०३१ पाशमोचनम् ...{Loading}...
Whitney subject
- To the divine guardians of the quarters.
VH anukramaṇī
पाशमोचनम्।
१-४ ब्रह्मा। आशापालाः,(वास्तोष्पतिः)। अनुष्टुप्, ३ विराट् त्रिष्टुप्, ४ परानुष्टुप् त्रिष्टुप्।
Whitney anukramaṇī
[Brahman.—āśāpālīyam, vāstoṣpatyam. ānuṣṭubham: 3. virāṭtriṣṭubh; 4. parānuṣṭuptriṣṭubh.]
Whitney
Comment
Found in Pāipp. i. The hymn is called in Kāuś. (38. 11) āśāpālīyam, and is also reckoned by the schol. (8. 23, note) to the vāstoṣpatīyāni or vāstu gaṇa. It is used with xii. 1 in the ceremony (38. 16) for establishing a house, and again, except vs. 3, as dṛṅhaṇāni ’establishers’ in a like rite (38. 11); it appears in one of the sava-sacrifices (64. 1) with an offering of four dishes (catuḥśarāva), and in the portent ceremony (127. 6) against obscuration of the “Seven Sages” (the Dipper, or Charles’s Wain) by a comet. Verse 2 (32. 27, note; but the comm. says instead vs. 1, quoting its pratika) is reckoned among the aṅholin̄gās, and applied in rites for healing, security, long life, etc.; and vs. 4 (50. 11) in one for good fortune in the night. In Vāit. (36. 20) the hymn (as āśāpālīya) accompanies in the aśvamedha the turning loose of the sacrificial horse. And the comm. quotes it as used in Nakṣ. Kalpa 14 in the adbhuta mahāśanti.
Translations
Translated: Weber, iv. 425; Ludwig, p. 372; Griffith, i. 35.
Griffith
A prayer for protection and general prosperity
०१ आशानामाशापालेभ्यश्चतुर्भ्यो अमृतेभ्यः
विश्वास-प्रस्तुतिः ...{Loading}...
आशा॑नामाशापा॒लेभ्य॑श्च॒तुर्भ्यो॑ अ॒मृते॑भ्यः।
इ॒दं भू॒तस्याध्य॑क्षेभ्यो वि॒धेम॑ ह॒विषा॑ व॒यम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
आशा॑नामाशापा॒लेभ्य॑श्च॒तुर्भ्यो॑ अ॒मृते॑भ्यः।
इ॒दं भू॒तस्याध्य॑क्षेभ्यो वि॒धेम॑ ह॒विषा॑ व॒यम् ॥
०१ आशानामाशापालेभ्यश्चतुर्भ्यो अमृतेभ्यः ...{Loading}...
Whitney
Translation
- To the four immortal region-guardians of the regions (áśā), to the
overseers of existence (bhūtá), would we now pay worship (vidh) with
oblation.
Notes
The verse occurs also in TB. (ii. 5. 3³) and AśS. (ii. 10. 18): in the
latter, without variants; TB. inserts tvā after ā́śānām in a. The
comm. paraphrases āśās by prācyādidiśas, which is plainly its
meaning here.
Griffith
Here will we serve with sacrifice the great Controllers of the world, The four immortal Warders who protect the regions of the sky.
