०१८ अलक्ष्मीनाशनम् ...{Loading}...
Whitney subject
- Against unlucky marks.
VH anukramaṇī
अलक्ष्मीनाशनम्।
१-४ द्रविणोदाः। विनायकः(२ सविता, वरुणः, मित्रः, अर्यमा, देवाः, ३ सविता)। १ विराडुपरिष्टाद् बृहती, २ निचृज्जगती, ३ विराडास्तार पङ्क्तिस्त्रिष्टुप्, ४ अनुष्टुप्।
Whitney anukramaṇī
[Draviṇodas.—vāināyakam. ānuṣṭubham: 1. upariṣṭādvirāḍbrṛatT; 2. nicṛjjagatī; 3. virāḍāstārapan̄ktitriṣṭubh.]
Whitney
Comment
Verses 1-3 are found in Pāipp. xx. (but vs. 2 not with the others). Used by Kāuś. (42. 19) in a charm against unlucky signs in a woman.
Translations
Translated: Weber, iv. 411; Ludwig, p. 498; Geldner, Ved. Stud. i. 314; Griffith, i. 22; Bloomfield, 109, 260.—It may be mentioned that Geldner takes the whole hymn as relating to a domestic cat.
Griffith
A charm to avert evil spirits of misfortune and to secure prosperity
०१ निर्लक्ष्म्यं ललाम्यं१
विश्वास-प्रस्तुतिः ...{Loading}...
निर्ल॒क्ष्म्यं॑ लला॒म्यं॑१ निररा॑तिं सुवामसि।
अथ॒ या भ॒द्रा तानि॑ नः प्र॒जाया॒ अरा॑तिं नयामसि ॥
मूलम् ...{Loading}...
मूलम् (VS)
निर्ल॒क्ष्म्यं॑ लला॒म्यं॑१ निररा॑तिं सुवामसि।
अथ॒ या भ॒द्रा तानि॑ नः प्र॒जाया॒ अरा॑तिं नयामसि ॥
०१ निर्लक्ष्म्यं ललाम्यं१ ...{Loading}...
Whitney
Translation
- Out we drive (nir-sū) the pallid sign, out the niggard; then,
whatever things are excellent (bhadrá), those we lead together (?) for
our progeny.
Notes
The translation implies in d the very venturesome emendation of
árātim to sám; the former appears wholly impracticable, and has
perhaps stumbled into d from b; Geldner conjectures instead
tvā. Ppp. is defaced, and gives no help. The comm. reads lakṣmam,
and explains lalāmyam as accus. sing. masc.: lalāme bhavaṁ
tilakasthānagatam; to yāni in c he supplies cihnāni ⌊making
c a separate sentence and supplying bhavantu⌋. It would also be
possible to make the cesura after prajāyāi, and read nāśayāmasi (so
R.). In our edition, dele the accent-mark under tā- of tā́ni in
c.
Griffith
We drive away the Spotted Hag, Misfortune, and Malignity: All blessings to our children then! We chase Malignity away.
