०१० पाप -विमोचनम्

०१० पाप -विमोचनम् ...{Loading}...

Whitney subject
  1. For some one’s release from Varuṇa’s wrath.
VH anukramaṇī

पाप -विमोचनम्।
१-४ अथर्वा। १ असुरः, २-४ वरुणः। त्रिष्टुप्, ३ ककुम्मती अनुष्टुप्, ४ अनुष्टुप्।

Whitney anukramaṇī

[Atharvan.—āsuram, vāruṇam. trāiṣṭubham: 3, 4. anuṣṭubh (3. kakummati).]

Whitney

Comment

Found in Pāipp. i. Used in Kāuś. (25. 37) to accompany lavation of the head in a healing ceremony (for dropsy, comm. and schol.).

Translations

Translated: Weber, iv. 403; Ludwig, p. 445; Griffith, i. 13; Bloomfield, 11, 241; Weber, Sb. 1897, p. 599, cf. 594 ff.—Cf. Bergaigne-Henry, Manuel, p. 133.

Griffith

Absolution of a sinner after intercession with Varuna

०१ अयं देवानामसुरो

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒यं दे॒वाना॒मसु॑रो॒ वि रा॑जति॒ वशा॒ हि स॒त्या वरु॑णस्य॒ राज्ञः॑।
तत॒स्परि॒ ब्रह्म॑णा॒ शाश॑दान उ॒ग्रस्य॑ म॒न्योरुदि॒मं न॑यामि ॥

०१ अयं देवानामसुरो ...{Loading}...

Whitney
Translation
  1. This Asura bears rule over the gods; for the wills (váśa) of king
    Varuṇa [come] true; from him, prevailing by my worship (bráhman),
    from the fury of the formidable one (ugrá) do I lead up this man.
Notes

‘Come true,’ i.e. are realized or carried out: the more etymological
sense of satyá. Ppp. reads viśāya for vaśā hi. The comm. explains
śāśadāna as “exceedingly sharp; having attained strength by favor of
Varuṇa, gratified by praise etc.” Tatas pari in c, as the first
example of its kind of combination, is quoted in Prāt. ii. 66. The
Anukr. ignores the first pāda as a jagatī.

Griffith

This Lord is the Gods’ ruler; for the wishes of Varuna the King must be accomplished. Therefore, triumphant with the prayer I utter, I rescue this man from the Fierce One’s anger.

पदपाठः

अ॒यम्‍। दे॒वाना॑म्‍। असु॑रः। वि। रा॒ज॒ति॒। वशा॑। हि। स॒त्या। वरु॑णस्य। राज्ञः॑। ततः॑। परि॑। ब्रह्म॑णा। शाश॑दानः। उ॒ग्रस्य॑। म॒न्योः। उत्‍। इ॒मम्‍। न॒या॒मि॒।

अधिमन्त्रम् (VC)
  • असुरः
  • अथर्वा
  • त्रिष्टुप्
  • पाशविमोचन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

