०१६ शत्रुबाधनम्

०१६ शत्रुबाधनम् ...{Loading}...

Whitney subject
  1. Against demons: with an amulet of lead.
VH anukramaṇī

शत्रुबाधनम्।
१-४ चातनः। १ अग्निः, २ इन्द्रः, वरुणः, (२-४ दधत्यं सीसम्)। अनुष्टुप्, ४ ककुम्मती अनुष्टुप्।

Whitney anukramaṇī

[Cātana.—agnīndram, vāruṇam, dadhatyam. ānuṣṭubham: 4. kakummatī.]

Whitney

Comment

Found in Pāipp. i. Kāuś. does not include the hymn among the cātanāni (8. 25), but a Pariś. (ib., note) reckons it to them (in accordance with the Anukr.). Kāuś. (47. 23) uses it once in a rite of sorcery (for the death of one’s enemies: comm.), and its commentator (47. 13, note) in another.

Translations

Translated: Weber, iv. 409; Grill, 1, 75; Griffith, 1. 20; Bloomfield, 65, 256.

Griffith

A prayer and charm against demons

०१ ये ऽमावास्यां३

विश्वास-प्रस्तुतिः ...{Loading}...

ये ऽमा॑वा॒स्यां॑३ रात्रि॑मु॒दस्थु॑र्व्रा॒जम॒त्त्रिणः॑।
अ॒ग्निस्तु॒रीयो॑ यातु॒हा सो अ॒स्मभ्य॒मधि॑ ब्रवत् ॥

०१ ये ऽमावास्यां३ ...{Loading}...

Whitney
Translation
  1. What devourers, on the night of new moon, have arisen troop-wise
    (?)—the fourth Agni is the demon-slayer; he shall bless us.
Notes

Vrājam in b is obscure; ’troopwise’ is the conjecture of BR.; the
comm. reads instead bhrājam, and absurdly explains it as bhrājamānām
or -nam ‘shining,’ and qualifying either the night or the “hearty” man
whom the demons have risen to injure! Ppp. has turyas for turīyas in
c; what is meant by it is not clear; the comm. gives three different
explanations: fourth after the death of his three brothers and
predecessors (quoting for these TS. ii. 6. 6²); as the house-fire apart
from the three sacrificial; or as the ān̄girasa fire, as distinguished
from the sacrificial, the household, and that of battle—thus teaching us
nothing but his own ignorance and perplexity. Grill follows Weber in
understanding the word to mean “powerful.” For d, Ppp. has san naḥ
pātu tebhyaḥ.

Griffith

May potent Agni who destroys the demons bless and shelter us. From greedy fiends who rise in troops at night-time when the moon is dark.

पदपाठः

ये। अ॒मा॒ऽवा॒स्याम्। रात्रि॑म्। उ॒त्ऽअस्थुः॑। व्रा॒जम्। अ॒त्त्रिणः॑। अ॒ग्निः। तु॒रीयः॑। या॒तु॒ऽहा। सः। अ॒स्मभ्य॑म्। अधि॑। व्र॒व॒त्।

अधिमन्त्रम् (VC)
  • अग्निः
  • चातनः
  • अनुष्टुप्
  • शत्रुबाधन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

