०१३ विद्युत् ...{Loading}...
Whitney subject
- Deterrent homage to lightning.
VH anukramaṇī
विद्युत्।
१-४ भृग्वङ्गिराः। विद्युत्। अनुष्टुप्, ३ चतुष्पाद्विराड् जगती, ४ त्रिष्टुप्परा बृहतीगर्भा पङ्क्तिः।
Whitney anukramaṇī
[Bhṛgvan̄giras.—vāidyutam. ānuṣṭubham: 3. 4-p. virāḍ jagatī; 4. triṣṭupparā bṛhatīgarbhā pan̄kti.]
Whitney
Comment
The hymn occurs in Pāipp. xix., and vs. 1 also in xv. It is used by Kāuś. (38. 8, 9) in a charm against lightning, with vii. 11; and it also appears (139. 8), with i. 26 and vii. 11 and several other hymns, in the ceremony of introduction to Vedic study.
Translations
Translated: Weber, iv. 406; Griffith, i. 16.
Griffith
A prayer to Lightning, for happiness
०१ नमस्ते अस्तु
विश्वास-प्रस्तुतिः ...{Loading}...
नम॑स्ते अस्तु वि॒द्युते॒ नम॑स्ते स्तनयि॒त्नवे॑।
नम॑स्ते अ॒स्त्वश्म॑ने॒ येना॑ दू॒डाशे॒ अस्य॑सि ॥
मूलम् ...{Loading}...
मूलम् (VS)
नम॑स्ते अस्तु वि॒द्युते॒ नम॑स्ते स्तनयि॒त्नवे॑।
नम॑स्ते अ॒स्त्वश्म॑ने॒ येना॑ दू॒डाशे॒ अस्य॑सि ॥
०१ नमस्ते अस्तु ...{Loading}...
Whitney
Translation
- Homage be to thy lightning, homage to thy thunder; homage be to thy
bolt (áśman), with which thou hurlest at the impious one (dūḍáś).
Notes
The version of this verse in Ppp. xix. is like ours; in xv., d reads
yenā dūrāt pradijassasi (pratyasyasi?). The first half-verse is
found also in VS. (xxxvi. 21 a, b). The irregular combination dūḍā́śe
(p. duḥ॰dā́śe) is noted by Prāt. ii. 60. The comm. regards Parjanya as
addressed, but then proceeds to give another interpretation of the
verse, based on the absurd assumption that namas = annam, which
appears also in numerous other places. To him, also, áśman is a
meghanāman. In our edition, an accent-mark is omitted over the -śma-
of áśmane.
Griffith
Homage to thee, the Lightning’s flash, homage to thee, the Thunder’s roar! Homage to thee, the Stone which thou hurlest against the undevout!
पदपाठः
नमः॑। ते॒। अ॒स्तु॒। वि॒ऽद्युते॑। नमः॑। ते॒। स्त॒न॒यि॒त्नवे॑। नमः॑। ते॒। अ॒स्तु॒। अश्म॑ने। येन॑। दुः॒ऽदाशे॑। अस्य॑सि। १३.१।
अधिमन्त्रम् (VC)
- विद्युत्
- भृग्वङ्गिराः
- अनुष्टुप्
- विद्युत सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
आत्मरक्षा के लिये उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - [हे परमेश्वर !] (ते) तुझ (विद्युते) कौंधा लेती हुयी, बिजुली रूप को (नमः) नमस्कार (अस्तु) होवे, (ते) तुझ (स्तनयित्नवे) गड़गड़ाते हुए, बादलरूप को (नमः) नमस्कार होवे। (ते) तुझ (अश्मने) पाषाण रूप को (नमः) नमस्कार (अस्तु) होवे, (येन) जिस [पत्थर] से (दूडाशे) दुःखदायी पुरुष को (अस्यसि) तू ढा देता है ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - न्यायकारी परमात्मा दुःखदायी अधर्मी पापियों को आधिदैविक आदि दण्ड देकर असह्य विपत्तियों में डालता है, इसलिये सब मनुष्य उस के कोप से डर कर उस की आज्ञा का पालन करें और सदा आनन्द भोगें ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १−विद्युते। भ्राजभासधुर्विद्युतो०। पा० ३।२।१७७। इति वि+द्युत दीप्तौ−क्विप् विशेषेण दीप्यमानायै तडिते, सौदामिन्यै, तडिद्रूपाय। स्तनयित्नवे। स्तनिहृषिपुषिगदिमदिभ्यो णेरित्नुच्। उ० ३।२९। इति स्तन देवशब्दे−इत्नुच्। चुरादित्वात् णिच्। अदन्तत्वाद् उपधावृद्ध्यभावः। अयामन्ताल्वाय्येत्न्विष्णुषु। पा० ६।४।५५। इति णेः अयादेशः। गर्जनशीलाय मेघाय, तद्रूपाय। अश्मने। अशिशकिभ्यां छन्दसि। उ० ४।१४७। इति अशूङ् व्याप्तिसंहत्योः−मनिन्। व्यापनशीलाय। पाषाणाय, तद्रूपाय। दुः-दाशे। दुर्+दाशृ दाने-घञ् वा खल्। पृषोदरादीनि यथोपदिष्टम्। पा० ६।१।१०९। अत्र। दुरोदाशनाशदमध्येषूत्वमुत्तरपदादेः ष्टुत्वं च। इति वार्त्तिकेन ऊत्वं डत्वं च। दुर् दुःखं दाशति ददातीति दूडाशः। सुपां सुपो भवन्ति। वा० पा० ७।१।३९। इति द्वितीयायां सप्तमी। दुःखदाविनम् अधार्मिकं पुरुषम्। अस्यसि। असु क्षेपणे-श्यन्। क्षिपसि नाशयसि ॥
०२ नमस्ते प्रवतो
विश्वास-प्रस्तुतिः ...{Loading}...
