०२२ हृद्रोग-कामिला-नाशनम्

०२२ हृद्रोग-कामिला-नाशनम् ...{Loading}...

Whitney subject
  1. Against yellowness (jaundice).
VH anukramaṇī

हृद्रोग-कामिला-नाशनम्।
१-४ ब्रह्मा। सूर्यो, हरिमा हृद्रोगश्च। अनुष्टुप्।

Whitney anukramaṇī

[Brahman.—sāuryam uta mantroktaharimadevatyam. ānuṣṭubham.]

Whitney

Comment

Found in Pāipp. i. Used by Kāuś. (26. 14) in a remedial rite (against heart disease and jaundice [kāmala, Keś.; kāmila, the comm.]).

Griffith

A charm against jaundice

०१ अनु सूर्यमुदयताम्

विश्वास-प्रस्तुतिः ...{Loading}...

अनु॒ सूर्य॒मुद॑यतां हृद्द्यो॒तो ह॑रि॒मा च॑ ते।
गो रोहि॑तस्य॒ वर्णे॑न॒ तेन॑ त्वा॒ परि॑ दध्मसि ॥

०१ अनु सूर्यमुदयताम् ...{Loading}...

Whitney
Translation
  1. Let them (both) go up toward the sun, thy heart-burn (-dyota) and
    yellowness; with the color of the red bull, with that we enclose
    (pari-dhā) thee.
Notes

Ppp. reads in a udetām; its c is yo rohitasya gor varṇas,
which construes better with d. The abbreviated writing hṛdyot- for
hṛddyot- (see my Skt. Gr. §232 a ⌊and Roth, ZDMG. xlviii. 102⌋)
betrays the pada-text into dividing hṛ॰dytotáḥ (cf. tád yā́m, iv.
19. 6; so even the RV. pada-text has jarat॰víṣam from jaraddvíṣam
at v. 8. 2). SPP. has properly in his text the unabbreviated form
hṛddyo-. U’d॰ayatām in the AV. Index Verborum is an erratum for úd
ayatām:
the comm. takes the form, doubtless wrongly, as 3d sing. mid.
instead of 3d du. active. Kāuś. follows the indication of c, d, and
of 3 a, b, by prescribing the use of products of a red cow, hair and
skin etc., in the healing rite.

Griffith

As the Sun rises, let thy sore disease and yellowness depart. We compass and surround thee with the colour of a ruddy ox.

पदपाठः

अनु॑। सूर्य॑म्। उत्। अ॒य॒ता॒म्। हृ॒त्ऽद्यो॒तः। ह॒रि॒मा। च॒। ते॒। गोः। रोहि॑तस्य। वर्णे॑न। तेन॑। त्वा॒। परि॑। द॒ध्म॒सि॒।

अधिमन्त्रम् (VC)
  • सूर्यः
  • ब्रह्मा
  • अनुष्टुप्
  • हृद्रोगकामलाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