विघ्न के नाश का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (ये) वे जो (अत्रिणः) उदरपोषक [खाऊ लोग] (अमावास्याम्) अमावसी में (रात्रिम्) विश्राम देनेहारी रात्रि को (व्राजम्) गोशालाओं पर [अथवा समूह के समूह] (उदस्थुः) चढ़ आये हैं। (सः) वह (तुरीयः) वेगवान् (यातुहा) राक्षसों का नाश करनेहारा (अग्निः) अग्नि [अग्निसदृश तेजस्वी राजा] (अस्मभ्यम्) हमारे हित के लिये (अधि) [उन पर] अधिकार जमा कर (ब्रवत्) घोषणा करे ॥१॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - जो दुष्ट जन अन्धेरी रातों में गोशाला आदि पर धावा करके प्रजा को सतावें, तो प्रतापी राजा ऐसे राक्षसों से रक्षा करके राज्य भर में शान्ति फैलावे ॥१॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: १−अमा-वास्याम्। अमा+वस निवासे−घञ्। अमा साहित्येन चन्द्रार्कयोर्वासो यत्र। षिद्गौरादिभ्यश्च। पा० ४।१।४१। इति ङीष्। उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य। पा० ८।२।४। इति स्वरितः। अमावस्यायां रात्रौ, महान्धकारे। रात्रिम्। राशदिभ्यां त्रिप्। उ० ४।६७। इति रा दानग्रहणयोः−त्रिप्, ददाति विश्रामं, गृह्णाति श्रमं च। कालाध्वनोरत्यन्तसंयोगे। पा० २।३।५। इति द्वितीया। रजनीम्। निशाकाले। उत्-अस्थुः। ष्ठा गतिनिवृत्तौ-लुङ्। उत्थितवन्तः, संचरणं कृतवन्तः। व्राजम्। तस्य समूहः पा० ४।२।३७। इति व्रज−अण् समूहे, नपुंसकत्वम्। गोष्ठसमूहम्। अथवा। क्रियाविशेषणम्। व्रजः=समूहः−अण्। अतिसमूहेन। अत्रिणः। १।७।३। अदनशीलाः, स्वार्थिनः, उदरपोषकाः। अग्निः। १।६।२। अग्निवत् तेजस्वी राजा। तुरीयः। तुरो वेगः। घच्छौ च। पा० ४।४।११७। इति तुर−छः प्रत्ययः, तत्र भव इत्यर्थे। वेगवान्। यातुहा। कृवापाजिमि० उ० १।१। इति यत ताडने−उण्। यातयतीति यातुः, राक्षसः। बहुलं छन्दसि। पा० ३।२।८८। इति यातूपपदे हन हिंसागत्योः−क्विप्। राक्षसघातकः। दुष्टनाशकः। अधि। अधिकृत्य, स्वामित्वेन। ब्रवत्। ब्रूञ् व्यक्तायां वाचि-लेट्। ब्रूयात् ॥

०२ सीसायाध्याह वरुणः

विश्वास-प्रस्तुतिः ...{Loading}...

सीसा॒याध्या॑ह॒ वरु॑णः॒ सीसा॑या॒ग्निरुपा॑वति।
सीसं॑ म॒ इन्द्रः॒ प्राय॑च्छ॒त्तद॒ङ्ग या॑तु॒चात॑नम् ॥

०२ सीसायाध्याह वरुणः ...{Loading}...

Whitney
Translation
  1. The lead Varuṇa blesses; the lead Agni favors; Indra bestowed on me
    the lead; it, surely, is a dispeller of familiar demons.
Notes

Ppp. combines māi ’ndra p- in c, and has for d amīvāyas tu
cātam
(for cātanam). The comm. ascribes the mention of Varuṇa to the
fact that river-foam is one of the articles declared (Kāuś. 8. 18)
equivalent to lead, and here intended by that name. ⌊Cf. Bloomfield,
JAOS. xv. 158.⌋

Griffith

Varuna’s benison hath blessed the lead, and Agni strengthens it. Indra hath given me the lead: this verily repels the fiends.

पदपाठः

सीसा॑य। अधि॑। आ॒ह॒। वरु॑णः। सीसा॑य। अ॒ग्निः। उप॑। अ॒व॒ति॒। सीस॑म्। मे॒। इन्द्रः॑। प्र। अ॒य॒च्छ॒त्। तत्। अ॒ङ्ग। या॒तु॒ऽचात॑नम्।

अधिमन्त्रम् (VC)
  • इन्द्रः
  • चातनः
  • अनुष्टुप्
  • शत्रुबाधन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

