००९ विजयाय प्रार्थना ...{Loading}...
Whitney subject
- For some one’s advancement and success.
VH anukramaṇī
विजयाय प्रार्थना।
१-४ अथर्वा। १ वसवः, इन्द्रः, पूषा, वरुणः, मित्रः, अग्निः, आदित्याः, विश्वेदेवाः, २ देवाः, सूर्यः, अग्निः, हिरण्यं, ३-४ अग्निः (जातवेदाः)। त्रिष्टुप्।
Whitney anukramaṇī
[Atharvan.—vasvādinānāmantroktadevatyam. trāiṣṭubham.]
Whitney
Comment
Found also in Pāipp. i. Reckoned to the varcasya gaṇa (Kāuś. 13. 1, note), and further used in various ceremonies: by itself, in that of the restoration of a king (16. 27); with i. 35 and v. 28, in two ceremonies for fortune and for power (11. 19; 52. 20); with seven others, employed by a teacher at the reception of a Vedic student (55. 17). In Vāit. (3. 1), vs. 3 accompanies an oblation to Agni in the parvan-sacrifices. And the comm. quotes its use in the Nakṣ. Kalpa 17-19, in two mahśānti ceremonies called āirāvatī and bārhaspatī; and in Pariśiṣṭa 5. 3, in the puṣpābhiṣeka rite.
Translations
Translated: Weber, iv. 401; Ludwig, p. 456; Zimmer, p. 163; Griffith, i. 12; Bloomfield, 116, 239.
Griffith
Benediction on a King at his inauguration
०१ अस्मिन्वसु वसवो
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒स्मिन्वसु॒ वस॑वो धारय॒न्त्विन्द्रः॑ पू॒षा वरु॑णो मि॒त्रो अ॒ग्निः।
इ॒ममा॑दि॒त्या उ॒त विश्वे॑ च दे॒वा उत्त॑रस्मि॒ञ्ज्योति॑षि धारयन्तु ॥
मूलम् ...{Loading}...
मूलम् (VS)
अ॒स्मिन्वसु॒ वस॑वो धारय॒न्त्विन्द्रः॑ पू॒षा वरु॑णो मि॒त्रो अ॒ग्निः।
इ॒ममा॑दि॒त्या उ॒त विश्वे॑ च दे॒वा उत्त॑रस्मि॒ञ्ज्योति॑षि धारयन्तु ॥
०१ अस्मिन्वसु वसवो ...{Loading}...
Whitney
Translation
- In this man let the Vasus maintain good things (vásu)—Indra, Pūshan,
Varuṇa, Mitra, Agni; him let the Ādityas and also the All-gods maintain
in superior light.
Notes
Ppp. substitutes tvaṣṭā for pūṣā in b, and uta me devā for
uttarasmin in d. The Anukr. appears to sanction the metrical
combination ādityo ’ta in c.
Griffith
May Indra, Pushan, Varuria, Mitra, Agni, benignant Gods, maintain this man in riches. May the Adityas and the Vive Devas set and support him in supremest lustre.
पदपाठः
अ॒स्मिन्। वसु॑। वस॑वः। धा॒र॒य॒न्तु॒। इन्द्रः॑। पू॒षा। वरु॑णः। मि॒त्रः। अ॒ग्निः। इ॒मम् । आ॒दि॒त्याः। उ॒त। विश्वे॑। च॒। दे॒वाः। उत्ऽत॑रस्मिन्। ज्योति॑षि। धा॒र॒य॒न्तु॒।
अधिमन्त्रम् (VC)
- मन्त्रोक्ता
- अथर्वा
- त्रिष्टुप्
- विजय प्रार्थना सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
सब सम्पत्तियों के लिये प्रयत्न का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (वसवः) प्राणियों के बसानेवाले वा प्रकाशमान, श्रेष्ठ देवता [अर्थात्] (इन्द्रः) परमेश्वर वा सूर्य, (पूषा) पुष्टि करनेवाली पृथिवी, (वरुणः) मेघ, (मित्रः) वायु और (अग्निः) आग, (अस्मिन्) इस पुरुष में [मुझमें] (वसु) धन को (धारयन्तु) धारण करें। (आदित्याः) प्रकाशवाले [बड़े विद्वान् शूरवीर पुरुष] (उत च) और भी (विश्वे) सब (देवाः) व्यवहार जाननेहारे महात्मा (इमम्) इसको [मुझको] (उत्तरस्मिन्) अति उत्तम (ज्योतिषि) ज्योति में (धारयन्तु) स्थापित करें ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - चतुर पुरुषार्थी मनुष्य के लिये परमेश्वर और संसार के सब पदार्थ उपकारी होते हैं। अथवा जो सूर्य, भूमि, मेघ, वायु और अग्नि के समान उत्तम गुणवाले और दूसरे शूर वीर विद्वान् लोग (आदित्याः) जो विद्या के लिये और धरती अर्थात् सब जीवों के लिये पुत्र समान सेवा करते हैं और जो सूर्य के समान उत्तम गुणों से प्रकाशमान हैं, वे सब नरभूषण पुरुषार्थी मनुष्य के सदा सहायक और शुभचिन्तक रहते हैं ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १−अस्मिन्। उपासके, मयि, इत्यर्थः। म० ४। वसु। शॄस्वृस्निहित्रप्यसि०। उ० १।१०। इति वस आच्छादने, निवासे दीप्तौ च-उप्रत्ययः। निवासयितृ प्रकाशमानं वा धनम्। वसवः। पूर्ववत्, वस-उ। श्वसोवसीयश्श्रेयसः। पा० ५।४।८०। अत्र वसुशब्दः प्रशस्तवाची। प्राणिनां वासयितारः, प्रकाशमानाः। प्रशस्ता देवाः, इन्द्रादयो मन्त्रोक्ताः। धारयन्तु। धृञ् धारणे चुरादिः। स्थापयन्तु। इन्द्रः। १।२।३। परमेश्वरः। सूर्यः। पूषा। श्वन्नुक्षन्पूषन्०। उ० १।१५९। इति पुष पुष्टौ, पूष वृद्धौ−कनिन् प्रत्ययान्तो निपात्यते। पुष्यति पूषति वा वर्धते धान्यादिभिः, पोषयति वान्नैः प्रजाः। पृथिवीनाम्−निघ० १।१। वरुणः। १।३।३। वृणोति व्रियते वाऽसौ वरुणः। वृष्टिजलम्। मेघः। मित्रः। १।३।२। डुमिञ् प्रक्षेपणे-क्त्र। वायुः। अहरभिमानी देवः−इति सायणः। अग्निः। १।६।२। और्वजाठरवैद्युतादिरूपः प्रकाशः। वह्निः। इमम्। उपासकम्। आदित्याः। अघ्न्यादयश्च। उ० ४।११२। इति आङ्+डुदाञ् दाने, वा दीपी दीप्तौ-यक्। निपातितः। यद्वा। दित्यदित्यादित्यपत्युत्तरपदाण्ण्यः। पा० ४।१।८५। इति अदिति-ण्य-प्रत्ययः, अपत्यार्थे। अदितिः=पृथिवी−निघ० १।१। वाक्-निघ० १।११। अदितिरदीना देवमाता−निरु० ४।२२। अथास्य [आदित्यस्य] कर्म रसादानं रश्मिभिश्च रसधारणं यच्च किंचित् प्रबल्हितमादित्यकमैव तच्चन्द्रमसा वायुना संवत्सरेणेति संस्तवः। निरु० ७।११। आदातारः, ग्रहीतारो गुणानाम्। प्रकाशमानाः। भूमिपुत्राः, देशहितैषिणः। सरस्वतीपुत्राः, विद्वांसः। सूर्यवत् तेजस्विनः। देवाः। १।४।३। दिवु व्यवहारे-अच्। व्यवहारिणः। प्रकाशमानाः। उत्-तरस्मिन्। उत्कृष्टे। ज्योतिषि। द्युतेरिसिन्नादेश्च जः। उ० २।११०। इति द्युत दीप्तौ−इसिन्, दस्य जः। तेजसि, प्रकाशे। धारयन्तु। स्थापयन्तु ॥
०२ अस्य देवाः
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒स्य दे॑वाः प्र॒दिशि॒ ज्योति॑रस्तु॒ सूर्यो॑ अ॒ग्निरु॒त वा॒ हिर॑ण्यम्।
स॒पत्ना॑ अ॒स्मदध॑रे भवन्तूत्त॒मं नाक॒मधि॑ रोहये॒मम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
अ॒स्य दे॑वाः प्र॒दिशि॒ ज्योति॑रस्तु॒ सूर्यो॑ अ॒ग्निरु॒त वा॒ हिर॑ण्यम्।
स॒पत्ना॑ अ॒स्मदध॑रे भवन्तूत्त॒मं नाक॒मधि॑ रोहये॒मम् ॥
०२ अस्य देवाः ...{Loading}...
Whitney
Translation
2.. At his direction (pradiś), O gods, be there light, sun, fire, or
also gold; be his rivals (sapátna) inferior to him; to the highest
firmament (nā́ka) make this man ascend.
Notes
The translation implies in c the obviously called-for emendation of
asmát to asmāt; the comm. first explains it as asmadiyāt puruṣāt,
and then, alternatively, as used for asmāt by Vedic shortening of the
vowel. Ppp. begins with asmin devāḥ pradiśā; and its second half-verse
is quite different: uttareṇa brahmaṇā vi bhāhi kṛṇvāno anyān adharān
sapatnān (d = ii. 29. 3 d).
