०३५ दीर्घायुःप्राप्तिः ...{Loading}...
Whitney subject
- For long life etc.: with a gold amulet.
VH anukramaṇī
दीर्घायुःप्राप्तिः।
१-४ अथर्वा(आयुष्कामः)। हिरण्यम्, इन्द्राग्नी, विश्वे देवाः। जगती, ४ अनुष्टुब्गर्भा चतुष्पदा त्रिष्टुप्।
Whitney anukramaṇī
[Atharvan.—hāiraṇyam; āindrāgnam uta vāiśvadevam. jāgatam: 4. anuṣṭubgarbhā 4-p. triṣṭubh.]
Whitney
Comment
Not found in Pāipp. ⌊Of vss. 1 and 2, Schroeder gives the Kaṭha version, with variants, Tübinger Kaṭha-hss., p. 36.⌋ Used by Kāuś., with i. 9 and v. 28, in two ceremonies for fortune and for power (11. 19; 52. 20); and the comm. considers it involved also at 57. 31, in the upanayana. The comm. further quotes it from the ādityā mahāśānti in Nakṣ. Kalpa 19; also from Pariśiṣṭa 4. 1 and 13. 1.
Translations
Translated: Weber, iv. 430; Ludwig, p. 457; Griffith, i. 39.
Griffith
A charm to ensure long life and glory to the wearer of an amulet
०१ यदाबध्नन्दाक्षायणा हिरण्यम्
विश्वास-प्रस्तुतिः ...{Loading}...
यदाब॑ध्नन्दाक्षाय॒णा हिर॑ण्यं श॒तानी॑काय सुमन॒स्यमा॑नाः।
तत्ते॑ बध्ना॒म्यायु॑षे॒ वर्च॑से॒ बला॑य दीर्घायु॒त्वाय॑ श॒तशा॑रदाय ॥
मूलम् ...{Loading}...
मूलम् (VS)
यदाब॑ध्नन्दाक्षाय॒णा हिर॑ण्यं श॒तानी॑काय सुमन॒स्यमा॑नाः।
तत्ते॑ बध्ना॒म्यायु॑षे॒ वर्च॑से॒ बला॑य दीर्घायु॒त्वाय॑ श॒तशा॑रदाय ॥
०१ यदाबध्नन्दाक्षायणा हिरण्यम् ...{Loading}...
Whitney
Translation
- What gold the descendants of Dakṣa, well-willing, bound on for
śatānīka, that I bind for thee, in order to life (ā́yus), splendor,
strength, to length of life for a hundred autumns.
Notes
It would rectify the meter and improve the sense (considering that
dīrghāyutvá follows) to omit ā́yuse in c; the Anukr. notes the
redundancy of the pāda (14 syllables). VS. (xxxiv. 52) has the first
half-verse, with a different second half; and so has a RV. khila to RV.
x. 128 (9, Aufrecht, p. 685). The Kāuś. speaks of yugmakṛṣṇala as the
amulet: probably a pair of beads of gold like kṛṣṇala berries. The
comm. quotes AB. viii. 21. 5 for śatānīka.
Griffith
This Ornament of Gold which Daksha’s children bound, with benevolent thoughts, on Satanika, This do I bind on thee for life, for glory, for long life lasting through a hundred autumns.
