०१९ शत्रुनिवारणम् ...{Loading}...
Whitney subject
- Against enemies.
VH anukramaṇī
शत्रुनिवारणम्।
१-४ ब्रह्मा। ईश्वरः, (१ इन्द्रः, २ दैवीः मनुष्येषवः, ३ रुद्रः, ४ देवाः)।
अनुष्टुप्, २ पुरस्ताद् बृहती, ३ पथ्यापङ्क्तिः।
Whitney anukramaṇī
[Brahman.—diśvaryam. ānuṣṭubham: 2. purastādbṛhatī; 3. pathyāpan̄kti.]
Whitney
Comment
The hymn is found also in Pāipp. i. With the two that follow it (and others), it is reckoned by Kāuś. (14. 7) among the sāṃgrāmikāṇi or battle-hymns, or likewise (ib., note) to the aparājita (‘unconquered’) gaṇa; without them, but with vi. 13, it is used in several of the charms to ward off the effects of portents (104. 3; 105. 1; 113. 3). In Vāit. (9. 21), vs. 3 appears alone in the cāturmāsya or seasonal sacrifice, accompanying the release of the two puroḍāśa baskets.
Translations
Translated: Weber, iv. 413; Griffith, i. 23; Bloomfield, 120, 262.—Cf. Bergaigne-Henry, Manuel, p. 134.
Griffith
A prayer for protection from arrows and for the punishment of enemies
०१ मा नो
विश्वास-प्रस्तुतिः ...{Loading}...
मा नो॑ विदन्विव्या॒धिनो॒ मो अ॑भिव्या॒धिनो॑ विदन्।
आ॒राच्छ॑र॒व्या॑ अ॒स्मद्विषू॑चीरिन्द्र पातय ॥
मूलम् ...{Loading}...
मूलम् (VS)
मा नो॑ विदन्विव्या॒धिनो॒ मो अ॑भिव्या॒धिनो॑ विदन्।
आ॒राच्छ॑र॒व्या॑ अ॒स्मद्विषू॑चीरिन्द्र पातय ॥
०१ मा नो ...{Loading}...
Whitney
Translation
- Let not the piercers find us, nor let the penetraters find [us];
far from us make the volleys (śaravyā̀) fly, dispersing, O Indra.
Notes
Ppp. combines mo ‘bhi- in b. The rendering of śaravyā follows
the comm., here and to vs. 3 (śarasaṁhati).
Griffith
Let not the piercers find us, nor let those who wound discover us. O Indra, make the arrows fall, turned, far from us, to every side.
पदपाठः
मा। नः॒। वि॒द॒न्। वि॒ऽव्या॒धिनः॑। मो इति॑। अ॒भि॒ऽव्या॒धिनः॑। वि॒द॒न्। आ॒रात्। श॒र॒व्याः। अ॒स्मत्। विषू॑चीः। इ॒न्द्र॒। पा॒त॒य॒।
अधिमन्त्रम् (VC)
- ईश्वरः
- ब्रह्मा
- अनुष्टुप्
- शत्रुनिवारण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
