००३ आस्रावस्य

००३ आस्रावस्य ...{Loading}...

Whitney subject
  1. For relief from flux: with a certain remedy.
VH anukramaṇī

आस्रावस्य
भेषजम्।
१-६ अङ्गिराः। भैषज्यं, आयुः, धन्वन्तरिः। अनुष्टुप्, ६ त्रिपदा स्वराडुपरिष्टान्महाबृहती।

Whitney anukramaṇī

[An̄giras.—ṣaḍṛcam. bhāiṣajyāyurdhanvantariddivatam. ānuṣṭubham: 6. 3-p. svarāḍupariṣṭānmahbṛhatī.]

Whitney

Comment

This hymn in Pāipp. also follows the one that precedes it here; but in Pāipp. vss. 3 and 6 are wanting, and 4 and 5 are made to change places; and vs. 1 is defaced. Kāuś. employs it only once (25. 6), in a healing rite for various disorders and wounds (jvarātīsārātimūtranāḍīvraṇeṣu, comm.), with i. 2.

Translations

Translated: Weber, xiii. 138; Ludwig, p. 507; Grill, 17, 79; Griffith, i. 43; Bloomfield, 9, 277.

Griffith

A water-cure charm

०१ अदो यदवधावत्यवत्कमधि

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒दो यद॑व॒धाव॑त्यव॒त्कमधि॒ पर्व॑तात्।
तत्ते॑ कृणोमि भेष॒जं सुभे॑षजं॒ यथास॑सि ॥

०१ अदो यदवधावत्यवत्कमधि ...{Loading}...

Whitney
Translation
  1. What runs down yonder, aiding (?), off the mountain, that do I make
    for thee a remedy, that thou mayest be a good remedy.
Notes

At the end, ásati would be a very acceptable emendation: ’that there
may be.’ Avatká (p. avat॰kám: quoted in the comment to Prāt. i. 103;
ii. 38; iv. 25) is obscure, but is here translated as from the present
participle of root av (like ejatká, v. 23. 7 ⌊cf. abhimādyatká,
śB., vikṣiṇatká, VS.⌋); this the comm. favors (vyādhiparihāreṇa
rakṣakam
); Ppp. has in another passage twice avatakam (but evidently
meant for avatkam: avatakaṁ mama bheṣajam avatakaṁ parivācanam). In
a, our P.M. read -dhā́vasi.

Griffith

That little spring of water which is running downward from the hill I turn to healing balm for thee that thou mayst be good medicine.

पदपाठः

अ॒दः। यत्। अ॒व॒ऽधाव॑ति। अ॒व॒त्ऽकम्। अधि॑। पर्व॑तात्। तत्। ते॒। कृ॒णो॒मि॒। भे॒ष॒जम्। सुऽभे॑षजम्। यथा॑। अस॑सि। ३.१।

अधिमन्त्रम् (VC)
  • भैषज्यम्, आयुः, धन्वन्तरिः
  • अङ्गिराः
  • अनुष्टुप्
  • आस्रावभेषज सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