पदपाठः
आशा॑नाम्। आ॒शा॒ऽपा॒लेभ्यः॑। च॒तुःऽभ्यः॑। अ॒मृते॑भ्यः। इ॒दम्। भू॒तस्य॑। अधि॑ऽअक्षेभ्यः। वि॒धेम॑। ह॒विषा॑। व॒यम्।
अधिमन्त्रम् (VC)
- आशापाला वास्तोष्पतयः
- ब्रह्मा
- अनुष्टुप्
- पाशविमोचन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
पुरुषार्थ और आनन्द के लिये उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (इदम्) इस समय (वयम्) हम (आशानाम्) सब दिशाओं के मध्य (आशापालेभ्यः) आशाओं के पालनेहारे, (चतुर्भ्यः) प्रार्थना के योग्य [अथवा, चार धर्म, अर्थ, काम और मोक्ष] (अमृतेभ्यः) अमर रूपवाले, (भूतस्य) संसार के (अध्यक्षेभ्यः) प्रधानों की (हविषा) भक्ति से (विधेम) सेवा करें ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - सब मनुष्यों को उत्तम गुणवाले पुरुषों अथवा चतुर्वर्ग, धर्म, अर्थ, काम [ईश्वर में प्रेम] और मोक्ष की प्राप्ति के लिये सदा पूर्ण पुरुषार्थ करना चाहिये। इनके ही पाने से मनुष्य की सब आशाएँ वा कामनाएँ पूर्ण होती हैं ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १−आशानाम्। आङ्+अशू व्याप्तौ−पचाद्यच्, टाप्। दिशानां मध्ये। आशा-पालेभ्यः। कर्मण्यण्। पा० ३।२।१। इति आशा+पल वा पाल रक्षणे-टाप्। दिशानाम् आकाङ्क्षानां वा पालकेभ्यः। लोकपालेभ्यः। चतुः-भ्यः। चतेरुरन्। उ० ५।५८। इति चत याचने−उरन्। याचनीयेभ्यः, कमनीयेभ्यः। अथवा चतुःसंख्याकेभ्यः, धर्मार्थकाममोक्षेभ्यः। अमृतेभ्यः। मृतं मरणम्। मरणरहितेभ्यः, अमरेभ्यः। महायशस्विभ्यः। इदम्। इदानीम्। भूतस्य। लोकस्य। अधि-अक्षेभ्यः। अध्यक्ष्णोति समन्ताद् व्याप्नोति। अधि+अक्ष व्याप्तौ संहतौ−अच्। व्यापकेभ्यः। अधिपतिभ्यः। विधेम। १।१२।२। परिचरेम (विधेम) इत्यस्य प्रयोगे बहुधा कर्मणि चतुर्थी दृश्यते, यथा कस्मै देवाय हविषा विधेम। य० १३।४। हविषा। १।१२।२। आत्मदानेन, भक्त्या ॥
०२ य आशानामाशापालाश्चत्वार
विश्वास-प्रस्तुतिः ...{Loading}...
य आशा॑नामाशापा॒लाश्च॒त्वार॒ स्थन॑ देवाः।
ते नो॒ निरृ॑त्याः॒ पाशे॑भ्यो मु॒ञ्चतांह॑सोअंहसः ॥
मूलम् ...{Loading}...
मूलम् (VS)
य आशा॑नामाशापा॒लाश्च॒त्वार॒ स्थन॑ देवाः।
ते नो॒ निरृ॑त्याः॒ पाशे॑भ्यो मु॒ञ्चतांह॑सोअंहसः ॥
०२ य आशानामाशापालाश्चत्वार ...{Loading}...
Whitney
Translation
- Ye, O gods, who are the four region-guardians of the regions—do ye
release us from the fetters (pā́śa) of perdition (nírṛti), from every
distress (áṅhas).
Notes
The comm. reads stana for sthana in b. The Anukr. does not note
b as metrically deficient, doubtless making the harsh resolution
ca-tu-ā́-ro.
Griffith
Ye, Guardians of the regions, Gods who keep the quarters of the heavens, Rescue and free us from the bonds of Nirriti, from grief and woe!
