०२७ स्वस्त्ययनम् ...{Loading}...
Whitney subject
- Against various evils.
VH anukramaṇī
स्वस्त्ययनम्।
१-४ अथर्वा(स्वस्त्ययनकामः)। (चन्द्रमाः,) इन्द्रणी (च)। अनुष्टुप्, १ पथ्यापङ्क्तिः।
Whitney anukramaṇī
[Atharvan (svastyayanakāmaḥ).—cāndramasam ute ’ndrāṇīdāivatam. ānuṣṭubham: 1. pathyāpan̄kti.]
Whitney
Comment
Found in Pāipp. xix. For the use of the hymn with its predecessor by Kāuś., see under 26; it is also reckoned to the svastyayana gaṇa (25. 36, note); and vs. 4 appears by itself near the beginning of the svastyayana ceremonies, in the same rite as hymns 26 and 27.
Translations
Translated: Weber, iv. 421; Ludwig, p. 517; Griffith, i. 32.—Griffith says the sloughs are to make the travellers invisible to highway robbers, and cites an old English analogue.
Griffith
A charm to obtain invisibility
०१ अमूः पारे
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒मूः पा॒रे पृ॑दा॒क्व॑स्त्रिष॒प्ता निर्ज॑रायवः।
तासा॑म्ज॒रायु॑भिर्व॒यम॒क्ष्या॒३॒॑वपि॑ व्ययामस्यघा॒योः प॑रिप॒न्थिनः॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
अ॒मूः पा॒रे पृ॑दा॒क्व॑स्त्रिष॒प्ता निर्ज॑रायवः।
तासा॑म्ज॒रायु॑भिर्व॒यम॒क्ष्या॒३॒॑वपि॑ व्ययामस्यघा॒योः प॑रिप॒न्थिनः॑ ॥
०१ अमूः पारे ...{Loading}...
Whitney
Translation
- Yonder on the further shore are she-adders, thrice seven, out of
their sloughs (-jarā́yu); with the sloughs of them do we wrap up (ápi
vyā) the (two) eyes of the malignant waylayer.
Notes
Jarā́yu in the sense ‘cast-off skin of a snake’ appears to be quotable
only here; the comm. regards the word as so applied by a figure:
jarāyuvat śarīrasya veṣṭakās tvacaḥ. Ppp. reads imāṣ pāre in a,
and jarjarāyuvaḥ in b; the comm. has instead nirjarā iva,
explaining as jarārahita devā iva.
Griffith
There on the bank those Vipers lie, thrice-seven, having cast their skins: Now we with their discarded sloughs bind close and cover up the eyes of the malicious highway thief.
पदपाठः
अ॒मूः। पा॒रे। पृ॒दा॒कः। त्रि॒ऽस॒प्ताः। निःऽज॑रायवः। तासा॑म्। ज॒रायु॑ऽभिः। व॒यम्। अ॒क्ष्यौ। अपि॑। व्य॒या॒म॒सि॒। अ॒घ॒ऽयोः। प॒रि॒ऽप॒न्थिनः॑।
अधिमन्त्रम् (VC)
- चन्द्रमाः, इन्द्राणी
- अथर्वा
- पथ्यापङ्क्तिः
- स्वस्त्ययन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
युद्ध का प्रकरण।