शारीरिक और मानसिक रोग की निवृत्ति के लिये उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (अदः) यह (यत्) जो संगतियोग्य ब्रह्म (अवत्कम्) नित्य चलनेवाला जलप्रवाह [के समान] (पर्वतात् अधि) पर्वत के ऊपर से (अवधावति) नीचे को दौड़ता आता है। [हे औषध !] (तत्) उस [ब्रह्म] को (ते) तेरे लिये (भेषजम्) औषध (कृणोमि) मैं बनाता हूँ, (यथा) जिससे कि (सुभेषजम्) उत्तम औषध (अससि) तू हो जावे ॥१॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - हिमवाले पर्वतों से नदियाँ ग्रीष्म ऋतु में भी बहती रहती और अन्न आदि औषधों को हरा-भरा करके अनेक विधि से जगत् का पोषण करती हैं, इसी प्रकार औषध का औषध, वह ब्रह्म सबके हृदय में व्यापक हो रहा है। सब मनुष्य ब्रह्मचर्यसेवन और सुविधाग्रहण से शारीरिक और मानसिक रोगों की निवृत्ति करके सदा उपकारी बनें और आनन्द भोगें ॥१॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: १–अदः। न दस्यते उत्क्षिप्यतेऽङ्गुलिर्यत्र इदन्तया। न+दसु–उत्क्षेपे–क्विप्। अनुत्क्षेपणीयम्। पुरोवर्त्ति। विप्रकृष्टम्। यत्। त्यजितनियजिभ्यो डित्। उ० १।१३२। इति यज–अदिः, स च डित्। यजति सर्वैः पदार्थैः सह सङ्गतं भवतीति। यजनीयं संगन्तव्यम्। प्रसिद्धम्। ब्रह्मणो नाम–इति दयानन्दः–उणादिकोषव्याख्यायाम्। अव–धावति। पाघ्राध्मास्थाम्ना०। पा० ७।३।७८। इति सृधातोः धौ इत्यादेशः शीघ्रगमने। अवरुह्य शीघ्रं सरति गच्छति। अवत्कम्। अव–अत्कम्। इण्भीकापाशल्यतिमर्चिभ्यः कन्। उ० ३।४३। इति अव+अत सातत्यगमने–कन्। शकन्ध्वादिषु पररूपं वक्तव्यम्। वा० पा० ६।१।९४। इति पररूपम्। अवातति खन्यमानमधोगच्छति। जलप्रवाहः। अवतः कूपनाम–निघ० ३।२३। पर्वतात्। अ० १।१२।३। शैलात्। तत्। त्यजितनियजिभ्यो डित्। उ० १।१३२। इति तनु उपकृतौ विस्तृतौ च–आदः, डित्। तनोति सर्वं, यद्वा, तन्यते सर्वत्र। ब्रह्मणो नामविशेषः। विस्तीर्णम्। ब्रह्म। भेषजम्। अ० १।४।४। औषधम्। सुभेषजम्। सुः पूजायाम्। पा० १।४।९४। उत्कृष्टमौषधम्। अतिशयितवीर्ययुक्तम्। यथा। येन प्रकारेण। अससि। बहुलं छन्दसि। पा० २।४।७३। इति शपोऽलुक्। असि। भवेः ॥

०२ आदङ्गा कुविदङ्गा

विश्वास-प्रस्तुतिः ...{Loading}...

आद॒ङ्गा कु॒विद॒ङ्गा श॒तं या भे॑ष॒जानि॑ ते।
तेषा॑मसि॒ त्वमु॑त्त॒मम॑नास्रा॒वमरो॑गणम् ॥

०२ आदङ्गा कुविदङ्गा ...{Loading}...

Whitney
Translation
  1. Now then, forsooth! how then, forsooth? what hundred remedies are
    thine, of them art thou the chief (uttamá), free from flux, free from
    disease (árogaṇa).
Notes

In b, me ‘are mine’ is an almost necessary emendation. Yet Ppp. also
has te: ād an̄gāś śataṁ yad bheṣajāni te sahasraṁ vā ca yāni te; and,
in d, arohaṇam; cf. also vi. 44. 2. The obscure first pāda is here
translated as if uttered exclamatorily, perhaps accompanying some act or
manipulation. Āsrāva is rendered by the indefinite term ‘flux,’ its
specific meaning being uncertain; it is associated with roga also in
i. 2. 4; the comm. explains it as atīsārātimūtranāḍivraṇādi. ⌊Cf.
Zimmer, p. 392.⌋

Griffith

Hither and onward! Well! Come on! Among thy hundred remedies Most excellent of all art thou, curing disease and morbid flow.

पदपाठः

आत्। अ॒ङ्ग। कु॒वित्। अ॒ङ्ग। श॒तम्। या। भे॒ष॒जानि॑। ते॒। तेषा॑म्। अ॒सि॒। त्वम्। उ॒त्ऽत॒मम्। अ॒ना॒स्रा॒वम्। अरो॑गणम्। ३.२।

अधिमन्त्रम् (VC)
  • भैषज्यम्, आयुः, धन्वन्तरिः
  • अङ्गिराः
  • अनुष्टुप्
  • आस्रावभेषज सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

