०२५ ज्वर-नाशनम् ...{Loading}...
Whitney subject
- Against fever
VH anukramaṇī
ज्वर-नाशनम्।
१-४ भृग्वङ्गिराः । यक्ष्मनाशनोऽग्निः। त्रिष्टुप्,२-३ विराड् गर्भा, ४पुरोऽनुष्टुप्।
Whitney anukramaṇī
[Bhṛgvan̄giras.—yakṣmanāśanānidāivatam. trāiṣṭubham: 2, 3. virāḍgarbhā; 4. puro ’nuṣṭubh.]
Whitney
Comment
Found in Pāipp. i. Used by Kāuś. in a remedial rite (26. 25) against fever, in connection with heating an ax and dipping it in hot water to make a lotion; and reckoned (26. 1, note) to the takmanāśana gaṇa.
Translations
Translated: Weber, iv. 419; Grohmann, Ind. Stud. ix. 384-6, 403, 406; Ludwig, p. 511; Zimmer, p. 384 and 381; Griffith, i. 29; Bloomfield, 3, 270; Henry, Journal Asiatique, 9. x. 512.—Cf. Bergaigne-Henry, Manuel, p. 136.
Griffith
A prayer to fever, as a charm against his attacks
०१ यदग्निरापो अदहत्प्रविश्य
विश्वास-प्रस्तुतिः ...{Loading}...
यद॒ग्निरापो॒ अद॑हत्प्र॒विश्य॒ यत्राकृ॑ण्वन्धर्म॒धृतो॒ नमां॑सि।
तत्र॑ त आहुः पर॒मं ज॒नित्रं॒ स नः॑ संवि॒द्वान्परि॑ वृङ्ग्धि तक्मन् ॥
मूलम् ...{Loading}...
मूलम् (VS)
यद॒ग्निरापो॒ अद॑हत्प्र॒विश्य॒ यत्राकृ॑ण्वन्धर्म॒धृतो॒ नमां॑सि।
तत्र॑ त आहुः पर॒मं ज॒नित्रं॒ स नः॑ संवि॒द्वान्परि॑ वृङ्ग्धि तक्मन् ॥
०१ यदग्निरापो अदहत्प्रविश्य ...{Loading}...
Whitney
Translation
- As Agni, entering, burned the waters, where the maintainers of duty
(dhárma-) paid acts of homage, there they declare to be thy highest
birth-place; then do thou, O fever (takmán), complaisant, avoid us.
Notes
The comm. explains pāda a in accordance with the ceremonial act
founded on its mechanical interpretation; c ⌊cf. RV. i. 163. 4
d⌋ shows that it is part of the heavenly waters that is intended.
Saṁvidvān (occurring nowhere else) he renders “fully knowing thy
cause, the fire (or Agni)”: the translation takes it as equivalent to
the not uncommon saṁvidāna. Adahat he quietly turns into a future:
“shall burn thee, O fever”! Ppp. reads aduhat instead, and in c
combines to tā “huḥ. ⌊Cf. Grohmann’s interpretation. l.c., 403, 404.⌋
Griffith
When Agni blazed when he had pierced the Waters, whereat the Law-observers paid him homage, There, men assever, was thy loftiest birthplace: O Fever, yield- ing to our prayer avoid us.