पदपाठः
यत्। आ॒ऽब॑ध्नन्। दा॒क्षा॒य॒णाः। हिर॑ण्यम्। श॒तऽअ॑नीकाय। सु॒ऽम॒न॒स्यमा॑नाः। तत्। ते॒। ब॒ध्ना॒मि॒। आयु॑षे। वर्च॑से। बला॑य। दी॒र्घा॒यु॒ऽत्वाय॑। श॒तऽशा॑रदाय।
अधिमन्त्रम् (VC)
- हिरण्यम्, इन्द्राग्नी, विश्वे देवाः
- अथर्वा
- जगती
- दीर्घायु प्राप्ति सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
सुवर्ण आदि धन प्राप्ति के लिये उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यत्) जिस (हिरण्यम्) कामनायोग्य विज्ञान वा सुवर्णादि को (दाक्षायणाः) बल की गति रखनेवाले, परम उत्साही (सुमनस्यमानाः) शुभचिन्तकों ने (शतानीकाय) सौ सेनाओं के लिये (अबध्नन्) बाँधा है। (तत्) उसको (आयुषे) लाभ के लिये, (वर्चसे) यश के लिये, (बलाय) बल के लिये और (शतशारदाय) सौ शरद् ऋतुओंवाले (दीर्घायुत्वाय) चिरकाल जीवन के लिये (ते) तेरे (बध्नामि) मैं बाँधता हूँ ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जिस प्रकार कामनायोग्य उत्तम विज्ञान और धन आदि से दूरदर्शी, शुभचिन्तक, शूरवीर विद्वान् लोग बहुत सेना लेकर रक्षा करते हैं, उसी प्रकार सब मनुष्य विज्ञान और धन की प्राप्ति से संसार में कीर्त्ति और सामर्थ्य बढ़ावें और अपना जीवन सुफल करें ॥१॥ यह मन्त्र कुछ भेद से यजुर्वेद में है। अ० ३४ म० ५२ ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १−यत्। हिरण्यम्। आ। समन्तात्। अबध्नन्। बन्ध बन्धने−लङ्। अधारयन्, अस्थापयन्। दाक्षायणाः। दक्ष−अयनाः। दक्ष वृद्धौ−अच्। दक्षते प्रवृद्धये समर्थो भवतीति। दक्षः, बलम्। निघ० २।९। अय गतौ−ल्युट्। अयनं गतिः। पूर्वपददीर्घत्वं छान्दसम्। दक्षस्य बलस्य अयनं गतिर्येषां ते दाक्षायणाः। परमोत्साहिनः शूरवीरा विद्वांसो वा। हिरण्यम्। १।९।२। कमनीयं विज्ञानम्। सुवर्णादिकं धनम्। शत-अनीकाय। दिक्संख्ये संज्ञायाम्। पा० २।१।५०। इति तत्पुरुषः। शत सेनाप्राप्तये। सु-मनस्यमानाः। कर्तुः क्यङ् सलोपश्च। पा० ३।१।११। इति मनस्−क्यङ्, विकल्पत्वादत्र सकारभावः, ततो लटः शानच्। शोभनं मनः कुर्वन्ते सुमनस्यन्ते सुमनायन्ते वा ते सुमनस्यमानाः, शोभनं ध्यायन्तः शुभचिन्तकाः सज्जनाः। बध्नामि। बन्ध बन्धने−क्र्यादि। धारयामि। आयुषे। १।३०।३। ईयते प्राप्यते यत्तद् आयुः। आयाय, लाभाय। वर्चसे। १।९।४। तेजसे, यशसे। बलाय। १।१।१। पराक्रमाय। दीर्घायु-त्वाय। दॄ विदारणे−घञ्। छन्दसीणः। उ० १।२। इति इण् गतौ−उण्−आयुः। भावे त्व प्रत्ययः। लम्बमानजीवनाय, चिरकालजीवनाय। शत−शारदाय। सन्धिवेलाद्यृतुनक्षत्रेभ्योऽण्। पा० ४।३।१६। इति शरद्−अण्। शरदृतोः संबन्धी कालः संवत्सरः। शतसंवत्सरयुक्ताय ॥
०२ नैनं रक्षांसि
विश्वास-प्रस्तुतिः ...{Loading}...
नैनं॒ रक्षां॑सि॒ न पि॑शा॒चाः स॑हन्ते दे॒वाना॒मोजः॑ प्रथम॒जं ह्ये॒३॒॑तत्।
यो बिभ॑र्ति दाक्षाय॒णं हिर॑ण्यं॒ स जी॒वेषु॑ कृणुते दी॒र्घमायुः॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
नैनं॒ रक्षां॑सि॒ न पि॑शा॒चाः स॑हन्ते दे॒वाना॒मोजः॑ प्रथम॒जं ह्ये॒३॒॑तत्।
यो बिभ॑र्ति दाक्षाय॒णं हिर॑ण्यं॒ स जी॒वेषु॑ कृणुते दी॒र्घमायुः॑ ॥
०२ नैनं रक्षांसि ...{Loading}...