विघ्न के नाश का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (वरुणः) चाहने योग्य, समुद्रादि का जल (सीसाय) बन्धन काटनेवाले सामर्थ्य [ब्रह्मज्ञान की प्राप्ति] के लिये (अधि) अधिकारपूर्वक (आह) कहता है, (अग्निः) व्यापक, सूर्य, बिजुली आदि अग्नि (सीसाय) बन्धन काटनेवाले सामर्थ्य [ब्रह्मज्ञान] के लिये (उप) समीप रह कर (अवति) रक्षा करता है। (इन्द्रः) महाप्रतापी परमेश्वर ने (सीसम्) बन्धन काटनेवाला सामर्थ्य [ब्रह्मज्ञान] (मे) मुझको (प्र-अयच्छत्) दिया है, (अङ्ग) हे भाई (तत्) वह सामर्थ्य (यातुचातनम्) पीडानाशक है ॥२॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - जल, अग्नि, वायु आदि पदार्थ ईश्वर की आज्ञा से परस्पर मिलकर हमारे लिये बाहिर और भीतर से उपकारी होते हैं। वह ब्रह्मज्ञान प्रत्येक मनुष्य आदि प्राणी को परमेश्वर ने दिया है, उस ज्ञान को साक्षात् करके प्राणी दुःखों से छूट कर शारीरिक, आत्मिक और सामाजिक आनन्द पाते हैं ॥२॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: टिप्पणी−(सीस) शब्द का धात्वर्थ [षिञ् बाँधना−क्विप्+षो नाश करना−क प्रत्यय] बन्धन का काटनेवाला है। लोक में वस्तुविशेष, सीसा को कहते हैं। सायणभाष्य में (सीस) का अर्थनदी के फेन आदि रूप द्रव्य और ग्रिफ़िथ साहिब ने (lead) सीसा धातुविशेष किया है ॥ २−सीसाय। षिञ् बन्धने−क्विप्+षो नाशने-क। पृषोदरादित्वात् तुक् लोपे दीर्घः। सीं सितं बन्धं प्रतिबन्धं स्यति नाशयतीति सीसम्। प्रतिबन्धस्य विघ्नस्य नाशकसामर्थ्याय। ब्रह्मज्ञानप्राप्तये। अधि। अधिकारेण। आह। ब्रूञ् व्यक्तायां वाचि-लट्। ब्रवीति। वरुणः। १।३।३। वरणीयं समुद्रादिजलम्। अग्निः। १।६।२। व्यापकः। सूर्यविद्युदादिरूपोऽग्निः। उप। उपेत्य। अवति। रक्षति। व्याप्नोति। इन्द्रः। १।२।३। महाप्रतापी परमेश्वरः। प्र-अयच्छत्। पाघ्राध्मास्थाम्नादाण्। पा० ७।३।७८। इति दाण् दाने−यच्छादेशः−लङ्। प्रादात्। तत्। निर्दिष्टं सीसम्। अङ्ग। सम्बोधने। हे सखे। यातु-चातनम्। कृवापाजिमि०। उ० १।१। यत ताडने-उण्। चातयति नाशने−निरु० ६।३०। पीडानाशकम्। राक्षसनाशकम् ॥

०३ इदं विष्कन्धम्

विश्वास-प्रस्तुतिः ...{Loading}...

इ॒दं विष्क॑न्धं सहत इ॒दं बा॑धते अ॒त्त्रिणः॑।
अ॒नेन॒ विश्वा॑ ससहे॒ या जा॒तानि॑ पिशा॒च्याः ॥

०३ इदं विष्कन्धम् ...{Loading}...

Whitney
Translation
  1. This overpowers the víṣkandha; this drives off (bādh) the
    devourers; with this I overpower all the races (jātá) that are the
    piśācī́’s.
Notes

The first half-verse is nearly repeated below, as ii. 4. 3 a, b. The
short a in the reduplication of sasahe in c, though against the
meter and in part against usage, is read by all the mss., and in the
comment to Prāt. iii. 13. Ppp. has in a viṣkandam (but compare ii.
4. 3, where -dham). The comm. explains the (more or less fully
personified) disorder as a disturbance caused by rakṣas or piśāca
and obstructing motion (gatipratibandhaka): cf. below ii. 4 and iii.
9.