पदपाठः
यत्। अ॒ग्निः। आपः॑। अद॑हत्। प्र॒ऽविश्य॑। यत्र॑। अकृ॑ण्वन्। ध॒र्म॒ऽधृतः॑। नमां॑सि। तत्र॑। ते॒। आ॒हुः॒। प॒र॒मम्। ज॒नित्र॑म्। सः। नः॒। स॒मऽवि॒द्वान्। परि॑। वृ॒ङ्ग्धि॒। त॒क्म॒न्।
अधिमन्त्रम् (VC)
- यक्ष्मनाशनोऽग्निः
- भृग्वङ्गिराः
- त्रिष्टुप्
- ज्वरनाशक सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ज्वर आदि रोग की शान्ति के लिये उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यत्) जिस सामर्थ्य से (अग्निः) व्यापक अग्नि [ताप] ने (प्रविश्य) प्रवेश करके (अपः) व्यापनशील जल को (आ अदहत्) तपा दिया है और (यत्र) जिस [सामर्थ्य] के आगे (धर्मधृतः) मर्यादा के रखनेवाले पुरुषों ने (नमांसि) अनेक प्रकार से नमस्कार (अकृण्वन्) किया है। (तत्र) उस [सामर्थ्य] में (ते) तेरे (परमम्) सबसे ऊँचे (जनित्रम्) जन्मस्थान को (आहुः) वह [मर्यादापुरुष] बताते हैं, (सः=स त्वम्) सो तू, (तक्मन्) हे जीवन को कष्ट देनेवाले, ज्वर ! [ज्वरसमान पीडा देनेवाले ईश्वर !] (संविद्वान्) [यह बात] जानता हुआ (नः) हमको (परि वृङ्धि) छोड़ दे ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जो परमेश्वर उष्णस्वभाव अग्नि द्वारा शीतलस्वभाव जल को तपाता है अर्थात् विरुद्ध स्वभाववालों को संयोग-वियोग से अनुकूल करके सृष्टि का धारण करता है, जिस परमेश्वर से बढ़ कर कोई मर्यादापालक नहीं है, जो स्वयंभू सबका अधिपति है और ज्वर आदि रोगों से पापियों को दण्ड देता है, उस न्यायी जगदीश्वर का स्मरण करते हुए हम पापों से बच कर सदा आनन्द भोगें, सब विद्वान् लोग उस ईश्वर के आगे सिर झुकाते हैं ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १−यत्। यस्मात् सामर्थ्यात्। अग्निः। १।६।२। तेजः पदार्थविशेषः। औष्ण्यम्। आ। समन्तात्। अपः। १।४।३। आप्नुवन्ति शरीरमित्यापः। अस्य नित्यं बहुवचनत्वम् स्त्रीत्वं च। जलानि। प्राणान्।आपः य० १७।२९। प्राणाः। इति दयानन्द सरस्वती। अदहत्। दह दाहे=सन्तापे−लङ्। अतपत्। प्र−विश्य। अन्तर्विगाह्य। यत्र। सामर्थ्ये। अकृण्वन्। कृवि हिंसाकरणयोः−लङ्। अकुर्वन्। धर्म्मधृतः। अर्त्तिस्तुसुहुसृधृ०। उ० १।१४०। इति धृञ् धारणे−मन्। धरति लोकान् ध्रियते पुण्यात्मभिर्वा स धर्मः−न्यायः, मर्यादा। ततः। धृञ्−क्विप्, तुक् आगमः। धर्मधारकाः। मर्य्यादा-पालकाः पुरुषाः। नमांसि। णम प्रह्वत्वे−असुन्, आद्युदात्तः। नम्रभावान्। तत्र। सामर्थ्ये। आहुः। ब्रूञ् व्यक्तायां वाचि−लट् ब्रुवन्ति, कथयन्ति। परमम्। आतोऽनुपसर्गे कः। पा० ३।२।४। इति पर+मा माने−क। प्रधानम्। जनित्रम्। अशित्रादिभ्य इत्रोत्रौ। उ० ४।१७३। इति जन जनने, प्रादुर्भावे−इत्र प्रत्ययः। जन्मस्थानम्। सः। स त्वम्। सम्−विद्वान्। विदेः शतुर्वसुः। पा० ७।१।३६। इति विद ज्ञाने−शतुर्वसुरादेशः सम्यग् जानन्। ज्ञानवान्। परि-वृङ्ग्धि। वृजी वर्जने−रुधादित्वात् श्नम् परिवर्जय, परित्यज। तक्मन्। सर्वधातुभ्यो मनिन्। उ० ४।१४५। इति तकि कृच्छ्रजीवने=दुःखेन जीवने−मनिन्। हे कृच्छ्रजीवनकारिन्, ज्वर ॥
०२ यद्यर्चिर्यदि वासि
विश्वास-प्रस्तुतिः ...{Loading}...
यद्य॒र्चिर्यदि॒ वासि॑ शो॒चिः श॑कल्ये॒षि यदि॑ वा ते ज॒नित्र॑म्।
ह्रूडु॒र्नामा॑सि हरितस्य देव॒ स नः॑ संवि॒द्वान्परि॑ वृङ्ग्धि तक्मन् ॥
मूलम् ...{Loading}...
मूलम् (VS)
यद्य॒र्चिर्यदि॒ वासि॑ शो॒चिः श॑कल्ये॒षि यदि॑ वा ते ज॒नित्र॑म्।
ह्रूडु॒र्नामा॑सि हरितस्य देव॒ स नः॑ संवि॒द्वान्परि॑ वृङ्ग्धि तक्मन् ॥
०२ यद्यर्चिर्यदि वासि ...{Loading}...
Whitney
Translation
- If thou art flame (arcís) or if heat (śocís), or if thy
birth-place seeks the shavings (?), hrū́ḍu by name art thou, O god of
the yellow one; then do thou, O fever, complaisant, avoid us.