Whitney
Translation
- Not demons, not piśācás overcome him, for this is the first-born
force of the gods; whoso bears the gold of the descendants of Dakṣa, he
makes for himself long life among the living.
Notes
VS. (xxxiv. 51) has the verse, reading tád for enam and taranti
for sahante in a, accenting bibhárti in c, and giving
devéṣu for jivéṣu in d; and it repeats d with manuṣyèṣu
instead; and the RV. khila (8, as above) follows it very nearly (but
caranti in a, and dākṣāyaṇā hir- in c). The Anukr. ignores
the metrical irregularities of a and b.
Griffith
This man no fiends may conquer, no Pisachas, for this is might of Gods, their primal offspring. Whoever wears the Gold of Daksha’s children hath a long lengthened life among the living.
पदपाठः
न। ए॒न॒म्। रक्षां॑सि। न। पि॒शा॒चाः। स॒ह॒नो॒। दे॒वाना॑म्। ओजः॑। प्र॒थ॒म॒ऽजम्। हि। ए॒तत्। यः। बिभ॑र्ति। दा॒क्षा॒य॒णम्। हिर॑ण्यम्। सः। जी॒वेषु॑। कृ॒णु॒ते॒। दी॒र्घम्। आयुः॑।
अधिमन्त्रम् (VC)
- हिरण्यम्, इन्द्राग्नी, विश्वे देवाः
- अथर्वा
- जगती
- दीर्घायु प्राप्ति सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
सुवर्ण आदि धन प्राप्ति के लिये उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (न) न तो (रक्षांसि) हिंसा करनेहारे राक्षस और (न) न (पिशाचाः) मांसाहारी पिशाच (एनम्) इस पुरुष को (सहन्ते) दबा सकते हैं, (हि) क्योंकि (एतत्) यह [विज्ञान वा सुवर्ण] (देवानाम्) विद्वानों का (प्रथमजम्) प्रथम उत्पन्न (ओजः) सामर्थ्य है। (यः) जो पुरुष (दाक्षायणम्) बल की गति बढ़ानेवाले (हिरण्यम्) कमनीय तेजःस्वरूप विज्ञान वा सुवर्ण को (बिभर्ति) धारण करता है, (सः) वह (जीवेषु) सब जीवों में (आयुः) अपनी आयु को (दीर्घम्) दीर्घ (कृणुते) करता है ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जो पुरुष (प्रथमजम्) प्रथम अवस्था में गुणी माता, पिता और आचार्य से ब्रह्मचर्यसेवन करके शिक्षा पाते हैं, वह उत्साही जन सब विघ्नों को हटा कर दुष्ट हिंसकों के फंदे में नहीं फँसते हैं और वही सत्कर्मी पुरुष विज्ञान और सुवर्ण आदि धन को प्राप्त करके संसार में यश पाते हैं, इसी का नाम दीर्घ आयु करना है ॥२॥ यह मन्त्र कुछ भेद से यजुर्वेद में है, अ० ३४ म० ५१ ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २−न। निषेधे। एनम्। हिरण्यधारिणं पुरुषम्। रक्षांसि। १।२१।३। राक्षसाः, नष्टबुद्धयः स्वार्थिनः। पिशाचाः। १।१६।३। मांसभक्षिणः पिशिताशिनो महादुःखदायिनः। सहन्ते। अभिभवन्ति, बाधन्ते। देवानाम्। विदुषाम्। ओजः। १।१२।१। पराक्रमः। प्रथम-जम्। प्रथेरमच्। उ० ५।६८। इति प्रथ ख्यातौ−अमच्+जनी−ड। प्रथमतो मातापितृगुरुकारिताभ्यासत उत्पन्नम्। हि। खलु, यस्मात् कारणात्। एतत्। हिरण्यम्। यः। पुरुषः। बिभर्त्ति। भृञ् भरणधारणपोषणेषु−जुहोत्यादित्वात् शपः श्लुः। दधाति। दाक्षायणम्। म० १। बलस्य गतियुक्तम्, परमोत्साहवर्धकम्। हिरण्यम्। म० १। कमनीयं विज्ञानं सुवर्णादिकं वा। जीवेषु। इगुपधज्ञाप्रीकिरः कः। पा० ३।१।१३५। इति जीव प्राणने−क। प्राणिषु। कृणुते। कृञ् हिंसाकरणयोः, स्वादिः। करोति। दीर्घम्। म० १। दॄ विदारणे−घञ्। लम्बमानम्। आयुः। म० १। इण्−उसि। जीवनम् ॥
०३ अपां तेजो
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒पां तेजो॒ ज्योति॒रोजो॒ बलं॑ च॒ वन॒स्पती॑नामु॒त वी॒र्या॑णि।
इन्द्र॑ इवेन्द्रि॒याण्यधि॑ धारयामो अ॒स्मिन्तद्दक्ष॑माणो बिभर॒द्धिर॑ण्यम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
अ॒पां तेजो॒ ज्योति॒रोजो॒ बलं॑ च॒ वन॒स्पती॑नामु॒त वी॒र्या॑णि।
इन्द्र॑ इवेन्द्रि॒याण्यधि॑ धारयामो अ॒स्मिन्तद्दक्ष॑माणो बिभर॒द्धिर॑ण्यम् ॥
०३ अपां तेजो ...{Loading}...