Griffith

This overcomes Vishkandha, -this drives the voracious fiends away: By means of this have I, o’erthrown all the Pisachi’s demon brood.

पदपाठः

इ॒दम्। विऽस्क॑न्धम्। स॒ह॒ते॒। इ॒दम्। बा॒ध॒ते॒। अ॒त्त्रिणः॑। अ॒नेन॑। विश्वा॑। स॒स॒हे॒। या। जा॒तानि॑। पि॒शा॒च्याः।

अधिमन्त्रम् (VC)
  • वरुणः
  • चातनः
  • अनुष्टुप्
  • शत्रुबाधन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

विघ्न के नाश का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (इदम्) यह [सामर्थ्य] (विष्कन्धम्) विघ्न को (सहते) जीतता है और (इदम्) यह (अत्त्त्रिणः) उदरपोषक खाउओं को (बाधते) हटाता है। (अनेन) इससे (विश्वा=विश्वानि) उन सब दुःखों को (ससहे) मैं जीतता हूँ (या=यानि) जो (पिशाच्याः) मांस खानेहारी (कुवासना) से (जातानि) उत्पन्न हैं ॥३॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - दूरदर्शी पुरुषार्थी मनुष्य उत्तम ज्ञान के सामर्थ्य से अपने क्लेशों के कारण को जानते और कुवासनाओं के कुसंस्कारों को अपने हृदय में नहीं जमने देते ॥३॥ भगवान् पतञ्जलि जी ने कहा है−योगदर्शन पाद २ सूत्र १६ ॥हेयं दुःखमनागतम् ॥न आया हुआ [परन्तु आनेवाला] दुःख हटाना चाहिये ॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ३−इदम्। सीसम्। विष्कन्धम्। वि विकारे+स्कन्दिर् गतिशोषणयोः−अच्। दस्य धः। वेः स्कन्देरनिष्ठायाम्। प० ८।३।७३। इति षत्त्वम् यद्वा, विष्क हिंसायाम्−क+धाञ्-ड। हिंसां दधातीति। विशेषेण शोषकम्। विघ्नम् सहते। षह अभिभवे। अभिभवति जयति। बाधते। बाध प्रतिबन्धे प्रतिरोधे−लट्। प्रतिबध्नाति, निवारयति। अत्त्त्रिणः। म० १। अदनस्वभावान् राक्षसान्। अनेन। सीसेन। ससहे। बहुलं छन्दसि। पा० २।४।७६। इति षह अभिभवे लटि शपः श्लुः। अहम् अभिभवामि। जातानि। जनी प्रादुर्भावे−कर्त्तरि क्त। उत्पन्नानि। अपत्यरूपाणि दुष्टाचरणानि। पिशाच्याः। कर्मण्यण्। पा० ३।२।१। इति पिशित+अश भक्षणे−अण्। पृषोदरादीनि यथोपदिष्टम्। पा० ६।३।१०९। इति रूपसिद्धिः। पिशितं मांसमश्नातीति पिशाचः। अथवा। इगपुधज्ञाप्रीकिरः कः। पा० ३।१।१३५। इति पिश अवयवे-क। इति पिशः पिशितम्। पुनः। पिश+आङ्+चम भक्षणे−ड प्रत्ययः। पिशं पिशितं मांसम् आचमति सम्यग् भक्षयतीति पिशाचः। प्राणिनां मांसभक्षी पिशिताशी। ततो ङीप्। मांसभक्षिण्याः। राक्षसीरूपायाः कुवासनायाः ॥

०४ यदि नो

विश्वास-प्रस्तुतिः ...{Loading}...