शारीरिक और मानसिक रोग की निवृत्ति के लिये उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (अङ्ग) हे ! (अङ्ग) हे [ब्रह्म !] (आत्) फिर (कुवित्) अनेक प्रकार से (या=यानि) जो (ते) तेरी [बनायी] (शतम्) सौ [असंख्य] (भेषजानि) भयनिवर्त्तक औषधें हैं, (तेषाम्) उनमें से (त्वम्) तू आप (उत्तमम्) उत्तम गुणवाला, (अनास्रावम्) बड़े क्लेश का हटानेवाला और (अरोगम्) रोग दूर करनेवाला (असि) है ॥२॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - संसार की सब ओषधियों में क्लेशनाशक और रोगनिवर्त्तक शक्ति का देनेवाला वही ओषधियों का ओषधि परब्रह्म है ॥२॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: २–आत्। अव्ययम्। पुनः। अनन्तरम्। अङ्ग। अव्ययम्। निपातस्य च। पा० ६।३।१।१३६। इति सांहितिको दीर्घः। इत्युभयत्र दीर्घः। संबोधने। हे। कुवित्। निपातोऽयम्। बहुनाम–निघ० ३।१। बहुधा बहुप्रकारेण। शतम्। दश दशतः परिमाणमस्येति। पङ्क्तिविंशतित्रिंशत्०। पा० ५।१।५९। इति तः। दशाणां शभावश्च निपात्यते। दशगुणिता दश सङ्ख्या। शतं दशदशतः–निरु० ३।१०। बहुनाम–निघ० ३।१। अपरिमितानि। असङ्ख्यातानि। भेषजानि। अ० १।४।४। भिषज् अण्। यद्वा। भेष+जि–ड। औषधानि। उत्तमम्। अ० १।९।२। उत्–तमप्। उत्कृष्टतमम्। अनास्रावम्। अ० १।२।४। अन्+आङ्+स्रु–ण। क्लेशरहितम्। अरोगणम्। रुजो भङ्गे–भावे ल्युट्, छान्दसं कुत्वम्। अरोगणम्। रोगनिवर्तकम् ॥

०३ नीचैः खनन्त्यसुरा

विश्वास-प्रस्तुतिः ...{Loading}...

नी॒चैः ख॑न॒न्त्यसु॑रा अरु॒स्राण॑मि॒दं म॒हत्।
तदा॑स्रा॒वस्य॑ भेष॒जं तदु॒ रोग॑मनीनशत् ॥

०३ नीचैः खनन्त्यसुरा ...{Loading}...

Whitney
Translation
  1. The Asuras dig low down this great wound-healer; that is the remedy
    of flux; that has made the disease (róga) disappear.
Notes

The pada-text in b is aruḥ॰srā́ṇam, and the word is quoted under
Prāt. ii. 40 as an example of the assimilation of a final to an
initial sibilant; there can be no question, therefore, that the proper
reading is arussrā́ṇa or aruḥsrā́ṇa; yet the abbreviated equivalent
(see my Skt. Gram. §232 a) arusrāṇa is found in nearly all the mss.,
both here and in vs. 5, and SPP. adopts it in his text. The comm. gives
two discordant explanations of the word: vraņasya pākasthānaṁ
vraņamukham
⌊‘place where it gets ripe or comes to a head’?⌋, and aruḥ
srāyati pakvam bhavaty anetia.
At the end, the comm. has aśīśamat (as
our text in 4 d).

Griffith

The Asuras bury deep in earth this mighty thing that healeth wounds. This is the cure for morbid flow, this driveth malady away.

पदपाठः

नी॒चैः। ख॒न॒न्ति॒। असु॑राः। अ॒रुः॒ऽस्राण॑म्। इ॒दम्। म॒हत्। तत्। आ॒ऽस्रा॒वस्य॑। भे॒ष॒जम्। तत्। ऊं॒ इति॑। रोग॑म्। अ॒नी॒न॒श॒त्। ३.३।

अधिमन्त्रम् (VC)
  • भैषज्यम्, आयुः, धन्वन्तरिः
  • अङ्गिराः
  • अनुष्टुप्
  • आस्रावभेषज सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