Whitney
Translation
- The waters’ brilliancy, light, force, and strength, also the heroic
powers (vīryà) of the forest trees, do we maintain in him, as in Indra
Indra’s powers (indriyá); this gold shall he, being capable, bear.
Notes
The comm. explains dákṣamāṇa in d by vardhamāna. Omission of the
superfluous indriyā́ṇi in c would rectify the meter; the
pada-text marks the division wrongly before asmín instead of after
it; ⌊the Anukr. likewise reckons asmín to d and describes the pāda
as one of 14 syllables!⌋.
Griffith
The light, the power, the lustre of the Waters, the strength of Trees, and all their forceful vigour, We lay on him as powers abide in Indra: so let him wear this Gold and show his valour.
पदपाठः
अ॒पाम्। तेजः॑। ज्योतिः॑। ओजः॑। बल॑म्। च॒। वन॒स्पती॑नाम्। उ॒त। वी॒र्याणि। इन्द्रे॑ऽइव। इ॒न्द्रि॒याणि॑। अधि॑। धा॒र॒या॒मः॒। अ॒स्मिन्। तत्। दक्ष॑माणः। बि॒भ॒र॒त्। हिर॑ण्यम्।
अधिमन्त्रम् (VC)
- हिरण्यम्, इन्द्राग्नी, विश्वे देवाः
- अथर्वा
- जगती
- दीर्घायु प्राप्ति सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
सुवर्ण आदि धन प्राप्ति के लिये उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (अपाम्) प्राणों वा प्रजाओं के (तेजः) तेज, (ज्योतिः) कान्ति, (ओजः) पराक्रम (च) और (बलम्) बल को (उत) और भी (वनस्पतीनाम्) सेवनीय गुणों के रक्षक विद्वानों की (वीर्याणि) शक्तियों को (अस्मिन् अधि) इस [पुरुष] में (धारयामः) हम धारण करते हैं, (इव) जैसे (इन्द्रे) बड़े ऐश्वर्यवाले पुरुष में (इन्द्रियाणि) इन्द्र के चिह्न, [बड़े-बड़े ऐश्वर्य] होते हैं। [इसलिये] (दक्षमाणः) वृद्धि करता हुआ यह पुरुष (तत्) उस (हिरण्यम्) कमनीय विज्ञान वा सुवर्ण आदि को (बिभ्रत्) धारण करे ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - विद्वानों के सत्सङ्ग से महाप्रतापी, विक्रमी, तेजस्वी, गुणी पुरुष वृद्धि करके विज्ञान और धनसंचय करे और सामर्थ्य बढ़ावे ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३−अपाम्। आप्नोतेर्ह्रस्वश्च। उ० २।५८। इति आप्लृ व्याप्तौ−क्विप्। आप्नुवन्ति शरीरमिति आपः। प्राणानाम्। आप्तानां प्रजानां वा। यथा श्रीमद्दयानन्दभाष्ये। आपः=प्राणा जलानि वा। यजुः ४।७। पुनः। आप्ताः प्रजाः। य० ६।२७। तेजः। तिज निशाने−असुन्। दीप्तिः, कान्तिः। रेतः, सारः। ज्योतिः। १।९।