वरुण का क्रोध प्रचण्ड है।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (अयम्) यह (देवानाम्) विजयी महात्माओं का (असुरः) प्राणदाता [वा प्रज्ञावान् वा प्राणवान्] परमेश्वर (विराजति) बड़ा राजा है, (वरुणस्य) वरुण अर्थात् अति श्रेष्ठ (राज्ञः) राजा परमेश्वर की (वशा) इच्छा (सत्या) सत्य (हि) ही है। (ततः) इस लिये (ब्रह्मणा) वेदज्ञान से (परि) सर्वथा (शाशदानः) तीक्ष्ण होता हुआ मैं (उग्रस्य) प्रचण्ड परमेश्वर के (मन्योः) क्रोध से (इमम्) इस को [अपने को] (उत् नयामि) छुड़ाता हूँ ॥१॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - सर्वशक्तिमान् परमेश्वर के क्रोध से डर कर मनुष्य पाप न करें और सदा उसे प्रसन्न रक्खें ॥१॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: १−अयम्। पुरोवर्ती। देवानाम्। १।४।३। दिव्यगुणवतां विदुषाम्। असुरः। असेरुरन्। उ० १।४२। इति असु क्षेपे-उरन्। ञ्नित्यादिर्नित्यम्। पा० ६।१।१९७। इति नित्त्वाद् आद्युदात्तः ॥ अस्यति शत्रून्। यद्वा, अस गतिदीप्त्यादानेषु−उरन्। असति गच्छति व्याप्नोति सर्वत्र, दीप्यते स्वयम्, आदत्ते वा साधून्। यद्वा। असुं प्राणं राति ददातीति, असु+रा दानादानयोः−क। मेघनाम−निघ० १।१०। असुरत्वं प्रज्ञावत्त्वं वानवत्वं वापिवासुरिति प्रज्ञानामास्यत्यनर्थानस्ताश्चास्यामर्था वसुरत्वमादिलुप्तम्−निरु० १०।३४। क्षेप्ता। शूरः। व्यापकः। दीप्यमानः। ग्रहीता। प्राणदाता। प्रज्ञावान्। यद्वा, मेघवद् उदारः। वरुणविशेषणमेतत्। वि। विशेषेण। राजति। राजृ दीप्तौ। दीप्यते, ईष्टे ईश्वरो भवति−निघ० २।२१। वशा। वश स्पृहि-अप्, टाप्। इच्छा, स्पृहा। हि। अवश्यम्। यस्मात्। सत्या। तस्मै हितम्। पा० ५।१।५। इति सत्+यत्, टाप्। सद्भ्यो हिता, अवितथा। वरुणस्य। १।३।३। व्रियते स्वीक्रियते स वरुणः। अतिश्रेष्ठस्य। परमेश्वरस्य। राज्ञः। राजति, ऐश्वर्यकर्मा−निघ० २।२१। कनिन् युवृषितक्षिराजि०। उ० १।१५६। इति राजृ दीप्तौ−ऐश्वर्ये च-कनिन्। स्वामिनः, अधिपतेः, ईश्वरस्य। ब्रह्मणा। १।८।४। वेदज्ञानेन। शाशदानः। शद्लृ शातने यङ्लुगन्ताद् छन्दसि शानच्। शाशद्यमानः−निरु० ६।१६। अत्यर्थं तीक्ष्णः। विजयी। उग्रस्य। ऋज्रेन्द्राग्रवज्र०। उ० २।२८। इति उच समवाये-रक्। उच्यति क्रुधा सम्बध्यते। उत्कटस्य, प्रचण्डस्य। मन्योः। यजिमनिशुन्धिदसिजनिभ्यो युच्। उ० ३।२०। इति मन ज्ञाने गर्वे, धृतौ च-भावे कर्तरि वा-युच्। मन्युर्मन्यतेर्दीप्तिकर्मणः क्रोधकर्मणो वधकर्मणो वा−निरु० १०।२९। क्रोधात्। उत्+नयामि। उपसर्गस्य व्यवधानम्। ऊर्ध्वं गमयामि, मोचयामीत्यर्थः ॥

०२ नमस्ते राजन्वरुणास्तु

विश्वास-प्रस्तुतिः ...{Loading}...

नम॑स्ते राजन्वरुणास्तु म॒न्यवे॒ विश्वं॒ ह्यु॑ग्र निचि॒केषि॑ द्रु॒ग्धम्।
स॒हस्र॑म॒न्यान्प्र सु॑वामि सा॒कं श॒तं जी॑वाति श॒रद॒स्तवा॒यम् ॥

०२ नमस्ते राजन्वरुणास्तु ...{Loading}...

Whitney
Translation
  1. Homage be to thy fury, O king Varuṇa; for, O formidable one, thou
    dost note (ni-ci) every malice (drugdhá). A thousand others I impel
    (pra-sū) together; a hundred autumns of thee shall this man live.
Notes

The obscure third pāda is understood by the comm., perhaps correctly, to
mean “I buy off this man by furnishing Varuṇa a thousand others as
substitutes.” Two of our mss. (O. Op.) read ugrám (or ugram) in
b; Ppp. is defaced in a, b; as second half-verse it reads:
śataṁ sahaṣraṁ pra suvāmy anyān ayaṁ no jīvāṁ śarado vyapāye. Here,
too, pāda a is an unacknowledged jagatī. ⌊Comm. cites, for c,
AB. vii. 15.⌋

Griffith

Homage be paid, King Varuna, to thine anger; for thou, dread God, detectest every falsehood. I send a thousand others forth together: let this thy servant live a hundred autumns.