जय और न्याय का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (विव्याधिनः) अत्यन्त वेधनेहारे शत्रु (नः) हम तक (मा विदन्) न पहुँचें और (अभिव्याधिनः) चारों ओर से मारनेहारे (मो विदन्) कभी न पहुँचें। (इन्द्र) हे परम ऐश्वर्यवाले राजन् (विषूचीः) सब ओर फैले हुए (शरव्याः) बाणसमूहों को (अस्मत्) हमसे (आरात्) दूर (पातय) गिरा ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - सर्वरक्षक जगदीश्वर पर पूर्ण श्रद्धा करके चतुर सेनापति अपनी सेना को रणक्षेत्र में इस प्रकार खड़ा करे, कि शत्रु लोग पास न आ सकें और न उनके अस्त्र-शस्त्रों के प्रहार किसी के लगें ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १−नः। अस्मान्। मा+विदन्। विद्लृ लाभे, माङि लुङि। न माङ्योगे। पा० ६।४।७४। इति अडभावः। मा लभन्ताम्, विव्याधिनः। सुप्यजातौ णिनिस्ताच्छील्ये। पा० ३।२।७८। इति वि+व्यध ताडने-णिनिः। विशेषेण छेदकाः, धनुर्धराः। मो। मा+उ। मैव। अभि-व्याधिनः। पूर्ववद् णिनिः। आघातकाः, सर्वतो हननकर्तारः। मो विदन्। मैव प्राप्नुवन्तु स्पृशन्तु। आरात्। दूरदेशे। शरव्याः। शॄस्वृस्निहित्रप्यसि०। उ० १।१०। इति शॄ हिंसे−उ प्रत्ययः। उगवादिभ्यो यत्। पा० ५।१।२। इति शरु-यत् समूहार्थे। ओर्गुणः। पा० ६।४।१४६। इति गुणः। वान्तो यि प्रत्यये। पा० ६।१।७९। इति अव् आदेशः। तित् स्वरितम्। पा० ६।१।८५। इति स्वरितः। शरसमूहान् शरसंहतीः। अस्मत्। अन्यारादितरर्ते०। पा० २।३।२९। इति आराद्योगे पञ्चमी। अस्मत्तः। विषूचीः। ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चु०। पा० ३।२।५९। इति विषु+अञ्चु गतिपूजनयोः−क्विन्। अनिदिताम्०। पा० ६।४।२४। इति न लोपः। अञ्चतेश्चोपसंख्यानम्। वा० पा० ४।१।६। इति ङीप्। अचः। पा० ६।४।१३८। इति अकारलोपे। चौ। पा० ६।३।१३८। इति दीर्घः। विष्वङ् नानामुखम् अञ्चनशीलाः। सर्वत्रव्यापिनीः। इन्द्र। हे परमेश्वर। पातय। पत−णिच्। प्रक्षिप ॥
०२ विष्वञ्चो अस्मच्छरवः
विश्वास-प्रस्तुतिः ...{Loading}...
विष्व॑ञ्चो अ॒स्मच्छर॑वः पतन्तु॒ ये अ॒स्ता ये चा॒स्याः॑।
दै॑वीर्मनुष्येसषवो॒ ममा॑मित्रा॒न्वि वि॑ध्यत ॥
मूलम् ...{Loading}...
मूलम् (VS)
विष्व॑ञ्चो अ॒स्मच्छर॑वः पतन्तु॒ ये अ॒स्ता ये चा॒स्याः॑।
दै॑वीर्मनुष्येसषवो॒ ममा॑मित्रा॒न्वि वि॑ध्यत ॥
०२ विष्वञ्चो अस्मच्छरवः ...{Loading}...
Whitney
Translation
- Dispersing from us let the shafts fly, those that are hurled and that
are to be hurled; ye divine arrows of men (manuṣyà-), pierce my
enemies.
Notes
The comm. inserts an “and” in c: “divine and human arrows”; this is
possible, but opposed by the accent. Ppp. has for c, d: devā
manuṣyā ṛṣayo ‘mitrān no vi viddhatu; the comm. also reads vidhyatu.