पदपाठः
निः। ल॒क्ष्म्यम्। ल॒ला॒म्यम्। निः। अरा॑तिम्। सु॒वा॒म॒सि॒। अथ॑। या। भ॒द्रा। तानि॑। नः॒। प्र॒ऽजायै॑। अरा॑तिम्। न॒या॒म॒सि॒।
अधिमन्त्रम् (VC)
- विनायकः
- द्रविणोदाः
- उपरिष्टाद्विराड्बृहती
- अलक्ष्मीनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा के लिये धर्म का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (ललाम्यम्=०-मीम्) [धर्म से] रुचि हटानेवाली (निर्लक्ष्म्यम्=०-क्ष्मीम्) अलक्ष्मी [निर्धनता] और (अरातिम्) शत्रुता को (निः सुवामसि=०-मः) हम निकाल देवें। (अथ) और (या=यानि) जो (भद्रा=भद्राणि) मङ्गल हैं (तानि) उनको (नः) अपनी (प्रजायै) प्रजा के लिये (अरातिम्) सुख न देनेहारे शत्रु से (नयामसि=०-मः) हम लावें ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - राजा अपने और प्रजा की निर्धनता आदि दुर्लक्षणों को मिटावे और शत्रु को दण्ड देकर प्रजा में आनन्द फैलावे ॥१॥ सायणभाष्य में (लक्ष्म्यम्) के स्थान में [लक्ष्यम्] पाठ है ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १−निः+लक्ष्म्यम्। नॄ नये−क्विप्। ॠत इद्धातोः। पा० ७।१।१००। इति धातोरङ्गस्य इत्। इति निर्। लक्षेर्मुट् च। उ० ३।१६०। इति लक्ष दर्शनाङ्कनयोः−ई प्रत्ययो मुडागमः। लक्ष्यते दृश्यते सा लक्ष्मीः। वा छन्दसि। पा० ६।१।१०६। इति अमि पूर्वरूपाभावे। इको यणचि। पा० ६।१।७७। इति यण् आदेशः। उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य। पा० ८।२।४। इति यणः परतोऽनुदात्तस्य स्वरितत्वम्। निर्लक्ष्मीम्, अलक्ष्मीम्, निर्धनताम्, दुर्भाग्यताम्। ललाम्यम्। लल ईप्से−अच्। ततः। अवितॄस्तृतन्त्रिभ्य ईः। उ० ३।१५८। इति बाहुलकात्, अम रोगे, पीडने−ई प्रत्ययः। ललम् इच्छां शुभरुचिं आमयति नाशयतीति ललामीः। पूर्ववत् यण् स्वरितत्वं च। ललामीम्, शुभरुचिनाशिनीम्। निर्। नॄ नयने−क्विप् न दीर्घः। ॠत इद्धातोः। पा० ७।१।१००। इति इकारः। बहिर्भावे। निश्चये। अरातिम्। क्तिच्क्तौ च संज्ञायाम्। पा० ३।३।१७४। इति रा दाने-क्तिच्। यद्वा, रा-क्तिन्। न राति ददाति सुखम्, नञ्−समासः। सुखस्य अदातारम् शत्रुम्। शत्रुताम्, दुष्टताम्। निः+सुवामसि। षू प्रेरणे, तुदादिः−लट्। मस इदन्तत्वम्। व्यवहिताश्च। पा० १।४।८२। इति उपसर्गस्य व्यवधानम्। निःसुवामः, निःसारयामः। अथ। अनन्तरम्। भद्रा। ऋजेन्द्राग्रवज्र०। उ० २।२८। इति भदि कल्याणे−रन्। निपात्यते च। भद्राणि, मङ्गलानि। तानि। उदीरितानि भद्राणि। नः। अस्माकम्, स्वकीयायै। प्र-जायै। उपसर्गे च संज्ञायाम्। पा० ३।२।९९। इति जनी प्रादुर्भावे−ड प्रत्ययः। जनाय। अरातिम्। शत्रुम्। शत्रुसकाशात्। नयामसि। णीञ् प्रापणे, द्विकर्मकः। मस इदन्तत्वम्। प्रापयामः ॥
०२ निररणिं सविता
विश्वास-प्रस्तुतिः ...{Loading}...
निरर॑णिं सवि॒ता सा॑विषक्प॒दोर्निर्हस्त॑यो॒र्वरु॑णो मि॒त्रो अ॑र्य॒मा।
निर॒स्मभ्य॒मनु॑मती॒ ररा॑णा॒ प्रेमां दे॒वा अ॑साविषुः॒ सौभ॑गाय ॥
मूलम् ...{Loading}...
मूलम् (VS)
निरर॑णिं सवि॒ता सा॑विषक्प॒दोर्निर्हस्त॑यो॒र्वरु॑णो मि॒त्रो अ॑र्य॒मा।
निर॒स्मभ्य॒मनु॑मती॒ ररा॑णा॒ प्रेमां दे॒वा अ॑साविषुः॒ सौभ॑गाय ॥
०२ निररणिं सविता ...{Loading}...