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (अमूः) वह (त्रिषप्ताः) तीन [ऊँचे, मध्यम और नीचे] स्थान में खड़ी हुई, (निर्जरायवः) जरायु [गर्भ की झिल्ली] से निकली हुई (पृदाक्वः) सर्पिणी [वा बाघिनी] रूप शत्रुसेनाएँ (पारे) उस पार [वर्तमान] हैं। (तासाम्) उनकी (जरायुभिः) जरायुरूप गुप्त चेष्टाओं सहित [वर्तमान] (अघायोः) बुरा चीतनेवाले, (परिपन्थिनः) उलटे आचरणवाले शत्रु की (अक्ष्यौ) दोनों आँखों को (वयम्) हम (अपि व्ययामसि) ढके देते हैं ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जब शत्रु की सेना अपने पड़ावों से निकल कर घातस्थानों पर ऐसी खड़ी होवे, जैसे सर्पिणी वा बाघिनी माता के गर्भ से निकल कर बहुत से उपद्रव फैलाती है, तब युद्धकुशल सेनापति शत्रुसेना की गुप्त कपट चेष्टाओं का मर्म समझ कर ऐसी हल-चल मचा दे कि शत्रु की दोनों, आँखें हृदय की और मस्तक की मुँद जावें और वह घबराकर हार मान लेवे ॥१॥ सायणभाष्य में (निर्जरायवः) के स्थान में [निर्जरा इव] शब्द है ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १−अमूः। परिदृश्यमानाः, ताः। पारे। पार कर्मसमाप्तौ−पचाद्यच्, अथवा पॄ पूर्तौ−घञ्। परतीरे। प्रान्तभागे, सीमाप्रदेशे। पृदाक्वः। पर्दतेर्नित्। सम्प्रसारणमल्लोपश्च। उ० ३।८०। इति पर्द अपानशब्दे−काकु, रेफस्य सम्प्रसारणं अकारलोपश्च। स्त्रियाम् ऊङ्। उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य। पा० ८।२।४। इति स्वरितः। पर्दते कुत्सितं शब्दयति सा पृदाकूः सर्पिणी व्याघ्री वा। सर्पिण्यो व्याघ्र्य इव वा दुष्टस्वभावाः शत्रुसेनाः। त्रि-सप्ताः। १।१।१। त्रि+षप समवाये−क्त। त्रिषु उच्चमध्यमनीचस्थानेषु सम्बद्धाः स्थिताः। निः-जरायवः। निर्+जरायवः। १।११।४। षिद्भिदादिभ्योऽङ् पा० ३।३।१०४। इति जॄ-ष्, वयोहानौ−अङ्, टाप्। ऋदृशोऽङि गुणः। पा० ७।४।१६। इति गुणः। जरा, वार्द्धक्यम्, शरीर−निर्बलत्वम्। किंजरयोः श्रिणः। उ० १।४। इति जरा+इण् गतौ−ञुण्। जरां जीर्णताम् एति जरायुः, गर्भवेष्टनचर्म। निर्गता जरायोः, गर्भवेष्टनाद् याः। निर्गतगर्भवेष्टनाः। घातस्थानात् प्रादुर्भूताः। तासाम्। पृदाकूरूपाणां शत्रु-सेनानाम्। जरायु-भिः। पूर्ववत्, जरा+इण्−ञुण्। गर्भवेष्टनैः। गुप्तकपटचेष्टाभिः−इति यावत्। वयम्। योद्धारः पुरुषाः। अक्ष्यौ। १।८।३। अशू व्याप्तौ−क्सि। यद्वा, अक्षु व्याप्तौ−इन्, ततो ङीप्। छान्दसं रूपम्। पूर्ववत् स्वरितः। अक्षिणी, उभे मानसिकमास्तिकनेत्रे। अपिव्ययामसि। व्येञ् संवरणे। इदन्तो मसि। पा० ७।१।४६। इति मस इदन्तता। अपिव्ययामः, आच्छादयामः, स्वबुद्धिबलैः प्रमोहयामः। अघायोः। १।२०।२। अघं परहिंसनमिच्छतीति अघायुः। अनिष्टचारिणः। पापात्मानः। परि-पन्थिनः। छन्दसि परिपन्थिपरिपरिणौ पर्यवस्थातरि। पा० ५।२।८९। इति परि+पथि गतौ−णिनि। निपातितः। युद्धे प्रत्यवस्थातुः, प्रतिकूलाचारिणः, शत्रोः ॥
०२ विषूच्येतु कृन्तती
विश्वास-प्रस्तुतिः ...{Loading}...
विषू॑च्येतु कृन्त॒ती पिना॑कमिव॒ बिभ्र॑ती।
विष्व॑क्पुन॒र्भुवा॒ मनो ऽस॑मृद्धा अघा॒यवः॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
विषू॑च्येतु कृन्त॒ती पिना॑कमिव॒ बिभ्र॑ती।
विष्व॑क्पुन॒र्भुवा॒ मनो ऽस॑मृद्धा अघा॒यवः॑ ॥
०२ विषूच्येतु कृन्तती ...{Loading}...
Whitney
Translation
- Let the cutting one (kṛt) go asunder, she who bears as it were a
club (pínăka); asunder [go] the mind of her that returns to life
(punarbhú); unsuccessful [are] the malignant ones.