Griffith
Turned from us let the arrows fall, those shot and those that will be shot. Shafts of the Gods and shafts of men, strike and transfix mine enemies:
पदपाठः
विष्व॑ञ्चः। अ॒स्मत्। शर॑वः। प॒त॒न्तु॒। ये। अ॒स्ताः। ये। च॒। आ॒स्याः। दैवीः॑। म॒नु॒ष्य॒ऽइ॒ष॒वः॒। मम॑। अ॒मित्रा॑न्। वि। वि॒ध्य॒त॒।
अधिमन्त्रम् (VC)
- ईश्वरः
- ब्रह्मा
- पुरस्ताद्बृहती
- शत्रुनिवारण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
जय और न्याय का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (ये) जो बाण (अस्ताः) छोड़े गये हैं (च) और (ये) जो (आस्याः) छोड़े जायेंगे (विष्वञ्चः) [वे] सब ओर फैले हुए (शरवः) बाण (अस्मत्) हमसे [दूर] (पतन्तु) गिरें। (दैवीः मनुष्येषवः) हे [हमारे] मनुष्यों के दिव्य बाणो ! [बाण चलानेवाले तुम] (मम) मेरे (अमित्रान्) पीडा देनेहारे शत्रुओं को (विविध्यत) छेद डालो ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - सेनापति इस प्रकार अपनी सेना का व्यूह करे कि शत्रुओं के अस्त्र-शस्त्र जो चल चुके हैं अथवा चलें, वे सेना के न लगें और उस निपुण सेनापति के योद्धाओं के (दैवीः) दिव्य अर्थात् आग्नेय [अग्निबाण] और वारुणेय [जलबाण जो बन्दूक़ आदि जल में वा जल से छोड़े जावें] अस्त्र शत्रुओं को निरन्तर छेद डालें ॥२॥ इस मन्त्र में वर्तमानकाल का अभाव है, क्योंकि वह अति सूक्ष्म और वेगवान् है और मनुष्यों को अगम्य है।
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २−विष्वञ्चः। म० १। विषु+अञ्चु−क्विन्। विविधगमनाः। शरवः। म० १। शृस्वृस्निहि। उ० १।१०। इति शृ हिंसायाम्−उ। बाणाः। अस्त्रशस्त्राणि। पतन्तु। निपतन्तु अधोगच्छन्तु। अस्ताः। असु क्षेपणे−क्त। क्षिप्ताः, विनिर्मुक्ताः। आस्याः। ऋहलोर्ण्यत्। पा० ३।१।१२४। इति असु क्षेपणे-ण्यत्। क्षेपणीयाः। दैवीः। देवाद् यञञौ। वार्त्तिकम्, पा० ४।१।८५। इति देव-अञ्, देवस्य इयमित्यर्थे। टिड्ढाणञ्०। पा० ४।१।१५। इति ङीप्। वा छन्दसि पा० ६।१।१०६। इति जसि पूर्वसवर्णदीर्घः। ञ्नित्यादिर्नित्यम्। पा० ६।१।१९७। इति आद्युदात्तः। दिव्याः। आग्नेयवारुणादयो बाणाः। मनुष्य-इषवः। मनोर्जातावञ्यतौ षुक् च। पा० ४।१।१६१। इति मनु-यत् अपत्यार्थे, षुगागमश्च। मनोरपत्यम् मनुष्यः, मनुजः, मानवः। इष गतौ-उ। इषुः, बाणः। मनुष्याणाम् अस्मदीयानाम् इषवः, बाणाः, अस्त्रशस्त्राणि। मम। मदीयान्। अमित्रान्। अमेर्द्विषति चित्। उ० ४।१७४। इति अम रोगे, पीडने-इत्रच्। पीडकान शत्रून्। वि। विविधम्। विध्यत। व्यध ताडने वेधने−लोट्। छिन्त, भिन्त ॥
०३ यो नः
विश्वास-प्रस्तुतिः ...{Loading}...
यो नः॒ स्वो यो अर॑णः सजा॒त उ॒त निष्ट्यो॒ यो अ॒स्माँ अ॑भि॒दास॑ति।
रु॒द्रः श॑र॒व्य॑यै॒तान्ममा॒मित्रा॒न्वि वि॑ध्यतु ॥
मूलम् ...{Loading}...
मूलम् (VS)
यो नः॒ स्वो यो अर॑णः सजा॒त उ॒त निष्ट्यो॒ यो अ॒स्माँ अ॑भि॒दास॑ति।
रु॒द्रः श॑र॒व्य॑यै॒तान्ममा॒मित्रा॒न्वि वि॑ध्यतु ॥
०३ यो नः ...{Loading}...
Whitney
Translation
- Whether one of our own or whether a stranger, fellow or outsider,
whoso assails (abhi-dās) us—let Rudra with a volley pierce those my
enemies.