पदपाठः

नमः॑। ते॒। रा॒ज॒न्‍। व॒रु॒ण॒। अ॒स्तु॒। म॒न्यवे॑। विश्व॑म्‍। हि। उ॒ग्र॒। नि॒ऽचि॒केषि॑। द्रु॒ग्धम्‍। स॒हस्र॑म्‍। अ॒न्यान्‍। प्र। सु॒वा॒मि॒। सा॒कम्‍। श॒तम्‍। जी॒वा॒ति॒। श॒रदः॑। तव॑। अ॒यम्‍।

अधिमन्त्रम् (VC)
  • वरुणः
  • अथर्वा
  • त्रिष्टुप्
  • पाशविमोचन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

वरुण का क्रोध प्रचण्ड है।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (वरुण) हे अतिश्रेष्ठ (राजन्) बड़े ऐश्वर्यवाले, राजा, (ते) तुझ (मन्यवे) क्रोधरूप को (नमः) नमस्कार (अस्तु) होवे, (उग्र) हे प्रचण्ड ! तू (विश्वम्) सब (हि) ही (द्रुग्धम्) द्रोह को (नि-चिकेषि) सदा जानता है। [मैं] (सहस्रम्) सहस्र (अन्यान्) दूसरे जीवों को (साकम्) एक साथ (प्रसुवामि) आगे बढ़ाता हूँ, (ते) तेरा (अयम्) यह [सेवक] (शतम्) सौ (शरदः) शरद् ऋतुओं तक (जीवाति) जीता रहे ॥२॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - सर्वज्ञ परमेश्वर के महा क्रोध से भय मानकर मनुष्य पातकों से बचें और सबके साथ उपकार करके जीवन भर आनन्द भोगें ॥२॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: २−राजन्। म० १। हे ऐश्वर्यवन्। वरुण। म० १। हे परमेश्वर ! मन्यवे। म० १। क्रोधाय, क्रोधरूपाय। नि-चिकेषि। कि ज्ञाने-लट्, जुहोत्यादिः, शपः श्लुः। त्वं नितरां जानासि। द्रुग्धम्। द्रुह जिघांसायाम्−भावे-क्त। द्रोहम्, अपराधम्। सहस्रम्। सहो बलमस्त्यस्मिन्, सहस्+प्रत्ययो मत्वर्थे। बहुनाम, निघ० ३।१। बहून्, अनेकान्। अन्यान्। माछाशसिभ्यो यः। उ० ४।१०९। इति अन प्राणने, जीवने−य प्रत्ययः। अनिति जीवतीति अन्यः। जीवान्, प्राणिनः। इतरान् वा। प्र+सुवामि। षूङ्, प्रेरणे, तुदादिः, ङित्वाद् गुणप्रतिषेधे उवङ्। प्रकर्षेण प्रेरयामि, ऊर्ध्वं नयामि, उपकरोमि। साकम्। इण्भीकापा०। उ० ३।४३। इति षो अन्तकर्मणि-कन्। सह, समम्। शतम्। बहुनाम, निघ० ३।१। बह्वीः। जीवाति। जीव प्राणधारणे−लेट्, लेटोऽडाटौ। पा० ३।४।९४। इति आडागमः। जीवेत्। शरदः। श्रॄदॄभसोऽदिः। उ० १।१३०। इति शॄ हिंसायाम्−अदि। कालाध्वनोरत्यन्तसंयोगे। पा० २।३।५। इति द्वितीया। आश्विनकार्तिकमासयुक्तान् ऋतुविशेषान्। संवत्सरान् ॥

०३ यदुवक्थानृतम्जिह्वया वृजिनम्

विश्वास-प्रस्तुतिः ...{Loading}...