Notes
Ppp. has no variants to cast light on this very obscure verse; it adds
at the end ape ’taṣ paripanthino ‘po ‘ghāyur arṣatu. The comm. reads
punarbhavā in c; he supplies “the array (senā) of our enemies”
as the missing noun in the verse, and explains the epithet as
“reassembling after dispersal.” He paraphrases kṛntatī́ with
chindatī. ⌊SPP’s pada-reading is punaḥ॰bhúvāḥ, against Index
Verborum, p. 184 (corrected p. 383), and against Skt. Gr. §352 a,
which should be corrected by p. 411 of Lanman’s Noun-Inflection.⌋
Griffith
Far let her go, cutting her way, brandishing, as it were, a club: Diverted be the new-born’s mind: ne’er are the wicked prosperous.
पदपाठः
विषू॑ची। ए॒तु॒। कृ॒न्त॒ती। पिना॑कम्ऽइव। बिभ्र॑ती। विष्व॑क्। पु॒नः॒ऽभुवाः॑। मनः॑। अस॑म्ऽऋध्दाः। अ॒घ॒ऽयवः॑। १.२७.२।
अधिमन्त्रम् (VC)
- चन्द्रमाः, इन्द्राणी
- अथर्वा
- अनुष्टुप्
- स्वस्त्ययन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
युद्ध का प्रकरण।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (पिनाकम् इव) त्रिशूल सा (बिभ्रती) उठाये हुए (कृन्तती) काटती हुयी [हमारी सेना] (विषूची) सब ओर फैल कर (एतु) चले। और (पुनर्भुवाः) फिर जुड़ कर आयी हुयी [शत्रुसेना] का (मनः) मन (विष्वक्) इधर-उधर उड़ाऊ [हो जावे] (अघायवः) बुरा चीतनेवाले शत्रु लोग (असमृद्धाः) निर्धन हो जावें ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जैसे चतुर सेनापति अस्त्र-शस्त्रवाली अपनी साहसी सेना के अनेक विभाग करके शत्रुओं पर झपट कर धावा मारता और उन्हें व्याकुल करके भगा देता है, जिससे वह लोग फिर न तो एकत्र हो सकते और न धन जोड़ सकते हैं, ऐसे ही बुद्धिमान् मनुष्य कुमार्गगामिनी इन्द्रियों को वश में करके सुमार्ग में चलावें और आनन्द भोगें ॥२॥ सायणभाष्य में (पुनर्भुवाः) के स्थान में [पुनर्भवाः] है ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २−विषूची। १।१९।१। नानाविधं गच्छन्ती, नानामुखी। एतु। गच्छतु। कृन्तती। कृती छेदने−शतृ। तुदादित्वात् शः। शे मुचादीनाम्। पा० ७।१।५९। इति नुम्, ततो ङीप्। छिन्दती, भिन्दती शत्रुसेना। पिना-कम्। पिनाकादयश्च। उ० ४।१५। पा रक्षणे पन स्तुतौ वा−आकप्रत्ययेन निपात्यते। त्रिशूलम्। बिभ्रती। १।१।१। डुभृञ् धारणपोषणयोः−शतृ। उगितश्च। पा० ४।१।६। इति ङीप्। धारयन्ती। विष्वक्। १।१९।१। नानामुखम्, अनवस्थितम्। पुनः−भुवाः। पुनः+भू सत्तायाम्−क्विप्। पुनः सङ्घीभूतायाः पृदाक्वाः, शत्रुसेनायाः−इत्यर्थः। मनः। चित्तम्। असम्−ऋद्धाः। ऋधु वृद्धौ−क्त। असम्पन्नाः, निर्धनाः। अघायवः। म० १। अनिष्टचिन्तकाः शत्रवः ॥
०३ न बहवः
विश्वास-प्रस्तुतिः ...{Loading}...
न ब॒हवः॒ सम॑शक॒न्नार्भ॒का अ॒भि दा॑धृषुः।
वे॒णोरद्गा॑ इवा॒भितो ऽस॑मृद्धा अघा॒यवः॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
न ब॒हवः॒ सम॑शक॒न्नार्भ॒का अ॒भि दा॑धृषुः।
वे॒णोरद्गा॑ इवा॒भितो ऽस॑मृद्धा अघा॒यवः॑ ॥
०३ न बहवः ...{Loading}...
Whitney
Translation
- The many have not been able together; the few have not ventured on
[it]; like the sprouts (? ádga) of a bamboo (veṇú) round about,
unsuccessful [are] the malignant ones.