शारीरिक और मानसिक रोग की निवृत्ति के लिये उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (असुराः) बुद्धिमान् पुरुष (इदम्) इस (अरुस्राणम्) व्रण [स्फोर=फोड़े] को पकाकर भर देनेवाली, (महत्) उत्तम औषध को (नीचैः) नीचे-नीचे (खनन्ति) खोदते जाते हैं। (तत्) वही विस्तृत ब्रह्म (आस्रावस्य) बड़े क्लेश की (भेषजम्) औषध है, (तत्) उसने (उ) ही (रोगम्) रोग को (अनीनशत्) नाश कर दिया है ॥३॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - जैसे सद्वैद्य बड़े-बड़े परिश्रम और परीक्षा करके उत्तम औषधों को लाकर रोगों की निवृत्ति करके प्राणियों को स्वस्थ करते हैं, वैसे ही विज्ञानियों ने निर्णय किया है कि उस परमेश्वर ने आदि सृष्टि में ही मानसिक और शारीरिक रोगों की ओषधि उत्पन्न कर दी है ॥३॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: टिप्पणी–सायणभाष्य में (अनीनशत्) के स्थान में [अशीशमत्] पाठ है ॥ ३–नीचैः। नौ दीर्घश्च उ० ५।१३। इति नि+चि चयने–डैसि, नेर्दीर्घत्वं च। अधोऽधः। अन्तरन्तः। खनन्ति। खनु अवदारणे। अवदारयन्ति, उन्मूलयन्ति। अन्वेषणेन प्राप्नुवन्ति। असुराः। अ० १०।१।१। असेरुरन्। उ० १।४२। इति असु क्षेपणे, यद्वा, अस गतिदीप्त्यादानेषु–उरन्। यद्वा, असुः, प्राणः, रो मत्वर्थीयः। ज्ञानवन्तः। दीप्यमानाः। प्रज्ञावन्तः–निरु० १०।३४। प्राणवन्तः पुरुषाः। अरुस्राणम्। अरुः–स्राणम्। अर्त्तिपॄवपियजि०। उ० २।११७। इति ऋ गतौ, हिंसायां वा–उसि। इति अरुः, व्रणः। स्रै पाके–ल्युट्। अरुषो व्रणस्य पाककरम्। महत्। अ० १।१०।४। विपुलम्। आस्रावस्य। अ० १।२।४। महाक्लेशस्य। रोगम्। पदरुजविशस्पृशो घञ्। पा० ३।३।१६। रुजो भङ्गे–घञ्। व्याधिम्। उपतापम्। अनीनशत्। इति णश अदर्शने, नाशे च–ण्यन्तात् लुङि चङि रूपम्। नाशयति स्म ॥

०४ उपजीका उद्भरन्ति

विश्वास-प्रस्तुतिः ...{Loading}...

उ॑प॒जीका॒ उद्भ॑रन्ति समु॒द्रादधि॑ भेष॒जम्।
तदा॑स्रा॒वस्य॑ भेष॒जं तदु॒ रोग॑मशीशमत् ॥

०४ उपजीका उद्भरन्ति ...{Loading}...

Whitney
Translation
  1. The ants (upajī́kā) bring up the remedy from out the ocean; that is
    the remedy of flux; that has quieted (śam) the disease.
Notes

The comm. explains upajī́kās as valmīkaniṣpādikā vamryaḥ; Ppp. has
instead upacīkās; elsewhere is found upadī́kā(see Bloomfield in AJP.
vii. 482 ff., where the word is ably discussed); ⌊cf. also Pāli
upacikā⌋. The Ppp. form, upacīkā, indicates a possible etymology,
from upa + ci; Ppp. says in book vi.: yasyā bhūmyā upacīkā (ms.
-kād) gṛham kṛṇvatā ”tmane: tasyās te viśvadhāyaso viṣadūṣaņam ud
bhare.
The earth which ants make their high nests of, and which
contains their moisture, has always been used as having remedial
properties. The “ocean” here (cf. udaka in vi. 100. 2), if not merely
a big name for the reservoir of water beneath the surface, is a tank or
pool. Ppp. has an independent second half-verse: aruspānam asy
ātharvaṇo rogasthānam asy ātharvaṇam.

Griffith

The emmets from the water-flood produce this healing medicine: This is the cure for morbid flow, this driveth malady away.

पदपाठः

उ॒प॒ऽजीकाः॑। उत्। भ॒र॒न्ति॒। स॒मु॒द्रात्। अधि॑। भे॒ष॒जम्। तत्। आ॒ऽस्रा॒वस्य॑। भे॒ष॒जम्। तत्। ऊं॒ इति॑। रोग॑म्। अ॒शी॒श॒म॒त्। ३.४।

अधिमन्त्रम् (VC)
  • भैषज्यम्, आयुः, धन्वन्तरिः
  • अङ्गिराः
  • अनुष्टुप्
  • आस्रावभेषज सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

