्भात्। जभि नष्टीकरणे, जृम्भे वा–पचाद्यच्। रधिजभोरचि। पा० ७।१।६१। इति नुम्। नाशनात्। हानिसकाशात्। क्रूरकर्मत्वात्। विशरात्। ॠदोरप्। पा० ३।३।५७। इति वि+शॄ हिंसायाम्–अप्। विशरणात्। वधात्। मारणात्। विष्कन्धात्। म० १। शोषकात्। विघ्नात्। अभिशोचनात्। अभि+शुच शोके–ल्युट्। मनसः पीडायाः। अतिशोकात्। मणिः। म० १। प्रशंसनीयः। सहस्रवीर्यः। तत्र साधुः। पा० ४।४।९४। इति वीर–यत्। अथवा, भावे यत् प्रत्ययः। सहस्राणि वीर्याणि सामर्थ्यानि यस्मिन् सः। अपरिमितपराक्रमः। परि। परितः। सर्वतः। नः। अस्मान्। उपसर्गाद् बहुलम्। पा० ८।४।२८। इति नसो णत्वम्। विश्वतः। पञ्चम्यास्तसिल्। पा० ५।३।७। इति विश्व–तसिल्। लिति। पा० ६।१।१९३। इति प्रत्ययात् पूर्वस्य उदात्तत्वम्। विश्वस्मात् सर्वस्मात् खेदात् ॥

०३ अयं विष्कन्धम्

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒यं विष्क॑न्धं सहते॒ ऽयं बा॑ध॒ते अ॒त्त्रिणः॑।
अ॒यं नो॑ वि॒श्वभे॑षजो जङ्गि॒डः पा॒त्वंह॑सः ॥

०३ अयं विष्कन्धम् ...{Loading}...

Whitney
Translation
  1. This one overpowers the víṣkandha; this drives off the devourers;
    let this jan̄giḍá, possessing all remedies, protect us from distress.
Notes

The first half-verse we had above as i. 16. 3 a, b, with idám for
ayám. Ppp. begins this time also with idam, has sāte (māte?) for
sahate, and for b reads ayaṁ rakṣo ’pa bādhate; it gives
viṣkandham with our text.

Griffith

This overcomes Vishkandha, this chases the greedy fiends away: May this our panacea, may Jangida save us from distress.

पदपाठः

अ॒यम्। विऽस्क॑न्धम्। स॒ह॒ते॒। अ॒यम्। बा॒ध॒ते॒। अ॒त्त्रिणः॑। अ॒यम्। नः॒। वि॒श्वऽभे॑षजः। ज॒ङ्गि॒डः। पा॒तु॒। अंह॑सः। ४.३।

अधिमन्त्रम् (VC)
  • चन्द्रमा अथवा जङ्गिडः
  • अथर्वा
  • अनुष्टुप्
  • दीर्घायु प्राप्ति सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

मनुष्य परमेश्वर की भक्ति से आयु बढ़ावे।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (अयम्) यह (विश्वभेषजः) सर्वौषध (जङ्गिडः) पापों वा रोगों का भक्षक [परमेश्वर वा औषध] (विष्कन्धम्) विघ्न को (सहते) दबाता है, (अयम्) यही (अत्रिणः) खाउओं वा रोगों को (बाधते) रोकता है। (अयम्) यही (नः) हमको (अंहसः) पाप से (पातु) बचावे ॥३॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - उत्साही विचारवान् पुरुष परमेश्वर में विश्वास और पथ्य पदार्थों का सेवन करके अपनी दूरदर्शिता से मानसिक और शारीरिक बाधाओं को हटाकर अटल सुख भोगते हैं ॥३॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ३–विष्कन्धम्। म० १। विघ्नम्। सहते। षह अभिभवे। अभिभवति। बाधते। बाधृ विलोडने। निवारयति नाशयति। अत्त्रिणः। अ० १।७।३। अद भक्षणे–त्रिनि। अत्रीन्, भक्षकान् पुरुषान् रोगान् वा। विश्वभेषजः। सर्वेषां रोगादीनां जेता निवर्तकः। सर्वौषधः। अंहसः। अमेर्हुक् च। उ० ४।११३। इति अम रोगे, गतौ च–असुन् हुक् च। रोगात्। पापात् ॥ ०२।०४।०४

०४ देवैर्दत्तेन मणिना

विश्वास-प्रस्तुतिः ...{Loading}...