पदपाठः
ये। आशा॑नाम्। अ॒शा॒ऽपा॒लाः। च॒त्वारः॑। स्थन॑। दे॒वाः॒। ते। नः॒। निःऋ॑त्याः। पाशे॑भ्यः। मुञ्चत॑। अंह॑सःऽअंहसः।
अधिमन्त्रम् (VC)
- आशापाला वास्तोष्पतयः
- ब्रह्मा
- अनुष्टुप्
- पाशविमोचन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
पुरुषार्थ और आनन्द के लिये उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (देवाः) हे प्रकाशमय देवताओ ! (ये) जो तुम (आशानाम्) सब दिशाओं के मध्य (चत्वारः) प्रार्थना के योग्य [अथवा चार] (आशापालाः) आशाओं के रक्षक (स्थन) वर्तमान हो, (ते) वे तुम (नः) हमें (निर्ऋत्याः) अलक्ष्मी वा महामारी के (पाशेभ्यः) फंदों से और (अंहसो−अंहसः) प्रत्येक पाप से (मुञ्चत) छुड़ाओ ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्यों को प्रयत्नपूर्वक सब उत्तम पदार्थों [अथवा चारों पदार्थ, धर्म, अर्थ, काम और मोक्ष] को प्राप्त करके सब क्लेशों का नाश करना चाहिये ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २−आशानाम्। म० १। दिशानां मध्ये। आशा-पालाः। म० १। आकाङ्क्षानाम् पालकाः, लोकपालाः। चत्वारः। म० १। याचनीयाः प्रार्थनीयाः। चतुःसंख्यका धर्मार्थकाममोक्षा वा। स्थन। तप्तनप्तनथनाश्च। पा० ७।१।४५। इति अस भुवि लोटि मध्यमपुरुषबहुवचने थनादेशः। यूयं स्त भवत। देवाः। हे दिव्यगुणाः पुरुषाः। निःऋत्याः। निः+ऋ हिंसने क्तिन्। नितराम् ऋतिर्घृणा अशुभं वा यस्याः सा निर्ऋतिः, तस्याः। अलक्ष्म्याः। उपद्रवस्य। पाशेभ्यः। पश बाधे, ग्रन्थे−घञ्। बन्धनेभ्यः। मुञ्चत। मुच्लृ मोक्षे। मोचयत। अंहसः−अंहसः। अमेर्हुक् च। उ० ४।२१३। इति अम रोगे, पीडने−असुन्, हुक् आगमः। नित्यवीप्सयोः, पा० ८।१।४। इति द्विर्वचनम्। सर्वस्माद् दुःखात्, पापात् ॥
०३ अस्रामस्त्वा हविषा
विश्वास-प्रस्तुतिः ...{Loading}...
अस्रा॑मस्त्वा ह॒विषा॑ यजा॒म्यश्लो॑णस्त्वा घृ॒तेन॑ जुहोमि।
य आशा॑नामाशापा॒लस्तु॒रीयो॑ दे॒वः स नः॑ सुभू॒तमे॒ह व॑क्षत् ॥
मूलम् ...{Loading}...
मूलम् (VS)
अस्रा॑मस्त्वा ह॒विषा॑ यजा॒म्यश्लो॑णस्त्वा घृ॒तेन॑ जुहोमि।
य आशा॑नामाशापा॒लस्तु॒रीयो॑ दे॒वः स नः॑ सुभू॒तमे॒ह व॑क्षत् ॥
०३ अस्रामस्त्वा हविषा ...{Loading}...
Whitney
Translation
- Unlamed I sacrifice to thee with oblation; unmaimed I make oblation
to thee with ghee; the god that is fourth region-guardian of the
regions, he shall bring hither to us welfare (subhūtá).
Notes
At the beginning, áśrāmas is read by half the mss. (including our E.
I. O. Op. K. Kp.) and by the comm.; SPP. gives ásr- in his text, as we
in ours. Aślonas in b in our edition is an erratum for áśloṇas,
Ppp. has for a, b aśroṇas te haviṣā vidhema maśrāmas te ghṛt-; the
comm. also reads aśroṇas. Ppp. gives turyas in c: the word
perhaps means simply ‘[any] one of the four.’ The Anukr. appears not
to sanction the resolutions to tu-ā which would fill out a and
b. The pada-mss. mark the division between c and d after
devas, as the sense, but not the meter, demands.
Griffith
I, free from stiffness, serve thee with oblation, not lame I sacri- fice with oil and fatness. Let the strong Warder God, who keeps the regions bring to us hither safety and well-being.