यदु॒वक्थानृ॑तम्जि॒ह्वया॑ वृजि॒नं ब॒हु।
राज्ञ॑स्त्वा स॒त्यध॑र्मणो मु॒ञ्चामि॒ वरु॑णाद॒हम् ॥

०३ यदुवक्थानृतम्जिह्वया वृजिनम् ...{Loading}...

Whitney
Translation
  1. In that thou hast spoken with the tongue untruth, much wrong—from the
    king of true ordinances (-dhárman), from Varuṇa, I release thee.
Notes

⌊Read yát tvám uváktha ánṛtam?⌋ The comm. has in a the absurd
reading uvakta, treating it as for uvaktha, which all the mss. give.

Griffith

Whatever falsehood thou hast told, much evil spoken with the tongue, I liberate thee from the noose of Varuna the righteous King.

पदपाठः

यत्‍। उ॒वक्थ॑। अनृ॑तम्‍। जि॒ह्वया॑। वृ॒जि॒नम्‍। ब॒हु। राज्ञः॑। त्वा॒। स॒त्यऽध॑र्मणः। मु॒ञ्चामि॑। वरु॑णात्। अ॒हम्।

अधिमन्त्रम् (VC)
  • असुरः
  • अथर्वा
  • ककुम्मती अनुष्टुप्
  • पाशविमोचन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

वरुण का क्रोध प्रचण्ड है।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - [हे आत्मा !] (यत्) जो (बहु) बहुत सा (अनृतम्) असत्य और (वृजिनम्) पाप (जिह्वया) जिह्वा से (उवक्थ) तू बोला है। (अहम्) मैं (त्वा) तुझको (सत्यधर्मणः) सच्चे धर्मात्मा वा न्यायी, (वरुणात्) सबमें श्रेष्ठ परमेश्वर (राज्ञः) राजा से (मुञ्चामि) छुड़ाता हूँ ॥३॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - जो मनुष्य मिथ्यावादी दुराचारी भी होकर उस प्रभु की शरण लेते और सत्कर्मों में प्रवृत्त होते हैं, वे लोग उस जगदीश्वर की न्यायव्यवस्था के अनुसार दुःखपाश से छूटकर आनन्द भोगते हैं ॥३॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ३−यत्। वचनम्। उवक्थ। ब्रूञ् व्यक्तायां वाचि-लिट्, त्वम् उक्तवानसि। अनृतम्। न ऋतम्। असत्यं। मिथ्याभाषणम्। जिह्वया। शेवायह्वजिह्वाग्रीवाऽप्वामीवाः। उ०। १।१५४। इति जि जये-वन्, हुक् आगमे निपातितः। जयति रसमनया। रसनया। वृजिनम्। वृजेः किच्च। उ० २।४७। इति वृजी वर्जने-इनच्, स च कित्। पापम्। बहु। अधिकम्। राज्ञः। म० १। अध्यक्षात्। त्वा। त्वाम्। सेवकम्, आत्मानम्। सत्य-धर्मणः। धर्मादनिच् केवलात्। पा० ५।४।१२४। इति सत्य+धर्म+अनिच्, बहुव्रीहौ। यथार्थन्यायस्वभावात् मुञ्चामि। मुच्लृ मोक्षे-लट्। मोचयामि, वियोजयामि। वरुणात्। म० १। श्रेष्ठात् परमेश्वरात्। अहम्। उपासकः ॥

०४ मुञ्चामि त्वा

विश्वास-प्रस्तुतिः ...{Loading}...

मु॒ञ्चामि॑ त्वा वैश्वान॒राद॑र्ण॒वान्म॑ह॒तस्परि॑।
स॑जा॒तानु॑ग्रे॒हा व॑द॒ ब्रह्म॒ चाप॑ चिकीहि नः ॥

०४ मुञ्चामि त्वा ...{Loading}...