Whitney
Translation
- Savitar has driven out the trouble (? draṇi) in her feet; out have
Varuṇa, Mitra, Aryaman [driven] [that] in her hands; out hath
Anumati, bestowing (rā) upon us; the gods have driven this woman
forward unto good fortune.
Notes
All the mss. give in a sāviṣak, which SPP. very properly retains,
though the comm. and Ppp. have -ṣat (see my Skt. Gr.², §151 a);
‘sāviṣak (p. as-) would be an improvement, and may be understood.
For c, d, Ppp. has yad ādityāmavatī rarāṇā pṛṇasuvā savitā
sāubhagāya. The comm. gives two etymological guesses at araṇīm (which
is his reading, instead of -ṇim), both worthless, and describes
rarāṇā as accented on the final. The separation of this verse from the
others in Ppp. indicates that it probably has nothing to do with
“marks.” It is rather unusual for the Anukr. to take notice of the
occurrence of a triṣṭubh pāda in a jagatī verse ⌊d, no less than
c, is triṣṭubh, pronounce devāsāviṣuḥ.⌋
Griffith
Let Savitar, Mitra, Varuna, and Aryaman drive away Stinginess from both the hands and feet: May Favour, granting us her bounties, drive her off. The Gods created Favour for our happiness.
पदपाठः
निः। अर॑णिम्। स॒वि॒ता। सा॒वि॒ष॒क्। प॒दोः। निः। हस्त॑योः। वरु॑णः। मि॒त्रः। अ॒र्य॒मा। निः। अ॒स्मभ्य॑म्। अनु॑ऽमतिः। ररा॑णा। प्र। इ॒माम्। दे॒वाः। अ॒सा॒वि॒षुः॒। सौभ॑गाय।
अधिमन्त्रम् (VC)
- विनायकः
- द्रविणोदाः
- निचृज्जगती
- अलक्ष्मीनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा के लिये धर्म का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (सविता) [सबका चलानेहारा] सूर्य [सूर्यरूप तेजस्वी], (वरुणः) सबके चाहनेयोग्य जल [जलसमान शान्तस्वभाव], (मित्रः) चेष्टा देनेहारा वायु [वायु समान वेगवान् उपकारी], (अर्यमा) श्रेष्ठों का मान करनेहारा न्यायकारी राजा (अरणिम्) पीडा को (पदोः) दोनों पदों और (हस्तयोः) दोनों हाथों से (निः) निरन्तर (निः साविषत्) निकाल देवे। (रराणा) दानशीला (अनुमतिः) अनुकूल बुद्धि (अस्मभ्यम्) हमारे लिये (निः=निः साविषत्) [पीडा को] निकाल देवे, (देवाः) उदार चित्तवाले महात्माओं ने (इमाम्) इस [अनुकूल बुद्धि] को (सौभगाय) बड़े ऐश्वर्य के लिये (प्र असाविषुः) भेजा है ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मन्त्रोक्त शुभ लक्षणोंवाला राजा और प्रजा परस्पर हितबुद्धि से और शुभचिन्तक महात्माओं के सहाय से क्लेशों का नाश करके सबका ऐश्वर्य बढ़ावें ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: टिप्पणी−सायणभाष्य में (अरणिम्) के स्थान में (अरणीम्) है और बंबई गवर्नमेन्ट के पुस्तक में लिखे] [साविषक्] के स्थान में सायणभाष्य में और अन्य दोनों पुस्तकों में (साविषत्) पद है, वही पाठ हमने रक्खा है। गवर्नमेन्ट पुस्तक में टिप्पणी है कि [साविषक्] शब्द शोधकर लिखा है, परन्तु यह अशुद्ध है, क्योंकि अथर्व० ६।