नम॑स्ते प्रवतो नपा॒द्यत॒स्तपः॑ स॒मूह॑सि।
मृ॒डया॑ नस्त॒नूभ्यो॒ मय॑स्तो॒केभ्य॑स्कृधि ॥
मूलम् ...{Loading}...
मूलम् (VS)
नम॑स्ते प्रवतो नपा॒द्यत॒स्तपः॑ स॒मूह॑सि।
मृ॒डया॑ नस्त॒नूभ्यो॒ मय॑स्तो॒केभ्य॑स्कृधि ॥
०२ नमस्ते प्रवतो ...{Loading}...
Whitney
Translation
- Homage to thee, child of the height (pravát), whence thou gatherest
(sam-ūh) heat (tápas); be merciful to ourselves; do kindness
(máyas) to our offspring (toká).
Notes
Ppp. has śaṁ nas for máyas in d. The first half-verse forms in
VS. (xxxvi. 21 c, d) one verse with our 1 a, b; but VS. has ⌊for
a námas te bhagavann astu; and⌋ for b yátaḣ svàḥ samī́hase
‘from whence thou strivest after the sky,’ which indicates that our
reading is corrupt. ⌊Pischel discusses pravát (= ‘stream’) at length,
Ved. Stud. ii. 63-76, see 68.⌋
Griffith
Homage to thee, Child of the Flood whence thou collectest fer- vent heat! Be gracious to our bodies, give our children happiness and joy.
पदपाठः
नमः॑। ते॒। प्र॒ऽव॒तः॒। न॒पा॒त्। यतः॑। तपः॑। स॒म्ऽऊह॑सि। मृडय॑। नः॒। त॒नूभ्यः॑। मयः॑। तो॒केभ्यः॑। कृ॒धि॒।
अधिमन्त्रम् (VC)
- विद्युत्
- भृग्वङ्गिराः
- अनुष्टुप्
- विद्युत सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
आत्मरक्षा के लिये उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - हे (प्रवतः) अपने भक्त, के (नपात्) न गिरानेहारे ! (ते) तुझको (नमः) नमस्कार है, (यतः) क्योंकि तू [दुष्टों पर] (तपः) संताप को (समूहसि) संयुक्त करता है। (नः) हमें (तनूभ्यः) हमारे शरीरों के लिये (मृडय) सुख दे और (तोकेभ्यः) हमारे सन्तानों के लिये (मयः) सुख (कृधि) प्रदान कर ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - परमेश्वर भक्तों को आनन्द और पापियों को कष्ट देता है। सब मनुष्य नित्य धर्म में प्रवृत्त रहें और संसार भर में सुख की वृद्धि करें ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २−प्र-वतः। प्रपूर्वकात् वन संभक्तौ=सेवने, याचे च-क्विप्। गमः क्वौ पा० ६।४।४०। अत्र। गमादीनामिति वक्तव्यम्। इति वार्त्तिकेन नकारलोपः। ह्रस्वस्य पिति कृति तुक्। पा० ६।१।७१। इति तुक् आगमः। भक्तस्य सेवकस्य याचकस्य अथवा भक्तान् द्वितीयार्थे। नपात्। नञ्पूर्वकात् पत अधःपतने, णिच्-क्विप्। नभ्राण्नपात्०। पा० ६।३।७५। इति नञः प्रकृतिभावः। न पातयतीति नपात्। हे नपातयितः, न पातनशील ! धारयितः। (नपात्) य० १२।१०८। न विद्यते पातो धर्मात् पतनं यस्य सः−इति श्रीमद्दयानन्दः। यतः। यस्मात् कारणात्। तपः। सर्वधातुभ्योऽसुन्। उ० ४।१८९। इति तप सन्तापे−असुन्। सन्तापम्। सम्+ऊहसि−ऊह वितर्के। उपसर्गवशात् संघीकरणे। संहतं करोषि, संयोजयसि। मृडय। मृड तोषणे। तोषय, अनुगृहाण। तनूभ्यः। १।