रोगनाश के लिये उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (ते) तेरे (हृद्-द्योतः) हृद्य की सन्ताप [चमक] (च) और (हरिमा) शरीर का पीलापन (सूर्यम् अनु) सूर्य के साथ-साथ (उद्-अयताम्) उड़ जावे। (रोहितस्य) निकलते हुए लाल रङ्गवाले (गोः) सूर्य के (तेन) प्रसिद्ध (वर्णेन) रङ्ग से (त्वा) तुझको (परि) सब प्रकार से (दध्मसि) हम पुष्ट करते हैं ॥१॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - प्रातः और सायंकाल सूर्य की किरणें तिरछी पड़ने से रक्तवर्ण दीखती हैं और वायु शीतल, मन्द, सुगन्ध चलता है। उस समय मानसिक और शारीरिक रोगी को सद्वैद्य वायुसेवन और औषधिसेवन करावें, जिससे वह स्वस्थ हो जाये और रुधिर के संचार से उसका रङ्ग रक्तसूर्य के समान लाल चमकीला हो जाये ॥१॥ १−(गौः) सूर्य है, वह रसों को ले जाता [और पहुँचाता] है और अन्तरिक्ष में चलता है−निरु० २।१४ ॥ २−मनु महाराज ने भी दो सन्ध्याओं का विधान [स्वस्थता के लिये] किया है−मनु, अ० २ श्लो० १०१ ॥ पूर्वां सन्ध्यां जपंस्तिष्ठेत् सावित्रीमार्कदर्शनात्। पश्चिमां तु समासीनः सम्यगृक्षविभावनात् ॥१॥ प्रातःकाल की सन्ध्या में गायत्री को जपता हुआ सूर्यदर्शन होने तक स्थित रहे और सायंकाल की सन्ध्या में तारों के चमकने तक बैठा हुआ ठीक-ठीक जप करे ॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: १−अनु। अनुर्लक्षणे। पा० १।४।८४। लक्षणेऽर्थे अनोः कर्मप्रवचनीयत्वम्। कर्मप्रवचनीययुक्ते द्वितीया। पा० २।३।८। इति सूर्यशब्दस्य द्वितीया। लक्षीकृत्य सूर्यम्। १।३।५। लोकप्रेरकम्। आदित्यम्। उत्+अयताम्। अय गतौ। अनुदात्तेत्त्वाद् आत्मनेपदम्। उद्गच्छतु, विनश्यतु, इति यावत्। हृद्-द्योतः। द्युत दीप्तौ−भावे घञ्। हृदयस्य सन्तापः। हरिमा। वर्णदृढादिभ्यः ष्यञ् च। पा० ५।१।१२३। इति हरित्−भावे इमनिच्। यचि भम्। पा० १।४।१८। इति भसंज्ञायाम्। टेः। पा० ६।४।१४३। इति टिलोपः। चितः। पा० ६।१।१६३। इति अन्तोदात्तः। कामिलादिरोगजनितः शारीरो हरिद्वर्णः। गोः। पुंलिङ्गम्। गर्मेडोः। उ० २।६७। गम्लृ गतौ-डो। गौरादित्यो भवति, गमयति रसान् गच्छत्यन्तरिक्षे−इति भगवान् यास्कः−निरु० २।१४। आदित्यस्य, सूर्यस्य। रोहितस्य। रुहे रश्च लो वा। उ० ३।९४। इति रुह जन्मनि प्रादुर्भावे च−इतन्। प्रादुर्भूतस्य, उदितस्य। प्रभातकाले रक्तवर्णस्य। वर्णेन। वर्ण शुक्लादिवर्णकरणे दीपने च−घञ्। रागेण, रञ्जनेन। रूपेण। दध्मसि। दध्मः पोषयामः ॥

०२ परि त्वा

विश्वास-प्रस्तुतिः ...{Loading}...

परि॑ त्वा॒ रोहि॑तै॒र्वर्णै॑र्दीर्घायु॒त्वाय॑ दध्मसि।
यथा॒यम॑र॒पा अस॒दथो॒ अह॑रितो॒ भुव॑त् ॥

०२ परि त्वा ...{Loading}...

Whitney
Translation
  1. With red colors we enclose thee, in order to length of life; that
    this man may be free from complaints (-rápas), also may become not
    yellow.
Notes

Ppp. has a different second half-verse: yathā tvam arapā ‘so atho
‘hārito bhava
. The third pāda is iv. 13. 4 d (or RV. x. 137. 5
d). The comm. explains rapas as = pāpa.

Griffith

परि॑ त्वा॒ रोहि॑तै॒र्वर्णै॑र्दीर्घायु॒त्वाय॑ दध्मसि ।
यथा॒यम॑र॒पा अस॒दथो॒ अह॑रितो॒ भुव॑त्॥२॥

पदपाठः

परि॑। त्चा॒। रोहि॑तैः। वर्णैः॑। दी॒र्घा॒यु॒ऽत्वाय॑। द॒ध्म॒सि॒। यथा॑। अ॒यम्। अ॒र॒पाः। अस॑त्। अथो॒ इति॑। अह॑रितः। भुव॑त्।

अधिमन्त्रम् (VC)
  • सूर्यः
  • ब्रह्मा
  • अनुष्टुप्
  • हृद्रोगकामलाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

रोगनाश के लिये उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (रोहितैः) लाल (वर्णैः) रङ्गों के साथ (त्वा) तुझको (दीर्घायुत्वाय) चिरकाल जीवन के लिये (परि) सब प्रकार से (दध्मसि) हम पुष्ट करते हैं। (यथा) जिससे (अयम्) यह (अरपाः) नीरोग (असत्) हो जाये, (अथो) और (अहरितः) पीले वर्ण रहित (भुवत्) रहे ॥२॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - सद्वैद्य और कुटुम्बी लोग रोगी को प्रातः-सायम् वायुसेवन और औषधसेवन कराकर स्वस्थ करें, कि रुधिरसंचार से उसका शरीर रक्तवर्ण हो जाय और ज्वर, पीलिया आदि रोग का पीलापन शरीर से जाता रहे ॥२॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: २−त्वा। त्वां रोगिणम्। रोहितैः। म० १। लोहितैः, रक्तैः वर्णैः। म० १। रङ्गैः। रञ्जनैः। दीर्घायुत्वाय। दीर्घ−आयुत्वाय। छन्दसीणः। उ० १।२। इण् गतौ−उण् भावे त्व प्रत्ययः। चिरकालजीवनाय। परिदध्मसि। म० १। सर्वतः पोषयामः। अरपाः। सर्वधातुभ्योऽसुन्। उ० ४।१८९। इति−रप लप कथने−असुन्। रपो रिप्रमिति पापनामनी भवतः−निरु० ४।२१। अपापः, नीरुजः, नीरोगः। असत्। अस सत्तायाम्−लेट्। भवेत्। अथो। अथ−उ। तदनन्तरम् एव। अहरितः। हृश्याभ्यामितन्। उ० ३।९३। इति न+हृञ् हरणे−इतन्। पीतवर्णरहितः। भुवत्। भू सत्तायाम्−लेट्। भवेत् ॥

०३ या रोहिणीर्देवत्या३

विश्वास-प्रस्तुतिः ...{Loading}...