दे॒वैर्द॒त्तेन॑ म॒णिना॑ जङ्गि॒डेन॑ मयो॒भुवा॑।
विष्क॑न्धं॒ सर्वा॒ रक्षां॑सि व्याया॒मे स॑हामहे ॥

०४ देवैर्दत्तेन मणिना ...{Loading}...

Whitney
Translation
  1. With the amulet given by the gods, the kindly jan̄giḍá, we overpower
    in the struggle (vyāyāmá) the víṣkandha [and] all demons.
Notes

Ppp. reads for d dhyāyase sāmahe. The comm. explains vyāyāme
first by saṁcaraṇe, and then by saṁcaraṇapradeśe.

Griffith

With Jangida that brings delight, Amulet given by the Gods, We in the conflict overcome Vishkandha and all Rakshasas.

पदपाठः

दे॒वैः। द॒त्तेन॑। म॒णिना॑। ज॒ङ्गि॒डेन॑। म॒यः॒भुवा॑। विऽस्क॑न्धम्। सर्वा॑। रक्षां॑सि। वि॒ऽआ॒या॒मे। स॒हा॒म॒हे॒। ४.४।

अधिमन्त्रम् (VC)
  • चन्द्रमा अथवा जङ्गिडः
  • अथर्वा
  • अनुष्टुप्
  • दीर्घायु प्राप्ति सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

मनुष्य परमेश्वर की भक्ति से आयु बढ़ावे।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (देवैः) विद्वानों के (दत्तेन) दिये हुए [उपदेश किये हुए] (मणिना) मणि [अति श्रेष्ठ], (मयोभुवा) आनन्द के देनेहारे (जङ्गिडेन) रोगों के भक्षक [परमेश्वर वा औषध] द्वारा (विष्कन्धम्) विघ्न और (सर्वा=सर्वाणि) सब (रक्षांसि) राक्षसों को (व्यायामे) संग्राम में (सहामहे) हम दबावें ॥४॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - मनुष्यों को योग्य है कि विद्वानों के सत्सङ्ग से दुःखनाशक परमेश्वर के उपकारों पर दृष्टि करके पुरुषार्थ के साथ पथ्य द्रव्यों का सेवन करके विघ्नकारी दुष्ट जीवों, पापों और रोगों को हटाकर सदा आनन्द में रहें ॥४॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ४–देवैः। विद्वद्भिः। दत्तेन। दीयते इति। दा–क्त। कृतदानेन। उपदिष्टेन। मयोभुवा। अ० १।५।१। सुखस्य भावयित्रा, उत्पादकेन। व्यायामे। वि+आङ्+यम परिवेषणे–घञ्। मल्ल क्रीडाप्रदेशे। संग्रामे। सहामहे। अभिभवामः। अन्यद् व्याख्यातम्, म० १ ॥

०५ शणश्च मा

विश्वास-प्रस्तुतिः ...{Loading}...

श॒णश्च॑ मा जङ्गि॒डश्च॒ विष्क॑न्धाद॒भि र॑क्षताम्।
अर॑ण्याद॒न्य आभृ॑तः कृ॒ष्या अ॒न्यो रसे॑भ्यः ॥

०५ शणश्च मा ...{Loading}...