Notes
Ppp’s version is somewhat different: yas samāno yo ‘samāno ‘mitro no
jighāṅsati: rudraś śavyā tān amitrān vi viddhata. With a, b compare
RV. vi. 75. 19 a, b: yó naḥ svó draṇo yáś ca níṣṭyo jíghāṅsati (=
SV. ii. 1222 a, b, which combines svó ‘raṇo); the latter half of
this verse is our 4 c, d. Two or three of our mss. (P.M.O.p.m.)
follow RV. in omitting yó after svó. Āp. iv. 16. 1 has yo naḥ
sapatno yo ‘raṇo marto ‘bhidāsati devāḥ, with a wholly different second
half. The comm. absurdly explains niṣṭyas as nirgatavīryo
nikṛṣṭabalaḥ śatruḥ.
Griffith
Whoever treateth us as foes, be he our own or strange to us, a kinsman or a foreigner, May Rudra with his arrows pierce and slay these enemies of mine.
पदपाठः
यः। न॒ ः। स्वः। यः। अर॑णः। स॒ऽजा॒तः। उ॒त । निष्ट्यः॑। यः। अ॒स्मान्। अभिऽदास॑ति। रु॒द्रः। श॒र॒व्यया। ए॒तान्। मम॑। अ॒मित्रा॑न्। वि। वि॒ध्य॒तु॒।
अधिमन्त्रम् (VC)
- ईश्वरः
- ब्रह्मा
- पथ्यापङ्क्तिः
- शत्रुनिवारण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
जय और न्याय का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यः) जो (नः) हमारी (स्वः) जातिवाला अथवा (यः) जो (अरणः) न बोलनेयोग्य शत्रु वा विदेशी, अथवा (सजातः) कुटुम्बी (उत) अथवा (यः) जो (निष्ट्यः) वर्णसङ्कर नीच (अस्मान्) हम पर (अभिदासति) चढ़ाई करे (रुद्रः) शत्रुओं को रुलानेवाला महाशूर वीर सेनापति (शरव्यया) वाणों के समूह से (मम) मेरे (एतान्) इन (अमित्रान्) पीडा देनेहारे वैरियों को (विविध्यतु) छेद डाले ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - राजा को अपने और पराये का पक्षपात छोड़ कर दुष्टों को यथोचित दण्ड देकर राज्य में शान्ति रखनी चाहिये ॥३॥ इस मन्त्र का पूर्वार्ध ऋ० ६।७५।१९ में कुछ भेद से है ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३−स्वः। स्वन शब्दे−ड। ज्ञातिः। अरणः। वशिरण्योरप्युपसंख्यानम्। वार्तिकम्, पा० ३।३।५८। इति रण शब्दे-कर्मणि अप्। नञ्समासः। अरणीयः, असंभाष्यः। विदेशी जनः। शत्रुः। सजातः। १।९।३। समान-जन्मा, स्वकुटुम्बी। निष्ट्यः। अव्ययात् त्यप्। पा० ४।२।१०४। अत्र। निसो गते। इति वार्तिकेन। निस्-त्यप् गतार्थे। ह्रस्वात् तादौ तद्धिते। पा० ८।३।१०१। इति षत्वम्। निर्गतो वर्णाश्रमेभ्यो यः। चाण्डालः, म्लेच्छः। अस्मान्। आज्ञाकारिणो धार्मिकान्। अभिदासति। दसु उत्क्षेपे, लेट् उत्क्षिपेत्। अस्माँ अभिदासति। दीर्घादटि समानपादे। पा० ८।३।९। इति संहितायां नकारस्य रुत्वम्। आतोऽटि नित्यम्। पा० ८।३।३। इति आकारस्य अनुनासिकः। रुद्रः। रोदेर्णिलुक् च। उ० २।२२। इति रुदिर् अश्रुविमोचने, ण्यन्ताद् रक् प्रत्ययः, णिलुक् च। रोदयति शत्रूनिति। महाशूरः। सेनापतिः। शरव्यया। म० १। पाशादिभ्यो यः। पा० ४।२।४९। इति शरु−य प्रत्ययः समूहार्थे। ओर्गुणः। पा० ६।४।१४६। इति गुणः। वान्तो यि प्रत्यये। पा० ६।१।७९। इति अव् आदेशः। टाप् च्। इति शरव्या तया शरसंहत्या। अमित्रान्। म० २। हिंसकान् शत्रून्। विध्यतु। म० २। विशेषेण छिनत्तु भिनत्तु ॥
०४ यः सपत्नो
विश्वास-प्रस्तुतिः ...{Loading}...