Notes
The pada-reading śakalya॰eṣí in b is assured by Prāt. iii. 52,
but the meaning is extremely obscure. Ppp. has the better reading
śākalyeṣu ‘among the shavings’; janitram rather requires a locative.
The comm. guesses it as loc. of śakalyeṣ, from śakalya explained as
a “heap of shavings,” and root iṣ ‘seek,’ and so an epithet of fire;
BR. conjecture “following the shaving, i.e: glimmering.” Ppp. reads in
a dhūmas for śocis. The name at the beginning of c is of
quite uncertain form; the ms. readings are hrūḍu, hrūdru, hruḍu, hūḍu,
rūḍu, hrudbhu, hruḍu, rūḍhu ⌊hrūḍhu⌋; SPP. adopts in his text the
same form as we, and, it is to be hoped, on the authority of his oral
reciters, which in such a case must be better than mss.; Ppp. has (in
both verses) huḍu, which is a word occurring also elsewhere, and
meaning “ram”; the comm. reads rūḍhu, explaining it as = rohaka or
puruṣaśarīre utpādaka ‘producing in the human body.’ ⌊Henry, Journal
Asiatique, 9. x. 513, suggests that the problematic word may be
connected with the Assyrian ḥuraśu and the Hebrew ḥarūś, and so go
back to a proto-Semitic *ḥarūḍu, ‘gold.’⌋. Halévy, however. l.c., 9.
xi. 320 ff., suggests that it may be rather a Sanskritization of
χλωρός, ‘greenish-yellow,’ and compares the relations of vāiḍūrya,
Prākrit veḷurya (veruliya) βηρύλλιον. Cf. further, Barth, Revue
de l’histoire des religions, xxxix. 26.⌋
Griffith
If thou be fiery glow, or inflammation, or if thy birthplace call for chips of fuel, Rack is thy name, God of the sickly yellow! O Fever, yielding to our prayer avoid us.
पदपाठः
यदि॑। अ॒र्चिः। यदि॑। वा॒। असि॑। शो॒चिः। श॒क॒ल्य॒ऽए॒षि। यदि॑। वा॒। ते॒। ज॒नित्र॑म्। ह्रुडुः॑। नाम॑। अ॒सि॒। ह॒रि॒त॒स्य॒। दे॒व॒। सः। नः॒। स॒म्ऽवि॒द्वान्। परि॑। वृ॒ङग्धि॒। त॒क्म॒न्।
अधिमन्त्रम् (VC)
- यक्ष्मनाशनोऽग्निः
- भृग्वङ्गिराः
- विराड्गर्भा त्रिष्टुप्
- ज्वरनाशक सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ज्वर आदि रोग की शान्ति के लिये उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यदि) चाहे तू (अर्चिः) ज्वालारूप (यदि वा) अथवा (शोचिः) तापरूप (असि) है (यदि वा) अथवा (ते) तेरा (जनित्रम्) जन्मस्थान (शकल्येषि) अङ्ग-अङ्ग की गति में है। (हरितस्य) हे पीले रंग के (देव) देनेवाले (ह्रूडुः) दबाने की कल (नाम असि) तेरा नाम है, (सः) सो तू (तक्मन्) जीवन को कष्ट देनेवाले ज्वर ! [ज्वरसमान पीड़ा देनेवाले ईश्वर] (संविद्वान्) [यह बात] जानता हुआ (नः) हमको (परि वृङ्धि) छोड़ दे ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - वह परब्रह्म ज्वर आदि रोग से दुष्कर्मियों की नाड़ी-नाड़ी को दुःख से दबा डालता है जैसे कोई किसी को दबाने की कल में दबावे। उस न्यायी जगदीश्वर का स्मरण करते हुए पापों से बच कर सदा आनन्द भोगें ॥२॥ सायणभाष्य में (ह्रूडुः) के स्थान में [रुढुः] पढ़ कर [रोहकः] उत्पन्न करनेवाला अर्थ किया है।
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २−यदि। संभावनायाम्, चेत्। अर्चिः। अर्चिशुचिहुसृ०। उ० २।१०८। इति अर्च पूजायाम्−इसि। अर्चिः, शोचिः, ज्वलतोनामधेयेषु−निघ० २।१७। ज्वलनकरः। शोचिः। शुच शोके, शौचे−पूर्ववत् इसि। शोचति। ज्वलतिकर्मा, निघ० १।१६। तापकरः। शकल्य-इषि। शकिशम्योर्नित्। उ० १।११२। इति शक्लृ शक्तौ−कल प्रत्ययः। शक्लः खण्डः। पुनः समूहार्थे−य प्रत्ययः, ततः। क्विप् च। पा० ३।२।७६। इति इष गतौ क्विप्। शकल्यम् अङ्ग−समूहम् इष्यतीति शकल्येट्। अङ्गानां गतौ। जनित्रम्। म० १। जन्मस्थानम्। ह्रूडुः। ईषेः किच्च। उ० १।११३। इति ह्रूड गतौ, अत्र पीडने−कु। पीडा-यन्त्रम्। नाम। १।२।३। प्रसिद्धः। हरितस्य। हृञ् हरणे−इतन्। रोगजनितस्य पीतवर्णस्य। देव। हे द्योतक, दातः। अन्यद्। व्याख्यातम्, म० १ ॥
०३ यदि शोको
विश्वास-प्रस्तुतिः ...{Loading}...