पदपाठः
अस्रा॑मः। त्वा॒। ह॒विषा॑। य॒जा॒मि॒। अश्रो॑णः। त्वा॒। घृ॒तेन॑। जु॒हो॒मि॒। यः। आशा॑नाम्। आ॒शा॒ऽपा॒लः। तु॒रीयः॑। दे॒वः। सः। नः॒। सु॒ऽभू॒तम्। आ। इ॒ह। व॒क्ष॒त्।
अधिमन्त्रम् (VC)
- आशापाला वास्तोष्पतयः
- ब्रह्मा
- विराडनुष्टुप
- पाशविमोचन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
पुरुषार्थ और आनन्द के लिये उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - [हे परमेश्वर !] (अस्रामः) श्रमरहित मैं (त्वा) तुझको (हविषा) भक्ति से (यजामि) पूजता हूँ, (अश्लोणः) लंगड़ा न होता हुआ मैं (त्वा) तुझको (घृतेन) [ज्ञान के] प्रकाश से [अथवा घृत से] (जुहोमि) स्वीकार करता हूँ। (यः) जो (आशानाम्) सब दिशाओं में (आशापालः) आशाओं को पालन करनेवाला, (तुरीयः) बड़ा वेगवान् परमेश्वर [अथवा, चौथा मोक्ष] (देवः) प्रकाशमय है, (सः) वह (नः) हमारे लिये (इह) यहाँ पर (सुभूतम्) उत्तम ऐश्वर्य (आ+वक्षत्) पहुँचावे ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जो मनुष्य निरालस्य होकर परमेश्वर की आज्ञा का पालन करते हैं अथवा जो घृत से अग्नि के समान प्रतापी होते हैं, वे शीघ्र ही जगदीश्वर का दर्शन करके [अथवा धर्म, अर्थ और काम की सिद्धि से पाये हुए चौथे मोक्ष के लाभ से] महासमर्थ हो जाते हैं ॥३॥ सायणभाष्य में (अस्रामः) के स्थान में [अश्रामः] और (अश्लोणः) के स्थान में [अश्रोणः] हैं, वे अधिक शुद्ध जान पड़ते हैं ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३−अस्रामः। श्रमु तपःखेदयोः−घञ्। शस्य सकारः। श्रमरहितः, खेदरहितः। त्वा। त्वाम्, परमेश्वरम्। हविषा। म० १। भक्त्या। यजामि। पूजयामि। अश्लोण। श्रोण संघाते=राशीकरणे−अच्। रस्य लः। अश्रोणः, अपङ्गः। घृतेन। अञ्चिघृसिभ्यः क्तः। उ० ३।८९। इति घृ भासे−भावे क्त। दीप्त्या, स्वज्ञानप्रकाशेन। आज्येन। जुहोमि। १।१५।१। अहम् आददे, स्वीकरोमि। यः। आशापालः। आशानाम्। म० १। दिशानाम्। आशा-पालः। म० १। इच्छापालकः। तुरीयः। तुरो वेगः, अस्त्यर्थे छ प्रत्ययः। तुरवान्, वेगवान् परमेश्वरः [अथवा। चतुरश्छयतावाद्यक्षरलोपश्च। वार्तिकम्। पा० ५।२।५१। इति चतुर्−छ, चकारलोपश्च। चतुर्थः। चतुर्णां पूरको। मोक्षः−इति] सु-भूतम्। सु+भू सत्तायां भावे क्त। सुभूतिम्। सु सुष्ठु प्रभूतं धनम्, आ−समन्तात्। इह। अत्र। वक्षत्। वह प्रापणे−लेटि अडागमः, द्विकर्मकः। आवहेत्, प्रापयेत्, आहृत्य दद्यात्।
०४ स्वस्ति मात्र
विश्वास-प्रस्तुतिः ...{Loading}...
स्व॒स्ति मा॒त्र उ॒त पि॒त्रे नो॑ अस्तु स्व॒स्ति गोभ्यो॒ जग॑ते॒ पुरु॑षेभ्यः।
विश्व॑म्सुभू॒तम्सु॑वि॒दत्रं॑ नो अस्तु॒ ज्योगे॒व दृ॑शेम॒ सूर्य॑म् ॥
मूलम् ...{Loading}...
मूलम् (VS)
स्व॒स्ति मा॒त्र उ॒त पि॒त्रे नो॑ अस्तु स्व॒स्ति गोभ्यो॒ जग॑ते॒ पुरु॑षेभ्यः।
विश्व॑म्सुभू॒तम्सु॑वि॒दत्रं॑ नो अस्तु॒ ज्योगे॒व दृ॑शेम॒ सूर्य॑म् ॥
०४ स्वस्ति मात्र ...{Loading}...
Whitney
Translation
- Well-being (svastí) be to our mother and father, well-being to
kine, to creatures (jágat), to men (púruṣa); all welfare [and]
beneficence (? suvidátra) be ours; long may we see the sun.