१। प्रकाशः, कान्तिः। ओजः। म० २। पराक्रमः। बलम्। म० १ सामर्थ्यम्। शौर्य्यम्। वनस्पतीनाम्। १।१२।३। वन+पतिः, सुट् च। वृक्षाणाम्। अथवा। सेवनीयगुणपालकानां सज्जनानां पालकानाम्। यथा श्रीमद्दयानन्दभाष्ये यजु० २७।२१। वनस्पते =वनस्य संभजनीयस्य शास्त्रस्य पालक। वीर्याणि। १।७।५। सामर्थ्यानि। रेतांसि। इन्द्रे। १।२।३। परमैश्वर्यवति पुरुषे। इन्द्रियाणि। इन्द्रियमिन्द्रलिङ्गमिन्द्रदृष्टमिन्द्रसृष्टमिन्द्रजुष्टमिन्द्रदत्तमिति वा। पा० ५।२।९३। इन्द्रस्य लिङ्गानि चिह्नानि। परमैश्वर्याणि, धनादीनि। अधि। उपरि। धारयामः। स्थापयामः। अस्मिन्। पुरुषे। तत्। तस्मात् कारणात्। दक्षमाणः। दक्ष वृद्धौ−शानच्। वर्धमानः पुरुषः। बिभरत्। डुभृञ् धारणपोषणयोः−लेट्। धारयेत्, बिभर्तु। हिरण्यम्। म० १। कमनीयं धनम् ॥
०४ समानां मासामृतुभिष्ट्वा
विश्वास-प्रस्तुतिः ...{Loading}...
समा॑नां मा॒सामृ॒तुभि॑ष्ट्वा व॒यं सं॑वत्स॒रस्य॒ पय॑सा पिपर्मि।
इ॑न्द्रा॒ग्नी विश्वे॑ दे॒वास्ते ऽनु॑ मन्यन्ता॒महृ॑णीयमानाः ॥
मूलम् ...{Loading}...
मूलम् (VS)
समा॑नां मा॒सामृ॒तुभि॑ष्ट्वा व॒यं सं॑वत्स॒रस्य॒ पय॑सा पिपर्मि।
इ॑न्द्रा॒ग्नी विश्वे॑ दे॒वास्ते ऽनु॑ मन्यन्ता॒महृ॑णीयमानाः ॥
०४ समानां मासामृतुभिष्ट्वा ...{Loading}...
Whitney
Translation
- With seasons of summers (? sámā), of months, we [fill] thee, with
the milk of the year I fill [thee]; let Indra-and-Agni, let all the
gods, approve thee, not bearing enmity.
Notes
Emendation to tvā ‘ham at the end of a would rectify both meter and
construction. Between c and d the *pada-*text wrongly resolves
té ’nu into té: ánu (as again at viii. 2. 21), and the *pada-*mss.
put the sign of pāda division before instead of after te; apparently
the Anukr. makes the true division ⌊after te, accentless⌋. The comm.,
too, understands té. The combination -bhiṣ ṭvā is quoted as an
example under Prāt. ii. 84.
The concluding anuvāka ⌊6.⌋ has again 7 hymns, with 31 verses; and the
quoted Anukr. of the mss. says ekādaśa co ’ttare parā syuḥ.
Some of the mss. sum the whole book up correctly as 35 hymns, 153
verses.
Here ends also the second prapāṭhaka.
Griffith
With monthly and six-monthly times and seasons, with the full year’s sweet essence do we fill thee, May Indra, Agni, and all Gods together, showing no anger, grant thee what thou wishest.