या रोहि॑णीर्देव॒त्या॑३ गावो॒ या उ॒त रोहि॑णीः।
रू॒पंरू॑पं॒ वयो॑वय॒स्ताभि॑ष्ट्वा॒ परि॑ दध्मसि ॥

०३ या रोहिणीर्देवत्या३ ...{Loading}...

Whitney
Translation
  1. They that have the red one for divinity, and the kine that are
    red—form after form, vigor (váyas) after vigor, with them we enclose
    thee.
Notes

The translation implies the easy emendation in a to
róhiṇīdevatyās, in accordance with the universal use of devatya
elsewhere. The ‘red one’ is perhaps the red star (or lunar asterism)
Rohiṇī, our Aldebaran. Ppp. reads rohiṇīr devatyā, and in b
rohiṇīr uta; in d it has tena tvā.

Griffith

या रोहि॑णीर्देव॒त्या॒३ गावो॒ या उ॒त रोहि॑णीः ।
रू॒पंरू॑पं वयो॑वय॒स्ताभि॑ष्ट्वा॒ परि॑ दध्मसि ॥३॥

पदपाठः

याः। रोहि॑णीः। दे॒व॒त्याः। गावः॑। याः। उ॒त। रोहि॑णीः। रू॒पम्ऽरू॑पम्। वयः॑ऽवयः। ताभिः॑। त्वा॒। परि॑। द॒ध्म॒सि॒।

अधिमन्त्रम् (VC)
  • हरिमा
  • ब्रह्मा
  • अनुष्टुप्
  • हृद्रोगकामलाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

रोगनाश के लिये उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (याः) जो (देवत्याः) दिव्य गुण युक्त (रोहिणीः) स्वास्थ्य उत्पन्न करनेवाली ओषधें (उत) और (याः) जो (रोहिणीः) लाल वर्णवाली (गावः) दिशाएँ हैं। (ताभिः) उन सबके साथ (त्वा) तुझको (रूपम् रूपम्) सब प्रकार की सुन्दरता और (वयः वयः) सब प्रकार के बल के लिये (परि दध्मसि) हम सर्वथा पुष्ट करते हैं ॥३॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - जब सूर्य की किरणों से दिशाएँ रक्तवर्ण दिखायी देती हैं, तब प्रातः-सायं दोनों समय सद्वैद्य रोगी को सुपरीक्षित औषधों और यथायोग्य वायुसेवन से स्वस्थ करके सब प्रकार से हृष्ट-पुष्ट और बलवान् करें ॥३॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ३−रोहिणीः। रुहेश्च। उ० २।५५। इति रुह उद्भवे−इनन्। षिद्गौरादिभ्यश्च। पा० ४।१।४१। इति गौरादित्वात् ङीष्। वा छन्दसि। पा० ६।१।१०६। इति जसि पूर्वसवर्णदीर्घः। रोहयन्ति जनयन्ति स्वास्थ्यं ता रोहिण्यः, ओषधयः। देवत्याः। भवे छन्दसि। पा० ४।४।११०। इति देवता-यत्। दिव्यगुणयुक्ताः। गावः। स्त्रीलिङ्गम्। दिशाः। रोहिणीः। वर्णादनुदात्तात् तोपधात्तो नः। पा० ४।१।३९। इति रोहित−ङीप्, तकारस्य नकारः। जसि पूर्वसवर्णदीर्घः। रोहिण्यः, लोहितवर्णाः प्रातःसायंकालभवाः। रूपं−रूपम्। नित्यवीप्सयोः। पा० ८।१।४। इति द्विर्वचनम्। सर्वसौन्दर्येण। सर्वसौन्दर्याय। वयः−वयः। वय गतौ−असुन्। वीप्सायां द्विर्वचनम्। कृत्स्नेन यौवनेन, सर्वेण सामर्थ्येण। सर्वसामर्थ्याय। ताभिः। गोभिश्च रोहिणीभिश्च ॥

०४ सुकेषु ते

विश्वास-प्रस्तुतिः ...{Loading}...