Notes
For jagate in b Ppp- has uta, with manifest advantage to both
meter and sense; and it reads pū́ruṣebhyas (with our H.s. m.), and in
d dṛśeva. Many of the *saṁhitā-*mss. (including our H. K.) give
ṇo after pitré in a. The comm. gives three different
interpretations (taking it always, however, from vid and not from
dā) for the ambiguous suvidátra. The Anukr. appears to read no
‘stu in c, and ji-óg and sū́-ri-am in d ⌊rather, jyóg and
sū́ryam, so as to make 11 + 11: 11 + 8?⌋. ⌊As jagat, see Zimmer, p.
150.⌋
Griffith
Well be it with our mother and our father, well be it with our cows, and beasts, and people. Ours be all happy fortune, grace, and favour. Long, very long may we behold the sunlight.
पदपाठः
स्व॒स्ति। मा॒त्रे। उ॒त। पि॒त्रे। नः॒। अ॒स्तु॒। स्व॒स्ति। गोभ्यः॑। जग॑ते। पुरु॑षेभ्यः। विश्व॑म्। सु॒ऽभू॒तम्। सु॒ऽवि॒दत्र॑म्। नः॒। अ॒स्तु॒। ज्योक्। ए॒व। दृ॒शे॒म॒। सूर्य॑म्।
अधिमन्त्रम् (VC)
- आशापाला वास्तोष्पतयः
- ब्रह्मा
- परानुष्टुप्त्रिष्टुप्
- पाशविमोचन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
पुरुषार्थ और आनन्द के लिये उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (नः) हमारी (मात्रे) माता के लिये (उत) और (पित्रे) पिता के लिये (स्वस्ति) आनन्द (अस्तु) होवे और (गोभ्यः) गौओं के लिये (पुरुषेभ्यः) पुरुषों के लिये और (जगते) जगत् के लिये (स्वस्ति) आनन्द होवे। (विश्वम्) संपूर्ण (सुभूतम्) उत्तम ऐश्वर्य और (सुविदत्रम्) उत्तम ज्ञान वा कुल (नः) हमारे लिये (अस्तु) हो, (ज्योक्) बहुत काल तक (सूर्यम्) सूर्य को (एव) ही (दृशेम) हम देखते रहें ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जो मनुष्य माता-पिता आदि अपने कुटुम्बियों और अन्य माननीय पुरुषों और गौ आदि पशुओं से लेकर सब जीवों और संसार के साथ उपकार करते हैं, वे पुरुषार्थी सब प्रकार का उत्तम धन, उत्तम ज्ञान और उत्तम कुल पाते और वही सूर्य जैसे प्रकाशमान होकर दीर्घ आयु अर्थात् बड़े नाम को भोगते हैं ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ४−स्वस्ति। १।३०।२। क्षेमम्, मङ्गलम्। मात्रे। १।२।१। माननीयायै जनन्यै। पित्रे। १।२।१। पालकाय, जनकाय। गोभ्यः। १।२।३। गन्तव्याभ्यः प्रापणीयाभ्यः धेनुभ्यः गवादिपशुभ्यः। जगते। वर्तमाने पृषद्बृहन्महज्जगच्छतृवच्च। उ० २।८४। इति गम्लृ-अति। निपातितश्च। गतिशीलाय संसाराय। पुरुषेभ्यः। पुरः कुषन्। उ० ४।७४। पुर अग्रगत्याम्−कुषन्। पुरति अग्रे गच्छतीति। पुत्रभृत्यादिमनुष्येभ्यः। विश्वम्। सर्वम्। सु-भूतम्। म० ३। प्रभूतमैश्वर्यम्। सुविदत्रम्। सुविदेः कत्रन्। उ० ३।१०८। इति सु+विद ज्ञाने, विद्लृ लाभे वा−कत्रन्। यास्कस्तु द्वेधा व्युत्पादयामास। सुविदत्रं धनं भवति विन्दतेर्वेकोपसर्गाद् ददातेर्वा स्याद् द्व्युपसर्गात्−निरु० ९।७। तथा। सुविदत्रः कल्याणविद्यः−निरु० ६।१४। शोभनं ज्ञानं कुटुम्बं वा। ज्योक्। १।६।३। चिरकालम्। दृशेम। दृशिर् प्रेक्षणे−आशीर्लिङ्। वयं पश्येम। सूर्यम्। १।३।५। आदित्यम्। भानुप्रकाशम् ॥