Notes
The first half-verse in Ppp. is defaced, but apparently its text agreed
with ours, except that at the end stands abhi dhṛṣṇuvam. As the second
half is wanting, these two pādas probably form one verse with the two
reported above, under vs. 2. The comm. reads dādṛśus at end of b,
and has udgā iva paritas in c, explaining udga etymologically as
= śākhā. The comment to Prāt. iii. 13 quotes dādhṛṣus, and that to
ii. 38 gives adgās among its examples; neither adga nor udga
appears to be quotable from elsewhere.
Griffith
Not many have had power enough; the feeble ones have not prevailed, Like scattered fragments of a reed: ne’er are the wicked pros- perous.
पदपाठः
न। व॒हवः॑। सम्। अ॒श॒क॒न्। न। अ॒र्भ॒काः। अ॒भि। द॒धृ॒षुः॒। वे॒णोः। अङ्गाः॑ऽइव। अ॒भितः॑। अस॑म्ऽऋध्दाः। अ॒घ॒ऽयवः॑।
अधिमन्त्रम् (VC)
- चन्द्रमाः, इन्द्राणी
- अथर्वा
- अनुष्टुप्
- स्वस्त्ययन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
युद्ध का प्रकरण।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (न) न तो (बहवः) बहुत से शत्रु (समशकन्) समर्थ हुए (न) और न (अर्भकाः) वह निर्बल हो जाने पर (अभिदाधृषुः) कुछ साहस कर सके, (वेणोः) बाँस के (अद्गाः) मालपुओं के (इव) समान (अघायवः) बुरा चीतनेवाले शत्रु (असमृद्धाः) निर्धन [होवें] ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - राजा दुराचारी दुष्टों को ऐसा वश में करे कि वह एकत्र न हो सकें और न सता सकें और जैसे नीरस सूखे बाँस आदि तृण का भोजन पुष्टिदायक नहीं होता, इसी प्रकार सर्वथा निर्बल कर दिये जावें। इसी प्रकार मनुष्य आत्मशिक्षा करें ॥३॥ सायणभाष्य में (दाधृषुः) के स्थान में [दादृशुः] और (अद्गाः) के स्थान में [उद्गाः] है ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३−बहवः। लङ्घिबंह्योर्नलोपश्च। उ० १।२९। इति बृहि वृद्धौ−कु, नस्य लोपः। विपुलाः, हस्त्यश्वरथपदातियुक्ताः शत्रवः। सम्। सम्यक्, अल्पमपीत्यर्थः। अशकन्। शक्लृ शक्तौ−लुङ्। जेतुं शक्ता अभूवन्। अर्भकाः। अर्त्तिगॄभ्यां भन्। उ० ३।१५२। इति ऋ गतौ-भन् स्वार्थे-कन्। दभ्रमभ्रकमित्यल्पस्य। इति यास्कः−निरु० ३।२०। अल्पाः, निर्बलाः। अभि। आभिमुख्येन। दाधृषुः। धृषु संहतौ, हिंसे, प्रागल्भ्ये−लिट्। दीर्घः। धृष्टाः प्रगल्भा बभूवुः। वेणोः। अजिवृरीभ्यो निच्च। उ० ३।३८। इति अज गतिक्षेपणयोः−णु। वीभावो गुणश्च। वंशकाण्डस्य नीरसतृणस्य इत्यर्थः। अद्गाः। गन् गम्यद्योः। उ० १।१२३। इति अद भक्षणे−गन्। अद्यते भक्ष्यते स अद्गः। पुरोडाशाः। अभितः। सर्वतः। अन्यद् व्याख्यातम्। म० २ ॥
०४ प्रेतं पादौ
विश्वास-प्रस्तुतिः ...{Loading}...
प्रेतं॑ पादौ॒ प्र स्फु॑रतं॒ वह॑तं पृण॒तो गृ॒हान्।
इ॑न्द्रा॒ण्ये॑तु प्रथ॒माजी॒तामु॑षिता पु॒रः ॥
मूलम् ...{Loading}...
मूलम् (VS)
प्रेतं॑ पादौ॒ प्र स्फु॑रतं॒ वह॑तं पृण॒तो गृ॒हान्।
इ॑न्द्रा॒ण्ये॑तु प्रथ॒माजी॒तामु॑षिता पु॒रः ॥
०४ प्रेतं पादौ ...{Loading}...