शारीरिक और मानसिक रोग की निवृत्ति के लिये उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (उपजीकाः) [परमेश्वर के] आश्रित पुरुष (समुद्रात् अधि) आकाश [समस्त जगत्] में से (भेषजम्) भयनिवारक ब्रह्म को, (उद्भरन्ति) ऊपर निकालते हैं। (तत्) वही [ब्रह्म] (आस्रावस्य) बड़े क्लेश का (भेषजम्) औषध है, (तत्) उसने (उ) ही (रोगम्) रोग को (अशीशमत्) शान्त कर दिया है ॥४॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - परमेश्वर का सहारा रखनेवाले पुरुष संसार के प्रत्येक पदार्थ में ईश्वर को पाते हैं और उस आदिकारण की महिमा को साक्षात् करके अपने सब क्लेशों का नाश करके आनन्द भोगते हैं ॥४॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ४–उपजीकाः–कषिदूषिभ्यामीकन्। उ० ४।१६। इति बाहुलकात्, उप+जीव प्राणधारणे–ईकन्, स च डित्। उपजीविनः। परमेश्वराश्रिताः। प्राणिनः। वल्मीकनिष्पादिका वम्र्यः–इति सायणः। उद्भरन्ति। उत्–भृञ्। उद्भरन्ति। ऊर्ध्वं हरन्ति। समुद्रात्। अ० १।३।८। अन्तरिक्षात्। सर्वसंसारात्। भेषजम्। भयनिवारकं परब्रह्म। उदकम्–निघ० १।१२। सुखम्। निघ० ३।६। आस्रावस्य। म० ४। महाक्लेशस्य। अशीशमत्। शमु उपशमे, ण्यन्तात् लुङि चङि रूपम्। उपशाम्यति नाशयति स्म ॥ ०२।०३।०५

०५ अरुस्राणमिदं महत्पृथिव्या

विश्वास-प्रस्तुतिः ...{Loading}...

अ॑रु॒स्राण॑मि॒दं म॒हत्पृ॑थि॒व्या अध्युद्भृ॑तम्।
तदा॑स्रा॒वस्य॑ भेष॒जं तदु॒ रोग॑मनीनशत् ॥

०५ अरुस्राणमिदं महत्पृथिव्या ...{Loading}...

Whitney
Translation
  1. This is a great wound-healer, brought up from out the earth; that is
    the remedy of the flux; that has made the disease disappear.
Notes

Ppp. reads aruspānam (or -syā-) in a, and in b pṛthivyā
’bhy.

Griffith

Mighty is this wound-healing balm: from out the earth was it produced. This is the cure for morbid flow, this driveth malady away.

पदपाठः

अ॒रुः॒ऽस्राण॑म्। इ॒दम्। म॒हत्। पृ॒थि॒व्याः। अधि॑। उत्ऽभृ॑तम्। तत्। आ॒ऽस्रा॒वस्य॑। भे॒ष॒जम्। तत्। ऊं॒ इति॑। रोग॑म्। अ॒नी॒न॒श॒त्। ३.५।

अधिमन्त्रम् (VC)
  • भैषज्यम्, आयुः, धन्वन्तरिः
  • अङ्गिराः
  • अनुष्टुप्
  • आस्रावभेषज सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

शारीरिक और मानसिक रोग की निवृत्ति के लिये उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (इदम्) यह (अरुस्राणम्) फोड़े को पकाकर भरनेवाला (महत्) उत्तम [औषध] (पृथिव्याः) पृथिवी से (अधि) ऊपर (उद्भृतम्) निकालकर लाया गया है। (तत्) वही [ज्ञान] (आस्रावस्य) बड़े क्लेश का (भेषजम्) औषध है, (तत्) उसने (उ) ही (रोगम्) रोग को (अनीनशत्) नाश कर दिया है ॥५॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - महाक्लेशनाशक ब्रह्मज्ञानरूप औषध पृथिवी आदि लोकों के प्रत्येक पदार्थ में वर्त्तमान है, मनुष्य उसको प्रयत्नपूर्वक प्राप्त करें और रोगों की निवृत्ति करके स्वस्थचित्त होकर आनन्दित रहें ॥५॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ५–अरुस्राणम्। म० ३। अरुषः पाचयितृ। पृथिव्याः। अ० १।२।१। विस्तीर्णाद् भूलोकात्। उद्भृतम्। उत्–भृञ्–क्त। उद्धृतम्। उन्मूलितम्। सर्वथा ज्ञाने प्राप्तम्। अन्यद् व्याख्यातं म० ३ ॥

०६ शं नो

विश्वास-प्रस्तुतिः ...{Loading}...

शं नो॑ भवन्त्वा॒प ओष॑धयः शि॒वाः।
इन्द्र॑स्य॒ वज्रो॒ अप॑ हन्तु र॒क्षस॑ आ॒राद्विसृ॑ष्टा॒ इष॑वः पतन्तु र॒क्षसा॑म् ॥

०६ शं नो ...{Loading}...