यदि॑ शो॒को यदि॑ वाभिशो॒को यदि॑ वा॒ राज्ञो॒ वरु॑ण॒स्यासि॑ पु॒त्रः।
ह्रूडु॒र्नामा॑सि हरितस्य देव॒ स नः॑ संवि॒द्वान्परि॑ वृङ्ग्धि तक्मन् ॥
मूलम् ...{Loading}...
मूलम् (VS)
यदि॑ शो॒को यदि॑ वाभिशो॒को यदि॑ वा॒ राज्ञो॒ वरु॑ण॒स्यासि॑ पु॒त्रः।
ह्रूडु॒र्नामा॑सि हरितस्य देव॒ स नः॑ संवि॒द्वान्परि॑ वृङ्ग्धि तक्मन् ॥
०३ यदि शोको ...{Loading}...
Whitney
Translation
- If heating (śoká) or if scorching (abhiśoká), or if thou art son
of king Varuṇa, hrúḍu by name etc. etc.
Notes
Ppp. has for b the more sensible version rudrasya prāṇo yadi
vāruṇo (vā ‘ruṇo?) ‘si.
Griffith
Be thou distress, or agonizing torment, be thou the son King Varuna hath begotten, Rack isthy name, God of the sickly yellow! O Fever, yielding to our prayer avoid us.
पदपाठः
यदि॑। शो॒कः। यदि॑। वा॒। अ॒भि॒ऽशो॒कः। यदि॑। वा॒। राज्ञः॑। वरु॑णस्य। असि॑। पु॒त्रः। ह्रुडुः॑। नाम॑। अ॒सि॒। ह॒रि॒त॒स्य॒। दे॒व॒। सः। नः॒। स॒म्ऽवि॒द्वान्। परि॑। वृ॒ङ्ग्धि॒। त॒क्म॒न्।
अधिमन्त्रम् (VC)
- यक्ष्मनाशनोऽग्निः
- भृग्वङ्गिराः
- विराड्गर्भा त्रिष्टुप्
- ज्वरनाशक सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ज्वर आदि रोग की शान्ति के लिये उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यदि) चाहे, तू (शोकः) हृदयपीड़क (यदि वा) चाहे (अभिशोकः) सर्वशरीरपीड़क है, (यदि वा) अथवा तू (राज्ञः) तेजवाले (वरुणस्य) सूर्य वा जल का (पुत्रः) पुत्ररूप (असि) है। (हरितस्य) हे पीले रंग के (देव) देनेवाले ! (ह्रूडुः) दबाने की कल (नाम असि) तेरा नाम है (सः) सो तू, (तक्मन्) हे जीवन को कष्ट देनेवाले, ज्वर ! [ज्वरसमान पीडा देनेहारे !] (संविद्वान्) [यह बात] जानता हुआ (नः) हमको (परि−वृङ्ग्धि) छोड़ दे ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मानसिक और शारीरिक पीड़ा, सूर्य्य की ताप वा जल से उत्पन्न ज्वर और पीलिया आदि रोग, पाप अर्थात् ईश्वरीय नियम से विरुद्ध आचरण का फल है, इसलिये मनुष्य पुरुषार्थपूर्वक परमेश्वर के नियमों का पालन करैं और दुष्ट आचरण छोड़ कर सुखी रहैं ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३−शोकः। शुचि शोके−कर्तरि घञ्। चजोः कु घिण्ण्यतोः। पा० ७।३।५२। इति कुत्वम्। मनःपीडकः। अभिशोकः। सर्वशरीरपीडकः। राज्ञः। १।१०।१। दीप्यमानस्य, तेजस्विनः। वरुणस्य। १।३।३। सूर्य−तापस्य जलस्य वा। पुत्रः। १।११।५। शोधकः। सुतः, तनूजः पुत्रवत् उत्पन्नः। अन्यद् व्याख्यानम्−म० २ ॥
०४ नमः शीताय
विश्वास-प्रस्तुतिः ...{Loading}...