१।१। शरीरेभ्यः। तेषां हिताय। मयः। मिञ् हिंसायाम्−असुन्। मिनोति दुःखम्। सुखम्। निघ० ३।६। तोकेभ्यः। कृदाधारार्चिकलिभ्यः कः। उ० ३।४०। इति तु वृद्धौ पूर्तौ−क प्रत्ययः। तौति पूरयति गृहमिति तोकम्। अपत्यनाम−निघ० २।२। अपत्येभ्यः। कृधि। कुरु। देहि। तोकेभ्यस्कृधि। कःकरत्करतिकृधिकृतेष्वनदितेः। पा० ८।३।५०। इति विसर्गस्य सत्त्वम् ॥
०३ प्रवतो नपान्नम
विश्वास-प्रस्तुतिः ...{Loading}...
प्रव॑तो नपा॒न्नम॑ ए॒वास्तु॒ तुभ्यं॒ नम॑स्ते हे॒तये॒ तपु॑षे च कृण्मः।
वि॒द्म ते॒ धाम॑ पर॒मं गुहा॒ यत्स॑मु॒द्रे अ॒न्तर्निहि॑तासि॒ नाभिः॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
प्रव॑तो नपा॒न्नम॑ ए॒वास्तु॒ तुभ्यं॒ नम॑स्ते हे॒तये॒ तपु॑षे च कृण्मः।
वि॒द्म ते॒ धाम॑ पर॒मं गुहा॒ यत्स॑मु॒द्रे अ॒न्तर्निहि॑तासि॒ नाभिः॑ ॥
०३ प्रवतो नपान्नम ...{Loading}...
Whitney
Translation
- Child of the height, be homage to thee; homage we pay to thy missile
(hetí) and heat (tápus); we know thy highest abode (dhā́man) that
is in secret; thou art set as navel within the [cloud-]ocean.
Notes
⌊The te in b is superfluous.⌋ Ppp. rectifies the meter of a by
omitting eva; its other pādas are more or less corrupt: namas te hete
tipuṣyāi in b (which ends there); gandharvo nāma par- in c;
nihitāsa nābhiḥ at the end. The comm. takes tápus as adjective. The
verse is scanned by the Anukr. as 12 + 12: 11 + 11 = 46 syllables.
Griffith
Yea, homage be to thee, O Offspring of the Flood! Homage we pay to thee, the dart and fiery flame: For well we know thy secret and sublimest home, where thou as central point art buried in the sea.
पदपाठः
प्रऽव॑तः। न॒पा॒त्। नमः॑। ए॒व। अ॒स्तु॒। तुभ्य॑म्। नमः॑। ते॒। हे॒तये॑। तपु॑षे। च॒। कृ॒ण्मः॒। वि॒द्मः। ते॒। धाम॑। प॒र॒मम्। गुहा॑। यत्। स॒मु॒द्रे। अ॒न्तः। निऽहि॑ता। अ॒सि॒। नाभिः॑।
अधिमन्त्रम् (VC)
- विद्युत्
- भृग्वङ्गिराः
- चतुष्पाद्विराड् जगती
- विद्युत सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
आत्मरक्षा के लिये उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - हे (प्रवतः) अपने भक्त के (नपात्) न गिरानेवाले ! (तुभ्यम्) तुझको (एव) अवश्य (नमः) नमस्कार (अस्तु) होवे, (ते) तुझ (हेतये) वज्ररूप को (च) और (तपुषे) तपानेवाले तोप आदि अस्त्ररूप को (नमः) नमस्कार (कृण्मः) हम करते हैं। (यत्) क्योंकि (ते) तेरे (परमम्) बड़े ऊँचे (धाम) धाम [निवास] को (गुहा=गुहायाम्) गुफा में [अपने हृदय और प्रत्येक अगम्य स्थान में] (विद्म) हम जानते हैं। (समुद्रे अन्तः) आकाश के बीच में (नाभिः) बन्ध में रखनेवाली नाभि