Whitney
Translation
  1. Let both the hemp and the jan̄giḍá defend me from the víṣkandha:
    the one brought from the forest, the other from the juices (rása) of
    ploughing.
Notes

That is, from cultivated ground. The “hemp” is doubtless, as the comm.
defines it, that of the string by which the amulet is bound on. Ppp. has
at the beginning khanaś ca tvā ja-; and its second half-verse is
corrupted into araṇyād abhy ābhṛtaṣ kṛṣyā ’nyo rasebhyaḥ.

Griffith

May Cannabis and Jangida preserve me from Vishkandha,– that Brought to us from the forest, this sprung from the saps of husbandry.

पदपाठः

श॒णः। च॒। मा॒। ज॒ङ्गि॒डः। च॒। विस्क॑न्धात्। अ॒भि। र॒क्ष॒ता॒म्। अर॑ण्यात्। अ॒न्यः। आऽभृ॑तः। कृ॒ष्याः। अ॒न्यः। रसे॑भ्यः। ४.५।

अधिमन्त्रम् (VC)
  • चन्द्रमा अथवा जङ्गिडः
  • अथर्वा
  • अनुष्टुप्
  • दीर्घायु प्राप्ति सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

मनुष्य परमेश्वर की भक्ति से आयु बढ़ावे।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (च) निश्चय करके (शणः) आत्मदान वा उद्योग, (च) और (जङ्गिडः) रोगभक्षक परमेश्वर वा औषध दोनों, (मा) मुझको (विष्कन्धात्) विघ्न से (अभि) सर्वथा (रक्षताम्) बचावें। (अन्यः) एक (अरण्यात्) तप के साधन वा विद्याभ्यास से और (अन्यः) दूसरा (कृष्याः) कर्षण अर्थात् खोजने से (रसेभ्यः) रसों अर्थात् पराक्रमों वा आनन्दों के लिये (आभृतः) लाया जाता है ॥५॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - आत्मदानी, उद्योगी, पथसेवी और परमेश्वर के विश्वासी पुरुष अपनी और सबकी रक्षा कर सकते हैं। वही योगीजन तपश्चर्या, विद्याभ्यास और खोज करने से आत्मदान [ध्यानशक्ति] और परमेश्वर में श्रद्धा प्राप्त करके अनेक सामर्थ्य और आनन्द का अनुभव करते हैं ॥५॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ५–शणः। शण दाने, गतौ–पचाद्यच्। दानम्। आत्मसमर्पणम्। गतिः। उद्योगः। जङ्गिडः। म० १। पापभक्षकः परमेश्वरः। औषधम्। अभि। अभितः, सर्वतः। रक्षताम्। उभौ पालयताम्। अरण्यात्। अर्तेर्निच्च। उ० ३।१०२। इति ऋ गतौ–अन्य प्रत्ययः। ऋच्छन्ति गच्छन्ति तपस्विनो यत्र। यद्वा। अघ्न्यादयश्च। उ० ४।११२। इति नञ्+रम–यत्। अरमणं शरीरश्रमो यत्र। तपःसाधनात् विद्याभ्यासात्। अन्यः। माछाशसिभ्यो यः। उ० ४।१०९। इति अन जीवने–यः। एकतरः। आभृतः। अ० १।६।४। हस्य भः। आहृतः। आनीतः। कृष्याः। इगुपधात् कित्। उ० ४।१२०। इति कृष विलेखने–इन्, स च कित्। कर्षणात्। अनुसन्धानात्। अन्वेषणात्। रसेभ्यः। पुंसि संज्ञायां घः प्रायेण। पा० ३।३।११८। इति रस आस्वादे, स्नेहे–घ। रस्यते अनुभूयत इति रसः। रसानां वीर्याणां प्राप्तये। अथवा। आनन्दानामनुभवाय ॥

०६ कृत्यादूषिरयं मणिरथो

विश्वास-प्रस्तुतिः ...{Loading}...

कृ॑त्या॒दूषि॑र॒यं म॒णिरथो॑ अराति॒दूषिः॑।
अथो॒ सह॑स्वान् जङ्गि॒डः प्र ण॒ आयुं॑षि तारिषत् ॥

०६ कृत्यादूषिरयं मणिरथो ...{Loading}...