नमः॑ शी॒ताय॑ त॒क्मने॒ नमो॑ रू॒राय॑ शो॒चिषे॑ कृणोमि।
यो अ॑न्ये॒द्युरु॑भय॒द्युर॒भ्येति॒ तृती॑यकाय॒ नमो॑ अस्तु त॒क्मने॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
नमः॑ शी॒ताय॑ त॒क्मने॒ नमो॑ रू॒राय॑ शो॒चिषे॑ कृणोमि।
यो अ॑न्ये॒द्युरु॑भय॒द्युर॒भ्येति॒ तृती॑यकाय॒ नमो॑ अस्तु त॒क्मने॑ ॥
०४ नमः शीताय ...{Loading}...
Whitney
Translation
- Homage to the cold fever, homage I pay to the fierce (rūrá) heat
(śocís); to the one that befalls on every other day, on both days, to
the third-day fever be homage.
Notes
Ppp. reads in b durāya kṛṇvā vayaṁ te, and in c ubhayebhyaś
ca hatas. The compound ubhayadyus is noticed in Prāt. iv. 21. ⌊As for
rhythmical fevers—tertian, quartan, etc., see Grohmann, l.c., 387, 3S8.⌋
Griffith
I offer homage to the chilly Fever, to his fierce burning glow I offer homage. Be adoration paid to Fever coming each other day, the third, of two days running.
पदपाठः
नमः॑। शी॒ताय॑। त॒क्मने॑। नमः॑। रू॒राय॑। शो॒चिषे॑। कृ॒णो॒मि॒। यः। अ॒न्ये॒द्युः। उ॒भ॒य॒ऽद्युः। अ॒भि॒ऽएति॑। तृती॑यकाय। नमः॑। अ॒स्तु। त॒क्मने॑।
अधिमन्त्रम् (VC)
- यक्ष्मनाशनोऽग्निः
- भृग्वङ्गिराः
- पुरोऽनुष्टुप् त्रिष्टुप्
- ज्वरनाशक सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ज्वर आदि रोग की शान्ति के लिये उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (शीताय) शीत (तक्मने) जीवन को कष्ट देनेहारे ज्वर [ज्वररूप परमेश्वर] को (नमः) नमस्कार और (रूराय) क्रूर (शोचिषे) ताप के ज्वर को [ज्वररूप परमेश्वर को] (नमः) नमस्कार (कृणोमि) मैं करता हूँ। (यः) जो (अन्येद्युः) एकान्तरा ज्वर और (उभयद्युः) दो अन्तरा ज्वर (अभि एति) चढ़ता है, [तस्मै] [उस ज्वररूप को और] (तृतीयकाय) तिजारी (तक्मने) ज्वर [ज्वररूप परमेश्वर] को (नमः) नमस्कार (अस्तु) होवे ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - परमेश्वर अनेक प्रकार के ज्वर आदि रोगों से पापियों को कष्ट देता है, उस के क्रोध से भय मान कर हम खोटे कामों से बचकर सदा शान्तचित्त और आनन्द में मग्न रहें ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ४−शीताय। श्यैङ्। गतौ-क्त। द्रवमूर्त्तिस्पर्शयोः श्यः। पा० ६।१।२४। इति सम्प्रसारणम्। हलः। पा० ६।४।२। इति दीर्घः। शीतलाय। शीतस्पर्शवते। तक्मने। म० १। कृच्छ्रजीवनकारिणे रोगाय, ज्वराय ज्वरसमानाय परमेश्वराय। रूराय। स्फायितञ्चिवञ्चिशकि०। उ० २।१३। इति रुङ् बधे-रक्, दीर्घश्च। घातकाय, पीडकाय, क्रूराय। शोचिषे। म० २। तापकराय। कृणोमि। कृवि हिंसाकरणयोः। करोमि। यः। तक्मा, ज्वरः। अन्येद्युः। अव्ययम्। अन्यस्मिन् दिने, परदिने। उभयद्युः। अव्ययम्। उभयस्मिन् द्वितीयेऽहनि। अभि-एति। आगच्छति। तृतीयकाय। त्रेः सम्प्रसारणं च। पा० ५।२।५५। इति त्रि-तीयः पूरणे, संप्रसारणं च। स्वार्थे कन्। तृतीयदिने आगच्छते ॥