के समान तू (निहिता) ठहरा हुआ (असि) है ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - उस भक्तरक्षक, दुष्टनाशक परमात्मा का (परम धाम) महत्त्व सबके हृदयों में और सब अगम्य स्थानों में वर्तमान है। जैसे (नाभि) सब नाड़ियों को बन्धन में रखकर शरीर के भार को समान तोल कर रखती है, वैसे ही परमेश्वर (समुद्र) अन्तरिक्ष वा आकाश में स्थित मनुष्य आदि प्राणियों और सब पृथिवी, सूर्य्य आदि लोकों का धारण करनेवाला केन्द्र है। विद्वान् लोग उसको माथा टेकते और उसकी महिमा को जानकर संसार में उन्नति करते हैं ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३−प्र-वतः। नपात्। म० २। हे स्वभक्तस्य न पातयितः। हेतये। ऊतियूतिजूतिसातिहेतिकीर्तयश्च। पा० ३।३।९७। इति हन वधे गतौ च क्तिन्। एत्वम् उदात्तत्वं च निपात्येते। यद्वा हि वर्धने गतौ च−क्तिन् निपातितश्च। हन्यन्तेऽनया शत्रवः। गम्यतेऽनया जयः, वर्द्ध्यते वैश्वर्यम्। हेतिः, वज्रनाम−निघ० ३।२०। वज्राय, वज्ररूपाय। तपुषे। अर्त्तिपॄवपियजितनिधनितपिभ्यो−नित्। उ० २।११७। इति तप ऐश्वर्यसंतापदाहेषु−उसि। दाहकाय अस्त्राय, तद्रूपाय। कृण्मः। कृवि हिंसाकरणयोः−लट्। वयं कुर्मः। विद्मः। विदो लटो वा। पा० ३।४।८३। इति विद ज्ञाने मसो मादेशः। वयं जानीमः। धाम। सर्वधातुभ्यो मनिन्। उ० ४।१४५। इति धा-मनिन्। स्थानम्, गृहम्। प्रभावम्। परमम्। आतोऽनुपसर्गे कः। पा० ३।२।४। इति पर+मा माने-क। उत्कृष्टम्। गुहा। १।८।४। सप्तम्या लुक्। गुहायाम्, गर्ते हृदये। गुहावद् अगम्ये प्रदेशे यत्। यस्मात् कारणात्। समुद्रे। १।३।८। अन्येष्वपि दृश्यते। पा० ३।२।१०१। इति सम्+उत्+द्रु गतौ−ड प्रत्ययः, यद्वा, स्फायितञ्चिवञ्चि०। उ० २।१३। सम्+मुद हर्षे−अधिकरणे रक्। यद्वा, सम्+उन्दी क्लेदने-रक्। सागरे, उदधौ, अन्तरिक्षे−निघ० १।३। अन्तः। मध्ये। नि-हिता। दधातेर्हिः। पा० ७।४।४२। इति नि पूर्वात् धाञः−क्त, हिरादेशः। स्थापिता। नाभिः। नहो भश्च। उ० ४।१२६। इति णह बन्धने−इञ् प्रत्ययः ञ्नित्यादिर्नित्यम्। पा० ६।१।१९७। इति आद्युदात्तः। नह्यति बध्नाति नाडीः। स्त्रीलिङ्गता। तुन्दकूपी। नाभिचक्रवत् मध्यस्थः ॥
०४ यां त्वा
विश्वास-प्रस्तुतिः ...{Loading}...
यां त्वा॑ दे॒वा असृ॑जन्त॒ विश्व॒ इषुं॑ कृण्वा॒ना अस॑नाय धृ॒ष्णुम्।
सा नो॑ मृड वि॒दथे॑ गृणा॒ना तस्यै॑ ते॒ नमो॑ अस्तु देवि ॥
मूलम् ...{Loading}...
मूलम् (VS)
यां त्वा॑ दे॒वा असृ॑जन्त॒ विश्व॒ इषुं॑ कृण्वा॒ना अस॑नाय धृ॒ष्णुम्।
सा नो॑ मृड वि॒दथे॑ गृणा॒ना तस्यै॑ ते॒ नमो॑ अस्तु देवि ॥
०४ यां त्वा ...{Loading}...
Whitney
Translation
- Thou whom all the gods did create, the bold one, ⌊[the gods]⌋
making an arrow for hurling—do thou, besung in the council (vidátha),
be merciful to us; to thee as such be homage, O goddess.