यदि॑ नो॒ गां हंसि॒ यद्यश्वं॒ यदि॒ पूरु॑षम्।
तं त्वा॒ सीसे॑न विध्यामो॒ यथा॒ नो ऽसो॒ अवी॑रहा ॥

०४ यदि नो ...{Loading}...

Whitney
Translation
  1. If our cow thou slayest, if [our] horse, if [our] man
    (púruṣa), we pierce thee there with lead, that thou be no slayer of
    our heroes.
Notes

Ppp. has for c sīsena vidhyāmas tvā.

The 5 hymns of this anuvāka ⌊3.⌋, as of the next, have just the norm,
20 verses, and the quotation from the old Anukr. (given at the end of
hymn 21) is viṅśakāv ato ’nyāu. At the end of the present hymn is read
viṅśatyā kuru, which is perhaps the statement as to the assumption of
a norm.

The first prapāṭhaka ends here.

Griffith

If thou destroy a cow of ours, a human being, or a steed, We pierce thee with this piece of lead so that thou mayst not slay our men.

पदपाठः

यदि॑। नः॒। गाम्। हंसि॑। यदि॑। अश्व॑म्। यदि॑। पुरु॑षम् ‌। तम्। त्वा॒। सीसे॑न। वि॒ध्या॒मः॒। यथा॑। नः॒। असः॑। अवी॑रऽहा।

अधिमन्त्रम् (VC)
  • मन्त्रोक्ता
  • चातनः
  • ककुम्मत्यनुष्टुप्
  • शत्रुबाधन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

विघ्न के नाश का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (यदि) जो (नः) हमारी (गाम्) गाय को, (यदि) जो (अश्वम्) घोड़े को और (यदि) जो (पुरुषम्) पुरुष को (हंसि) तू मारता है। (तम् त्वा) उस तुझको (सीसेन) बन्धन काटनेहारे सामर्थ्य [ब्रह्मज्ञान] से (विध्यामः) हम वेधते हैं, (यथा) जिससे तू (नः) हमारे (अवीरहा असः) वीरों का नाश करनेहारा न होवे ॥४॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - मनुष्य वर्तमान क्लेशों को देखकर आनेवाले क्लेशों को यत्नपूर्वक रोककर आनन्द भोगें ॥४॥ इति तृतीयोऽनुवाकः ॥ इति प्रथमः प्रपाठकः ॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ४−यदि। संभावनायाम्। चेत्। गाम्। १।२।३। गोजातिम्। हंसि। हन हिंसागत्योः−लट्। मारयसि। नाशयसि। अश्वम्। अशूप्रुषिलटि०। उ० १।१५१। इति अशूङ् व्याप्तौ−क्वन्। यद्वा, अश भोजने−क्वन्। अश्वः कस्मादश्नुतेऽध्वानं महाशनो भवतीति−निरु० २।२७। जातावेकवचनम्। घोटम्। तुरङ्गम्। पूरुषम्। पुरः कुषन्। उ० ४।७४। पुर अग्रगतौ−कुषन्। अन्येषामपि दृश्यते। पा० ६।३।१३७। इति निपातनाद् दीर्घः। पुरति अग्रे गच्छतीति पुरुषः। नरं, जनम्। तम्। तथाविधम्। त्वा। त्वां हिंसकम्। सीसेन। म० २। विघ्ननाशकसामर्थ्येन, ब्रह्मज्ञानेन। विध्यामः। व्यध ताडने वेधे−दिवादित्वात् श्यन्। ग्रहिज्यावयिव्यधि०। पा० ६।१।१६। इति संप्रसारणम्। छिनद्मः। ताडयामः, मारयामः। यथा। येन प्रकारेण। असः। अस सत्तायाम्−लेटि अडागमः। त्वम् भूयाः। अवीर-हा। वीरयतीति वीरः, वीर शौर्य्ये−अच्। वीरान् हन्तीति वीरहा, वीर+हन्−क्विप्। न वीरहा अवीरहा। अशूरहन्ता ॥ अथ चतुर्थोऽनुवाकः ॥