पदपाठः
समा॑नाम्। मा॒साम्। ऋ॒तुऽभिः॑। त्वा॒। व॒यम्। स॒म्ऽव॒त्स॒रस्य॑। पय॑सा। पि॒प॒र्मि॒। इ॒न्द्र॒ग्नी इति॑। विश्वे॑। दे॒वाः। ते। अनु॑। म॒न्य॒न्ता॒म्। अहृ॑णीयमानाः।
अधिमन्त्रम् (VC)
- हिरण्यम्, इन्द्राग्नी, विश्वे देवाः
- अथर्वा
- अनुष्टुब्गर्भा चतुष्पदा त्रिष्टुप्
- दीर्घायु प्राप्ति सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
सुवर्ण आदि धन प्राप्ति के लिये उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (वयम्) हम लोग (त्वा) तुझको [आत्मा को] (समानाम्) अनुकूल (मासाम्) महीनों की (ऋतुभिः) ऋतुओं से और (संवत्सरस्य) वर्ष के (पयसा) दुग्ध वा रस से (पिपर्मि=पिपर्मः) पूर्ण करते हैं। (इन्द्राग्नी) वायु और अग्नि [वायु और अग्नि के समान गुणवाले] (ते) वह (विश्वे देवाः) सब दिव्य गुणयुक्त पुरुष (अहृणीयमानाः) संकोच न करते हुए (अनु मन्यन्ताम्) [हम पर] अनुकूल रहें ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जो मनुष्य महीनों, ऋतुओं और वर्षों का अनुकूल विभाग करते हैं, वह वर्ष भर की उपज, अन्न, दूध, फल, पुष्प आदि से पुष्ट रहते हैं और वायु के समान वेगवाले और अग्नि के समान तेजस्वी विद्वान् महात्मा उस पुरुषार्थी मनुष्य के सदा शुभचिन्तक होते हैं ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ४−उमानाम्। षम वैक्लव्ये पचाद्यच्। अविषमानाम्। पूर्णानाम्। साधूनाम्, अनुकूलानाम्। मासाम्। सर्वधातुभ्योऽसुन्। उ० ४।१८९। इति माङ् माने−असुन्। मासानाम्। ऋतुभिः। अर्त्तेश्च तुः। उ० १।७२। इति ऋ गतौ−तु, स च कित्। वसन्तादिकालविशेषैः। त्वा। त्वाम् पुरुषम्। सम्-वत्सरस्य। संपूर्वाच्चित्। उ० ३।७२। इति सम्+वस निवासे−सरन्, सस्य तकारः। संवसन्ति ऋतवो यत्र। वर्षस्य, द्वादशमासात्मकस्य कालस्य। पयसा। पय गतौ वा पीङ् पाने−असुन्। दुग्धेन सारेण वा, धान्यफलादिना, इत्यर्थः। पिपर्मि। पॄ पालनपूरणयोः, जुहोत्यादिः। एकवचनं बहुवचने। वयं पिपर्मः पालयामः, पूरयामः। इन्द्राग्नी। वाय्वग्नी। यथा श्रीमद्दयानन्दभाष्ये, य० २१।२०। इन्द्राग्नी=इन्द्रश्चाग्निश्च तौ वाय्वग्नी। तद्वद् गुणवन्तः। विश्वे। सर्वे। देवाः। दिव्यगुणाः पुरुषाः। अनु-मन्यन्ताम्। अनु+मन बोधे−लोट्। अनुजानन्तु, स्वीकुर्वन्तु, अनुकूलं कुर्वन्तु। अहृणीयमानाः। कण्ड्वादिभ्यो यक्। पा० ३।१।२७। इति हृणीङ् रोषणे लज्जायां वैमनस्ये च−यक्। ङित्त्वाद् आत्मनेपदम्। ततः शानच्। हृणीयते=क्रुध्यति, निघ० २।१२। अक्रुध्यन्तः, असङ्कुचन्तः ॥ इति षष्ठोऽनुवाकः ॥ इति प्रथमं काण्डम् ॥ इति श्रीमद्राजाधिराजप्रथितमहागुणमहिमश्रीसयाजीरावगायकवाडाधिष्ठितबडोदेपुरीगतश्रावणमास-दक्षिणापरीक्षायाम् ऋक्सामाथर्ववेदभाष्येषु लब्धदक्षिणेन श्रीपण्डितक्षेमकरणदासत्रिवेदिना कृते अथर्ववेदभाष्ये प्रथमं काण्डं समाप्तम् ॥ इदं काण्डं प्रयागनगरे श्रावणमासे रक्षाबन्धनतिथौ १९६९ तमे विक्रमीये संवत्सरे धीरवीरचिरप्रतापिमहायशस्विश्रीराजराजेश्वरजार्जपञ्चममहोदयस्य सुसाम्राज्ये सुसमाप्तिमगात् ॥