Notes
Dhṛṣṇum in b might qualify íṣum directly. The comm. supplies he
aśane ‘O thunderbolt’ as addressed. He reads mṛla in c. Ppp.
reads for a, b yaṁ tvā devā ajanayanta viśveṣāṁ kṛnvānā aśanāya
triṣvāi; and for d mitrasya varuṇasya prasṛṣṭāu. The Anukr. seems
to scan as 10 + 11: 10 + 9 = 40 syllables. ⌊Read in c mṛḍaya and
in d utá tásyāi?—For vidátha, see discussions of Bloomfield,
JAOS. xix.² 17, and Geldner, ZDMG. lii. 757; and the literature cited by
Foy, KZ. xxxiv. 226.⌋
Griffith
Thou, Arrow, which the host of Gods created, making it strong and mighty for the shooting, Be gracious, lauded thus, to our assembly. To thee, that Arrow,. be our homage, Goddess!
पदपाठः
याम्। त्वा॒। दे॒वाः। असृ॑जन्त। विश्वे॑। इषु॑म्। कृ॒ण्वा॒नाः। अस॑नाय। धृ॒ष्णुम्। सा। नः॒। मृ॒ड॒। वि॒दधे॑। गृ॒णा॒ना। तस्यै॑। ते॒। नमः॑। अ॒स्तु॒। दे॒वि॒।
अधिमन्त्रम् (VC)
- विद्युत्
- भृग्वङ्गिराः
- त्रिष्टुप् पराबृहतीगर्भा पङ्क्तिः
- विद्युत सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
आत्मरक्षा के लिये उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (विश्वे) सब (देवाः) विद्वानों ने (याम् त्वा) जिस तुझ परमेश्वर को (असनाय) नाश के लिये (धृष्णुम्) बहुत दृढ़ (इषुम्) शक्ति अर्थात् बरछी (कृण्वानाः) बनाकर (असृजन्त) माना है। (सा) सो तू (विदथे) यज्ञ में (गृणाना) उपदेश करती हुयी (नः) हमको (मृड) सुख दे, (देवि) हे देवी [बरछी] (तस्यै ते) उस तेरे लिये (नमः) नमस्कार (अस्तु) होवे ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - विद्वान् लोग परमेश्वर के क्रोध को सब संसार के दोषों के नाश के लिये बरछीरूप समझ कर सदा सुधार और उपकार करते हैं, तब संसार में प्रतिष्ठा और मान पाकर सुख भोगते और परमात्मा के क्रोध का धन्यवाद देते हैं ॥४॥ यजुर्वेद में लिखा है−यजु० १६।३ ॥ यामिषुं॑ गिरिशन्त॒ हस्ते॑ बि॒भर्ष्यस्त॑वे। शि॒वां गि॑रित्र॒ तां कु॑रु॒ मा हि॑सीः॒ पुरु॑षं जग॑त् ॥१॥ हे वेद द्वारा शान्ति फैलानेवाले ! जिस बरछी वा बाण को चलाने के लिये अपने हाथों में तू धारण करता है, हे वेदद्वारा रक्षा करनेवाले ! उसको मङ्गलकारी कर, पुरुषार्थी लोगों को तू मत मार ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ४−त्वा। प्रवतो नपातम्, म० ३। देवाः। विद्वांसः। असृजन्त। सृज विसर्गे−लङ्। सृष्टवन्तः, त्यक्तवन्तः। मनसा कल्पितवन्तः। इषुम्। ईषेः किच्च। उ० १।१३। इति ईष हिंसने-उ, ह्रस्वश्च। अथवा। इष गतौ−उ। बाणम् शक्तिनामायुधम्। कृण्वानाः। कृवि हिंसाकरणयोः−शानच्। कुर्वाणाः असनाय। असु क्षेपणे−भावे ल्युट्। क्षेपणाय। नाशनाय। धृष्णुम्। त्रसिगृधिधृषिक्षिपेः क्नुः। पा० ३।२।१४०। इति ञिधृषा प्रागल्भ्ये−क्नु। प्रगल्भाम्, निर्भयाम् सुदृढाम्। मृड। मृडय, सुखय। विदथे। रुविदिभ्यां ङित्। उ० ३।११५। इति विद ज्ञाने, विद्लृ लाभे, विद विचारणे, विद सत्तायाम्−अथ प्रत्ययः। स च ङित्। विदथः, यज्ञनाम−निघ० ३।१७। ज्ञायते हि यज्ञः, लभते हि दक्षिणादिरत्र, विचार्यते हि विद्वद्भिः, भावयत्यनेन फलम्−इति तत्र टीकायां देवराजयज्वा। यज्ञे। वेदितव्ये कर्मणि। गृणाना। गॄ शब्दे−शानच्। शब्दायमाना, उपदिशन्ती। देवि। हे द्योतमाने, हे दिव्यगुणयुक्त ॥