१।३ में, ७।७७।७ में और ९।१५।४। में (सविता साविषत्) पाठ है, वही (सविता साविषत्) यहाँ भी शुद्ध है ॥ २−निर्। म० १। निश्चयेन। नितराम्। बहिर्भावे। अरणिम्। अर्त्तिसृधृ०। उ० २।१०२। ऋ हिंसने−अनि। आर्त्तिम्, पीडाम्। सविता। षूञ् प्रसवे प्रेरणे-तृच्। सर्वस्य प्रसविता=उत्पादकः। निरु० १०।१। सर्वप्रेरकः सूर्यः। निः+साविषत्। षूञ् प्रेरणे-लेट्। निःसुवतु, निःसारयतु। पदोः। पद्दन्नोमास्०। पा० ६।१।६३। इति पादशब्दस्य पद् आदेशः। पादयोः सकाशात्। हस्तयोः। हसिमृग्रिण्वामि०। उ० ३।८६। इति हस विकाशे-तन्। करयोः सकाशात्। वरुणः। १।३।३। वरणीयं जलम्। मित्रः। १।३।३। सर्वप्रेरको वायुः। अर्यमा। १।११।१। अर्यान् श्रेष्ठान् मिमीते मानयतीति। न्यायकारी राजा। अनुमतिः। अनु+मन ज्ञाने−क्तिन्। सम्मतिः। अनुकूला, सहायिका बुद्धिः। रराणा। रा दाने−कानच्। दानशीला। देवाः। पूज्याः, दातारः। प्र+असाविषुः। षूञ् प्रेरणे−लुङ्। प्रेरितवन्तः, दत्तवन्तः। सौभगाय। प्राणभृज्जातिवयोवचनोद्गात्रादिभ्योऽञ्। पा० ५।१।१२९। इति सुभग−भावे अञ्। ञ्नित्यादिर्नित्यम्। पा० ६।१।१९७। इति आद्युदात्तः। सुभगत्वाय, शोभनैश्वर्याय ॥
०३ यत्त आत्मनि
विश्वास-प्रस्तुतिः ...{Loading}...
यत्त॑ आ॒त्मनि॑ त॒न्वां॑ घो॒रमस्ति॒ यद्वा॒ केशे॑षु प्रति॒चक्ष॑णे वा।
सर्वं॒ तद्वा॒चाप॑ हन्मो व॒यं दे॒वस्त्वा॑ सवि॒ता सू॑दयतु ॥
मूलम् ...{Loading}...
मूलम् (VS)
यत्त॑ आ॒त्मनि॑ त॒न्वां॑ घो॒रमस्ति॒ यद्वा॒ केशे॑षु प्रति॒चक्ष॑णे वा।
सर्वं॒ तद्वा॒चाप॑ हन्मो व॒यं दे॒वस्त्वा॑ सवि॒ता सू॑दयतु ॥
०३ यत्त आत्मनि ...{Loading}...
Whitney
Translation
- Whatever in thy self, in thy body, is frightful, or what in hair or
in mien—all that do we smite away with [our] words; let god Savitar
advance (sūd) thee.
Notes
‘God Savitar’ or ’the heavenly impeller,’ everywhere equivalent. Ppp.
begins yat tā “tman tanvā ghoram, and has for c, d tat te vidvāṅ
upabādhayeṣāṁ pra tvā suvā savitā sāubhagāya. The metrical description
of the verse (11 + 11: 10 + 10 = 42) by the Anukr. is unusual and
questionable.
Griffith
Each fearful sign upon thy body, in thyself, each inauspicious mark seen in thy hair, thy face, All this we drive away and banish with our speech. May Savitar the God graciously further thee.