Whitney
Translation
- Go forward, ye (two) feet; kick (sphur) forward; carry to the
houses of the bestower (pṛ); let Indrāṇī go first, unscathed,
unrobbed, in front.
Notes
Ppp. has gṛham and vahantu (yet pādāu) in b, and, for d,
jihitvā muktvā pathā. The comm. reads ajitā in d; he ingeniously
quotes from TS. (ii. 2. 8¹) “Indrāṇī is deity of the army” in
explanation of her introduction here. ⌊Cf. Bergaigne, Religion
Védique, iii. 155 n.⌋
Griffith
Go forward, feet, press quickly on, bring to the house of him who pays. Unconquered and unplundered, let Indranf, foremost, lead the way.
पदपाठः
प्र। इ॒त॒म्। पा॒दौ॒। प्र। स्फु॒र॒त॒म्। वह॑तम्। पृ॒ण॒तः। गृ॒हान्। इ॒न्द्रा॒णी। ए॒तु॒। प्र॒थ॒मा। अजी॑ता। अमु॑षिता। पु॒रः।
अधिमन्त्रम् (VC)
- चन्द्रमाः, इन्द्राणी
- अथर्वा
- अनुष्टुप्
- स्वस्त्ययन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
युद्ध का प्रकरण।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (पादौ) हे हमारे दोनों पाँव (प्रेतम्) आगे बढ़ो, (प्रस्फुरतम्) फुरती करे जाओ, (पृणतः) तृप्त करनेवाले (गृहान्) कुटुम्बियों के पास [हमें] (वहतम्) पहुँचाओ। (प्रथमा) अपूर्व वा विख्यात (अजीता=अजिता) बिना जीती और (अमुषिता) विना लूटी हुई (इन्द्राणी) इन्द्र की शक्ति, महा सम्पत्ति (पुरः) [हमारे] आगे-आगे (एतु) चले ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - १−महाप्रतापी शूरवीर पुरुषार्थी राजा विजय करके और बहुत धन प्राप्त करके सावधान होकर अपने घर को लौटे और अपने मित्रों में अनेक प्रकार से उन्नति करके सुखभोग करे ॥ २−जितेन्द्रिय पुरुष आत्मस्थ परमेश्वर के दर्शन से परोपकार करके सुख प्राप्त करे ॥४॥ (इ॒हेन्द्रा॒णी॒मुप॑ह्वये वरुणा॒नीं स्व॒स्तये॑) ऋ० १।२२।१२। इस मन्त्र में (इन्द्राणी) इन्द्र सूर्य वा वायु की शक्ति और (वरुणानी) वरुण जल की शक्ति ऐसा अर्थ श्रीमद्दयानन्दभाष्य में है ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ४−प्र+इतम्। इण् गतौ−लोट्। युवां प्रकर्षेण गच्छतम्। पादौ। हे मम पादौ। स्फुरतम्। स्फुर स्फूर्तौ, चलने च−लोट्। शीघ्रं चलतम्। वहतम्। वह प्रापणे−लोट्, द्विकर्मकः। अस्मान् प्रापयतम्। पृणतः। पृण तर्पणे, तुदादिः−शतृ। तर्पयितॄन् सुखयितॄन् पुरुषान्। गृहान्। पुंलिङ्गम्। गेहे कः। पा० ३।१।१४४। इति ग्रह आदाने−क। दारान् दारादीन् गृहस्थान् प्रति। इन्द्राणी। इन्द्राणीन्द्रस्य पत्नी−निरु० ११।३७। इन्द्रस्य विभूतिः−इति दुर्गाचार्यस्तद्वृत्तौ। इन्द्रवरुणभवशर्व०। पा० ४।१।४९। इति इन्द्र−ङीष् आनुक् च। इन्द्रस्य ऐश्वर्यशालिनः पत्नी पालयित्री शक्तिः। महासमृद्धिः महालक्ष्मीः। एतु। इण्−गतौ। गच्छतु। प्रथमा। १।१२।१। अपूर्वा। प्रख्याता, उत्कृष्टा। अजीता। जि-क्त। सांहितिको दीर्घः। अनिर्जिता, अपराभूता। अमुषिता। मुष वधे, लुण्ठने−क्त। अनपहृता। पुरः। पुरस्तात्। अस्माकम् अग्रे ॥