सुके॑षु ते हरि॒माणं॑ रोप॒णाका॑सु दध्मसि।
अथो॒ हारि॑द्रवेषु ते हरि॒माणं॒ नि द॑ध्मसि ॥

०४ सुकेषु ते ...{Loading}...

Whitney
Translation
  1. In the parrots, in the ropaṇā́kās, we put thy yellowness; likewise
    in the hā́ridravas we deposit thy yellowness.
Notes

Not one of our mss. gives at the beginning the true reading śúkesu, as
found in RV. i. 50. 12 ⌊and Ppp.⌋ (and TB. iii. 7. 6²²), but it is
presented by the comm., and by three of SPP’s authorities. RV. and TB.
have me for te both times, and accent hāridravéṣu. The names are
understood by the comm. as those of birds: ropaṇākā = kāṣṭhaśuka,
apparently a kind of parrot, and hāridrava = gopītanaka, apparently
a yellow water-wagtail. ⌊Ppp. has in b prapaṇākāśa.⌋

Griffith

शुके॑षु ते हरि॒माणं॑ रोप॒णाका॑सु दध्मसि ।
अथो॒ हारि॑द्रवेषु ते हरि॒माणं॒ नि द॑ध्मसि ॥४॥

पदपाठः

सुके॑षु। ते॒। ह॒रि॒माण॑म्। रो॒प॒णाका॑सु। द॒ध्म॒सि॒। अथो॒ इति॑। हारि॑द्रवेषु। ते॒। ह॒रि॒माण॑म्। नि। द॒ध्म॒सि॒।

अधिमन्त्रम् (VC)
  • हृद्रोगः
  • ब्रह्मा
  • अनुष्टुप्
  • हृद्रोगकामलाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

रोगनाश के लिये उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (सुकेषु) उत्तम-उत्तम उपदेशों में और (रोपणाकासु) लेप आदि क्रियाओं में (ते) तेरे (हरिमाणम्) सुख हरनेवाले शरीररोग को (दध्मसि) हम रखते हैं। (अथो) और भी (हारिद्रवेषु) रुचिर रसों में (ते) तेरे (हरिमाणम्) चित्तविकार को (नि) निरन्तर (दध्मसि) हम रखते हैं ॥४॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - सद्वैद्य बाहिरी शारीरिक रोगों को यथायोग्य ओषधि और लेप आदि से और भीतरी मानसिक रोगों को उत्तम-उत्तम ओषधिरसों से नाश करके रोगी को स्वस्थ करें ॥४॥ यह मन्त्र ऋ० १।५०।१२। में कुछ भेद से है, वहाँ (सुकेषु) के स्थान में [शुकेषु] है। और सायणभाष्य में भी [शुकेषु] माना है। परन्तु तीनों अथर्वसंहिताओं में (सुकेषु) पाठ है, वही हमने लिया है। सायणाचार्य ने [शुक] का अर्थ तोता पक्षी और [रोपणाका] का [काष्ठशुक] नाम हरिद्वर्ण पक्षी अथर्ववेद में और [शारिका पक्षी विशेष] अर्थात् मैना ऋग्वेद में और (हारिद्रव) का अर्थ [गोपीतनक नाम हरिद्वर्ण] [पक्षी] अथर्ववेद में और [हरिताल का वृक्ष] ऋग्वेद में किया है। इस अर्थ का यह आशय जान पड़ता है कि रोगविशेषों में पक्षीविशेषों को रोगी के पास रखने से भी रोग की निवृत्ति होती है ॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ४−सुकेषु। अन्येष्वपि दृश्यते। पा० ३।२।१०१। इति सु०+कै+शब्दे, यद्वा, कच दीप्तौ−ड। उत्तमेषु शब्देषु। उपायकथनेषु। हरिमाणम्। म० १। रोगजनितं हरिद्वर्णम्, सुखहरणशीलं रोगं शारीरिकं हार्दिकं वा। रोपणाकासु। रोपण−आकासु। रुह प्रादुर्भावे, णिच्−ल्युट्, हस्य पः। व्रण रोगे मांसाङ्कुरजननार्थक्रियादिकम् इति रोपणम्, ततः, आ+कम कान्तौ−ड ॥रोपणं समन्तात् कामयन्ति तासु क्रियासु लिप्तास्वोषधिषु−इति श्रीमद्दयानन्दभाष्यम् ऋ० १।५०।१२। दध्मसि। म० १। वयं धारयामः, स्थापयामः। हारिद्रवेषु। वसिवपियजि०। उ० ४।१२५। इति हृञ् हरणे−इञ्। हरति रोगमिति हारिः, रुचिरः, मनोहरः। ॠदोरप्। पा० ३।३।५७। इति द्रु द्रवणे स्रवणे−अप्। इति, द्रवः, रसः। रुचिररसेषु। नि। नियमेन ॥