पदपाठः
यत्। ते॒। आ॒त्मनि॑। त॒न्वाम्। घो॒रम्। अस्ति॑। यत्। वा॒। केशे॑षु। प्र॒ति॒ऽचक्ष॑णे। वा॒। सर्व॑म्। तत्। वा॒चा। अप॑। ह॒न्मः॒। व॒यम्। दे॒वः। त्वा॒। स॒वि॒ता। सू॒द॒य॒तु॒।
अधिमन्त्रम् (VC)
- विनायकः
- द्रविणोदाः
- विराडास्तारपंक्तिः त्रिष्टुप्
- अलक्ष्मीनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा के लिये धर्म का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - [हे मनुष्य] ! (यत्) जो कुछ (ते) तेरे (आत्मनि) आत्मा में और (तन्वाम्) शरीर में (वा) अथवा (यत्) जो कुछ (केशेषु) केशों में (वा) अथवा (प्रतिचक्षणे) दृष्टि में (घोरम्) भयानक (अस्ति) है। (वयम्) हम (तत् सर्वम्) उस सबको (वाचा) वाणी से [विद्याबल से] (अप) हटाकर (हन्मः) मिटाये देते हैं। (देवः) दिव्यस्वरूप (सविता) सर्वप्रेरक परमेश्वर (त्वा) तुझको (सूदयतु) अङ्गीकार करे ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जब मनुष्य अपने आत्मिक और शारीरिक दुर्गुणों और दुर्लक्षणों को विद्वानों के उपदेश और सत्सङ्ग से छोड़ देता है, परमेश्वर उसे अपना करके अनेक सामर्थ्य देता और आनन्दित करता है ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३−आत्मनि। सातिभ्यां मनिन्मनिणौ। उ० ४।१५३। इति अत सातत्यगमने−मनिण्। अतति निरन्तरं कर्मफलानि प्राप्नोतीति आत्मा। स्वभावे, मनसि, जीवे। तन्वाम्। १।१।१। शरीरे, देहे। घोरम्। हन्तेरच् घुर च। उ० ५।६४। इति हन बधे−अच्, घुरादेशः। हन्ति विनाशयतीति। भयंकरं दुर्लक्षणम्। केशेषु। के मस्तके शेते। शीङ् शयने−अच्। अलुक्-समासः। अथवा। क्लिशेरन् लो लोपश्च। उ० ५।३३। इति क्लिश उपतापे−अन्, ल लोपः। वालेषु, शिरोरुहेषु। प्रति-चक्षणे। चष्टे, पश्यतिकर्मा−निघ० ३।११। चक्षिङ् कथने, दर्शने च-करणे ल्युट्। दर्शनसाधने चक्षुषि। वाचा। १।१।१। वाण्या। सरस्वतीद्वारा। विद्याद्वारा। अप। वर्जयित्वा। हन्मः। नाशयामः। वयम्। उपासकाः। त्वा। त्वाम् आत्मानम्। सविता। सर्वप्रेरकः। सर्वपिता परमात्मा। सूदयतु। षूद आश्रुतिहत्योः−लोट्, आश्रुतिरङ्गीकारः। आशृणोतु, अङ्गीकरोतु ॥
०४ रिश्यपदीं वृषदतीम्
विश्वास-प्रस्तुतिः ...{Loading}...
रिश्य॑पदीं॒ वृष॑दतीं गोषे॒धां वि॑ध॒मामु॒त।
वि॑ली॒ढ्यं॑ लला॒म्यं१॒॑ ता अ॒स्मन्ना॑शयामसि ॥
मूलम् ...{Loading}...
मूलम् (VS)
रिश्य॑पदीं॒ वृष॑दतीं गोषे॒धां वि॑ध॒मामु॒त।
वि॑ली॒ढ्यं॑ लला॒म्यं१॒॑ ता अ॒स्मन्ना॑शयामसि ॥
०४ रिश्यपदीं वृषदतीम् ...{Loading}...
Whitney
Translation
- The antelope-footed, the bull-toothed, the kine-repelling, the
out-blowing, the licked-out, the pallid—these we make disappear from us.
Notes
Designations either of the unlucky signs or of the women marked with
them—probably the former. The comm. prefers the latter, except for the
two last, which he blunderingly takes from the stems -ḍhya and -mya,
and makes them qualify lakṣma understood. He explains goṣedhā (p.
go॰sedhā́m) as " going like a cow,” and vilīḍha as a lock " on the
edge of the forehead, licked as it were the wrong way"—or what is called
a “cowlick” ⌊Skt. kākapakṣa.⌋ Both editions give at the beginning
ríśyap-, instead of the true reading ṛ́śyap-, which the comm. (with
three of SPP’s mss.) has; the mss. bungle all the occurrences of this
word. In part of our edition the ṁ is broken off from vṛ́ṣadatiṁ.