Whitney
Translation
  1. I release thee out of the universal, the great flood (arṇavá);
    speak, O formidable one, unto [thy] fellows here, and reverence our
    incantation (bráhman).
Notes

‘Universal’ (vāiśvānara), i.e., perhaps, dangerous to all men; and the
dropsy, Varuṇa’s special infliction, is probably spoken of as ‘flood’
⌊cf. RV. vii. 89. 4⌋. The (doubtful) rendering of the second half-verse
takes it as addressed, like the first, to the patient; the comm. regards
it as said to Varuṇa, which is not impossible. ⌊See Geldner, ZDMG. lii.
733.⌋ Ppp. reads amuñcam at the beginning, and has a lacuna in place
of c, d. ⌊Render apa-ci by ‘regard’?⌋

Griffith

I free thee from Vaisvanara, from the great surging flood of sin. Call thou thy brothers, Awful One! and pay attention to our prayer.

पदपाठः

मु॒ञ्चामि॑। त्वा॒। वै॒श्वा॒न॒रात्। अ॒र्ण॒वात्। म॒ह॒तः। परि॑। स॒ऽजा॒तान्। उ॒ग्र॒। इ॒ह। आ। व॒द॒। ब्रह्म॑। च॒। अप॑। चि॒की॒हि॒। नः॒।

अधिमन्त्रम् (VC)
  • वरुणः
  • अथर्वा
  • अनुष्टुप्
  • पाशविमोचन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

वरुण का क्रोध प्रचण्ड है।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - [हे आत्मा !] (महतः) विशाल (अर्णवात्) समुद्र के समान गंभीर (वैश्वानरात्) सब नरों के हितकारक वा सबके नायक परमेश्वर से (त्वा) तुझको (परि मुञ्चामि) मैं छुड़ाता हूँ। (उग्र) हे प्रचण्डस्वभाव [परमेश्वर !] (सजातान्) [मेरे] तुल्य जन्मवालों को (इह) इस विषय में (आवद) उपदेश कर (च) और (नः) हमारे (ब्रह्म) वैदिक ज्ञान को (अप) आनन्द से (चिकीहि) तू जान ॥४॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - मनुष्य पापकर्म छोड़ने से सर्वहितकारी परमेश्वर के कोप से मुक्त होते हैं। परमात्मा सब प्राणियों को उपदेश करता और सबकी सत्य भक्ति को स्वीकार कर यथार्थ आनन्द देता है ॥४॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ४−परि+मुञ्चामि। म० ३। सर्वथा मोचयामि। वैश्वानरात्। नॄ प्रापणे-अच्। नृणातीति नरः पुरुषः। विश्वश्चासौ नरश्चेति। नरे संज्ञायाम्। प० ६।३।१२९। इति विश्वस्य दीर्घः। विश्वानर एव वैश्वानरः। स्वार्थे अण्। यद्वा। तस्येदम्। पा० ४।३।१२०। यद्वा। तस्मै हितम्। पा० ५।१।५। इति अण्। वैश्वानरः कस्माद् विश्वान् नरान् नयति विश्व एनं नरा नयन्तीति वापि वा विश्वानर एव स्यात् प्रत्यृतः सर्वाणि भूतानि तस्य वैश्वानरः−निरु० ७।२१। सर्वनायकात्। सर्वोपास्यात्। सर्वनरहितात् परमेश्वरात्। अर्णवात्। केशाद् वोऽन्यतरस्याम्। पा० ५।२।१०९। अत्र। अर्णसो लोपश्च। इति वार्त्तिकम्। अर्णस्+व, सलोपः। अर्णांसि जलानि सन्त्यस्मिन्। समुद्रात् समुद्रवद् गम्भीरस्वभावात्। महतः। वर्तमाने पृषद्बृहन्महज्जगच्छतृवच्च। उ० २।८४। इति मह पूजायाम्-अति। विशालात्। सजातान्। समानजन्मनः पुरुषान्। उग्र। म० १। हे प्रचण्ड, महाक्रोधिन् वरुण ! आ+वद। समन्तात् कथय, उपदिश। ब्रह्म। १।८।४। वेदविज्ञानम्। अप। आनन्दे−इति शब्दस्तोममहानिधौ। चिकीहि। म० २। कि ज्ञाने-लोट्। जानीहि ॥