Whitney
Translation
  1. Witchcraft-spoiling is this amulet, likewise niggard-spoiling;
    likewise shall the pov/eriul jan̄giḍá prolong our life-times.
Notes

The absence of this verse in Ppp. indicates that the hymn originally
consisted of five verses, in accordance with the norm of the book. The
verse is very nearly xix. 34. 4. Emendation to arātidū́ṣaṇas (as in
xix.) in b would rectify the meter; the Anukr. takes no notice of
its irregularity. At the end, two of our mss. (E.I.) and three of SPP’s
read tārṣat. ⌊For his sáhasvān, see note to i. 19. 4.⌋

Griffith

This Amulet destroys the might of magic and malignity: So may victorious Jangida prolong the years we have to live.

पदपाठः

कृ॒त्या॒ऽदूषिः॑। अ॒यम्। म॒णिः। अथो॒ इति॑। अ॒रा॒ति॒ऽदूषिः॑। अथो॒ इति॑। सह॑स्वान्। ज॒ङ्गि॒डः। प्र। नः॒। आयूं॑षि। ता॒रि॒ष॒त्। ४.६।

अधिमन्त्रम् (VC)
  • चन्द्रमा अथवा जङ्गिडः
  • अथर्वा
  • अनुष्टुप्
  • दीर्घायु प्राप्ति सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

मनुष्य परमेश्वर की भक्ति से आयु बढ़ावे।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (अयम्) यह (मणिः) प्रशंसनीय पदार्थ (कृत्यादूषिः) पीड़ा देनेहारी विरुद्ध क्रियाओं में दोष लगानेवाला, (अथो) और भी (अरातिदूषिः) अदानशीलों [कंजूसों] में दोष लगानेवाला है। (अथो) और भी (सहस्वान्) वही महाबली (जङ्गिडः) रोगभक्षक परमेश्वर वा औषध (नः) हमारे (आयूंषि) जीवनों को (प्र तारिषत्) बढ़तीवाला करे ॥६॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - जो कुचाली मनुष्य विरुद्ध मार्ग में चलते और सत्य पुरुषार्थों में आत्मदान अर्थात् ध्यान नहीं करते, वे ईश्वरनियम से महा दुःख उठाते हैं। सत्यपराक्रमी और पथ्यसेवी पुरुष उस महाबली परमेश्वर के गुणों के अनुभव से अपने जीवन को बढ़ाते हैं, अर्थात् संसार में अनेक प्रकार से उन्नति करके आनन्द भोगते और अपना जन्म सफल करते हैं ॥६॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ६–कृत्यादूषिः। विभाषा कृवृषोः। पा० ३।१।१२०। इति कृञ् हिंसायाम्–क्यप् तुक् च, टाप् च। अच इः। उ० ४।१३९। दुष वैकृत्ये–ण्यन्तात् इ प्रत्ययः। कृत्यायाः। हिंसाया दूषको निवारकः। अथो। ओत्। पा० १।१।१५। इति प्रगृह्यत्वात् सन्धिनिषेधः। अपि च। अरातिदूषिः। अरातिः। अ० १।२।२। न+रा दाने–क्तिच्। अरातयोऽदानकर्माणो वादानप्रज्ञा वा–निरु० ३।११। दूषिः–इति गतम्। अदातॄणां कृपणानां शत्रूणां दूषको नाशकः। आयूंषि। अ० १।३०।३। जीवनानि। प्र+तारिषत्। प्र पूर्वस्तरतिर्वृद्ध्यर्थः। लेट्। सिब् बहुलं लेटि। पा० ३।१।३५। इति सिप्। सिपो णिद्वद्भावाद् वृद्धिः। लेटोऽडाटौ। पा० ३।४।९४। आडागमः। इतश्च लोपः परस्मैपदेषु। पा० ३।४।९७। इकारलोपः। प्रवर्धयेत् ॥