Griffith
Antelope-foot, and Bullock-tooth, Cow-terrifier, Vapour-form, The Licker, and the Spotted Hag, all these we drive away from us.
पदपाठः
रिश्य॑ऽपदीम्। वृष॑ऽदतीम्। गो॒ऽसे॒धाम्। वि॒ऽध॒माम्। उ॒त। वि॒ऽली॒ढ्यम्। ल॒ला॒म्यम्। ताः। अ॒स्मत्। ना॒श॒या॒म॒सि॒।
अधिमन्त्रम् (VC)
- विनायकः
- द्रविणोदाः
- अनुष्टुप्
- अलक्ष्मीनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा के लिये धर्म का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (रिश्यपदीम्) हरिण के समान [बिना जमाये शीघ्र] पद की चेष्टा, (वृषदतीम्) बैल के समान दाँत चबाना, (गोषेधाम्) बैल की सी चाल, (उत) और (विधमाम्) बिगड़ी भाथी [धोंकनी] के समान श्वासक्रिया, (ललाम्यम्=०-मीम्) रुचि नाश करनेहारी (विलिढ्यम्=०-ढिम्) चाटने की बुरी प्रकृति, (ताः) इन सब [कुचेष्टाओं] को (अस्मत्) अपने से (नाशयामसि=०-मः) हम नाश करें ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - सब स्त्री-पुरुष मनुष्यस्वभाव से विरुद्ध कुचेष्टाओं को छोड़कर विद्वानों के सत्सङ्ग से सुन्दर स्वभाव बनावें और मनुष्यजन्म को सुफल करके आनन्द भोगें ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: टिप्पणी−सायणभाष्य में (रिश्यपदीम्) के स्थान में (ऋष्यपदीम्) पाठ है। और जो (विलीढ्यम्, ललाम्यम्) पदों को नपुंसकलिङ्ग माना है, वह अशुद्ध है, क्योंकि मन्त्र में (ताः) स्त्रीलिङ्ग सर्वनाम होने से ऊपर के सब छह पद स्त्रीलिङ्ग हैं ॥ ४−रिश्य-पदीम्। रिश हिंसे-क्यप्। रिश्यते हिंस्यते−इति रिश्यः मृगः। पादस्य लोपोऽहस्त्यादिभ्यः। पा० ५।४।१३८। इति पादस्य अन्त्यलोपः। पादोऽन्यतरस्याम्। पा० ४।१।८। इति ङीप्, भसंज्ञायां पादः पत्। पा० ६।४।१३०। इति पद्भावः। हरिणपदवद् गतिं कुचेष्टाम्। वृष-दतीम्। अग्रान्तशुद्धशुभ्रवृषवराहेभ्यश्च। पा० ५।४।१४५। इति दन्तशब्दस्य दतृ आदेशः। उगितश्च। पा० ४।१।६। इति ङीप्। वृषदन्तवत् क्रियायुक्तां कुचेष्टाम्। गो-सेधाम्। षिधु गत्याम्−पचाद्यच्। टाप्। वृषभवद् गतिं चेष्टां वि-धमाम्। वि विकृतौ+ध्मा, धम वा, दीर्घश्वासहेतुके शब्दभेदे−अच्। टाप्। विधमावद् विकृत-भस्त्रावत् श्वासक्रियाम्। विलीढ्यम्। वि विकृतौ+लिह आस्वादने+क्तिन्। वा छन्दसि। पा० ६।१।१०६। इति अमि पूर्वरूपाभावे। इको यणचि। पा० ६।१।७७। इति यण् आदेशः। उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य। पा० ८।२।४। इति यणः परतोऽनुदात्तस्य स्वरितः। विलीढिम्, विकृतास्वादनचेष्टाम्। ललाम्यम्। म० १। ललामीम्, रुचिनाशिनीम्। ताः। पूर्वोक्ताः कुचेष्टाः। नाशयामसि। णश अदर्शने−णिच्। मस इदन्तत्वम्। नाशयामः, दूरीकुर्मः ॥