Whitney
Translation
  1. Weal be to us the waters, propitious the herbs; let Indra’s
    thunderbolt smite away the demoniacs {rakṣás); far away let the
    discharged arrows of the demoniacs fly.
Notes

In a all the mss. read apás, which SPP. rightly retains in his text;
other examples of the use of this accusative form as nominative occur in
the text (see the Index Verborum); the comm. has āpas, as our
edition by emendation. We may safely regard this unmetrical “verse” as a
later addition to the hymn; so far as regards the number of syllables
(12: 12 + 14 = 38), it is correctly described by the Anukr., as the name
mahābṛhatī is elsewhere used in the latter, but apparently by no other
similar treatise.

Griffith

Bless us the Waters! be the Plants auspicious! May Indra’s thunderbolt drive off the demons. Far from us fall the shafts they shoot against us!

पदपाठः

शम्। नः॒। भ॒व॒न्तु॒। आ॒पः। ओष॑धयः। शि॒वाः। इन्द्र॑स्य। वज्रः॑। अप॑। ह॒न्तु॒। र॒क्षसः॑। आ॒रात्। विऽसृ॑ष्टाः। इष॑वः। प॒त॒न्तु॒। र॒क्षसा॑म्। ३.६।

अधिमन्त्रम् (VC)
  • भैषज्यम्, आयुः, धन्वन्तरिः
  • अङ्गिराः
  • त्रिपात्स्वराडुपरिष्टान्महाबृहती
  • आस्रावभेषज सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

शारीरिक और मानसिक रोग की निवृत्ति के लिये उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (आपः) जल और (ओषधयः) उष्णता धारण करनेवाली वा ताप नाश करनेवाली अन्नादि ओषधें (नः) हमारे लिये (शम्) शान्तिकारक और (शिवाः) मङ्गलदायक (भवन्तु) होवें। (इन्द्रस्य) परमैश्वर्यवाले पुरुष का (वज्रः) (रक्षसः) राक्षस का (अपहन्तु) हनन कर डाले, (रक्षसाम्) राक्षसों के (विसृष्टाः) छोड़े हुए (इषवः) वाण (आरात्) दूर (पतन्तु) गिरें ॥६॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - परमेश्वर के अनुग्रह से हम पुरुषार्थ करते रहें, जिससे जल, अन्न आदि सब पदार्थ शुद्ध रहकर प्रजा में आरोग्यता बढ़ावें और जैसे राजा चोर, डाकू आदि दुष्टों को दण्ड देता है कि प्रजागण कष्ट न पावें और सदा आनन्द भोगें, ऐसे ही हम अपने दोषों का नाश करके आनन्द भोगें ॥६॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: टिप्पणी–अजमेर के पुस्तक और सायणभाष्य की संहिता में (अपः) पाठ है और सायणभाष्य और पं० सेवकलाल मुद्रापित पुस्तक में (आपः) पाठ है, हमने भी (आपः) ही लिया है ॥ ६–शम्। अ० १।३।१। शमनाय। शान्तिप्रदाः। आपः। अ० १।५।३। जलानि। ओषधयः। अ० १।२३।१। ओष–डुधाञ् धारणपोषणयोः–कि। अन्नादिबलप्रदपदार्थाः। शिवाः। अ० १।६।४। सर्वनिघृष्व०। उ० १।१५३। इति शीङ् शयने–वन्। शीङो ह्रस्वत्वम्। शिवम्=सुखम्–निघ० ३।६। ततो अर्शआद्यच्। सुखकारिण्यः। इन्द्रस्य। अ० १।२।३। परमैश्वर्यवतः पुरुषस्य। वज्रः। अ० १।७।७। कुलिशः। कुठारः। अपहन्तु। अपहननं विनाशं करोतु। रक्षसः। सर्वधातुभ्योऽसुन्। उ० ४।१८९। इति रक्ष पालने–अपादाने असुन्। रक्षो रक्षितव्यमस्मात्–निरु० ४।१८। कर्मणि षष्ठी। राक्षस्य। दुष्टस्य। आरात्। दूरदेशे। वि–सृष्टाः। वि+सृज त्यागे–क्त। त्यक्ताः। प्रेषिताः। प्रयुक्ताः। इषवः। अ० १।१३।५। शत्रुहिंसका वाणाः। पतन्तु। अधोगच्छन्तु। रक्षसाम्। दुराचारिणां पुरुषाणाम् ॥