यः स॒पत्नो॒ यो ऽस॑पत्नो॒ यश्च॑ द्वि॒षन्छपा॑ति नः।
दे॒वास्तं सर्वे॑ धूर्वन्तु॒ ब्रह्म॒ वर्म॒ ममान्त॑रम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
यः स॒पत्नो॒ यो ऽस॑पत्नो॒ यश्च॑ द्वि॒षन्छपा॑ति नः।
दे॒वास्तं सर्वे॑ धूर्वन्तु॒ ब्रह्म॒ वर्म॒ ममान्त॑रम् ॥
०४ यः सपत्नो ...{Loading}...
Whitney
Translation
- Whatever rival (sapátna), whatever non-rival, and whatever hater
shall curse us, him let all the gods damage (dhūrv); incantation
(bráhman) is my inner defense.
Notes
Ppp. has as first half-verse sabandhuś cā ‘sabandhuś ca yo na indrā
‘bhidāsati. The second half-verse is found, without variant, in RV.
(and SV.: see under vs. 3). The comm. explains sapatna well as
jñātirūpaḥ śatruḥ. SPP. follows the very bad example of a part of his
mss. by reading dviṣan ch- (instead of -añ or -aṅ) in b ⌊cf.
i. 33. 2, ii. 4. 6, and see Prāt. ii. 10, 17, and especially 11.—The
pada-text reads dviṣán⌋.
Griffith
The rival and non-rival, he who in his hatred curses us May all the deities injure him! My nearest, closest mail is prayer.
पदपाठः
यः। स॒ऽपत्नः॑। यः। अस॑पत्नः। यः। च॒। द्वि॒षन्। शपा॑ति। नः॒। दे॒वाः। तम्। सर्वे॑। धू॒र्व॒न्तु॒। ब्रह्म॑। वर्म॑। मम॑। अन्त॑रम्।
अधिमन्त्रम् (VC)
- ईश्वरः
- ब्रह्मा
- अनुष्टुप्
- शत्रुनिवारण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
जय और न्याय का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यः) जो पुरुष (सपत्नः) प्रतिपक्षी और (यः) जो (असपत्नः) प्रकट प्रतिपक्षी नहीं है (च) और (यः) जो (द्विषन्) द्वेष करता हुआ (नः) हमको (शपाति) कोसे [क्रोशे]। (सर्वे) सब (देवाः) विजयी महात्मा (तम्) उसको (धूर्वन्तु) नाश करें, (ब्रह्म) परमेश्वर, (वर्म) कवचरूप (मम) मेरे (अन्तरम्) भीतर है ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - छान-बीन करके प्रकट और अप्रकट प्रतिपक्षियों और अनिष्टचिन्तकों को (देवाः) शूरवीर विद्वान् महात्मा नाश कर डालें। वह परब्रह्म सर्वरक्षक, कवचरूप होकर, धर्मात्माओं के रोम-रोम में भर रहा है, वही आत्मबल देकर युद्धक्षेत्र में सदा उनकी रक्षा करता है ॥४॥ मन्त्र का उत्तरार्ध ऋ० ६।७५।१९। है ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ४−सपत्नः। १।९।२। प्रतियोगी, शत्रुः। असपत्नः। अशत्रुः, अप्रकटशत्रुः। द्विषन्। द्विष अप्रीतौ-शतृ। द्वेषं कुर्वन्। शपाति। शप आक्रोशे लेट्। शपेत्। देवाः। दीप्यमानाः। विजयिनः। शूराः। धूर्वन्तु। धुर्वी हिंसायाम्। हिंसन्तु। नाशयन्तु। ब्रह्म। १।१०।४। परमेश्वरः। वर्म। सर्वधातुभ्यो मनिन्। उ० ४।१४५। इति वृञ्−मनिन् वृणोति आच्छादयति शरीरमिति। तनुत्रम्, सर्वथा रक्षकम्। अन्तरम्। यदन्ते समीपे रमते। अन्त+रम−ड। अन्तरात्मा। आभ्यन्तरं मध्ये भवम् ॥