Griffith
May light, O Gods, be under his dominion, Agni, the Sun, all; that is bright and golden. Prostrate beneath our feet his foes and rivals. Uplift him to the. loftiest cope of heaven.
पदपाठः
अ॒स्य। दे॒वाः॒। प्रऽदिशि॑। ज्योतिः॑। अ॒स्तु॒। सूर्यः॑। अ॒ग्निः। उ॒त। वा॒। हिर॑ण्यम्। स॒ऽपत्नाः॑। अ॒स्मत्। अध॑रे। भ॒व॒न्तु॒। उ॒त्ऽत॒मम्। नाक॑म्। अधि॑। रो॒ह॒य॒। इ॒मम्।
अधिमन्त्रम् (VC)
- मन्त्रोक्ता
- अथर्वा
- त्रिष्टुप्
- विजय प्रार्थना सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
सब सम्पत्तियों के लिये प्रयत्न का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (देवाः) हे व्यवहार जाननेहारे महात्माओ ! (अस्य) इसके [मेरे] (प्रदिशि) शासन में (ज्योतिः) तेज, [अर्थात्] (सूर्यः) सूर्य, (अग्निः) अग्नि, (उत वा) और भी (हिरण्यम्) सुवर्ण (अस्तु) होवे। (सपत्नाः) सब वैरी (अस्मत्) हमसे (अधरे) नीचे (भवन्तु) रहें। (उत्तमम्) अति ऊँचे (नाकम्) सुख में (एनम्) इसको [मुझको] (अधि) ऊपर (रोहय=०-यत) तुम चढ़ाओ ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - प्रकाशवाले, सूर्य अग्नि की और सुवर्ण आदि की विद्याएँ, अथवा सूर्य, अग्नि और सुवर्ण के समान प्रकाशवाले लोग, पुरुषार्थी मनुष्य के अधिकार में रहें और वह यथायोग्य शासन करके सर्वोत्तम सुख भोगे ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २−अस्य। उपासकस्य। देवाः। म० १। हे प्रकाशमया व्यवहारिणो वा। प्रदिशि। सम्पदादिभ्यः क्विप्। वा० पा० ३।३।९४। प्रपूर्वात् दिश दाने, आज्ञापने-क्विप्। प्रदेशने, शासने, आज्ञायाम्। ज्योतिः। म० १। तेजः, प्रकाशः। सूर्यः। १।३।५। सरणशीलः, प्रेरकः। ग्रहविशेषः। अग्निः। म० १। दावानलजाठरवैद्युतादिरूपः पावकः। हिरण्यम्। हर्यतिः कान्तिकर्मा−निघ० २।६। हर्यतेः कन्यन् हिर् च। उ० ४।४४। इति हर्य्य गतिकान्त्योः−कन्यन्, हिरादेशः। हर्यते काम्यते तत्। यद्वा, हृञ् हरणे-कन्यन् हिर् च। ह्रियते जनाज्जनं व्यवहारार्थम्, अथवा द्रव्यस्वभावत्वात् नैकत्रास्य स्थितिः। हिरण्यनामसु−निघ० १।२। हर्यतेः प्रेप्साकर्मणः−निरु० २।१०। सुवर्णम्। तेजः। स-पत्नाः। सह+पत् पतने ऐश्ये च-न प्रत्ययः, सहस्य सः। सह पतन्ति यतन्ते एकार्थे, यद्वा, सह पत्यन्ते ईश्वरा भवन्ति। सह पतित्ववन्तः। शत्रवः। अधरे। न+धृञ्-अच्, नञ्समासः, न ध्रियतेऽसौ। नीचाः, हीनाः, अपकृष्टाः। उत्-तमम्। उत्+तमप्, अतिशयेन उत्कृष्टम्। यद्वा, उत्+तमु इच्छायाम्−अच्। भद्रम्, उत्कृष्टम्। नाकम्। कं सुखम् अकं दुःखम्, तन्नास्त्यत्रेति नाकः। नभ्राण्नपान्नवेदानासत्या०। पा० ६।३।७५। इति नञः प्रकृतिभावः। अथवा पिनाकादयश्च। उ० ४।१५। इति णी प्रापणे−आक-प्रत्ययः, टिलोपः। नाक आदित्यो भवति नेता भासां ज्योतिषां प्रणयोऽथ द्यौः कमिति सुखनाम तत्प्रतिषिद्धं प्रतिषिध्यते−निरु० २।१४। स्वर्गम्। सुखम्। आकाशम्। आदित्यलोकम्। अधि। उपरि। रोहय। रुह जन्मनि, प्रादुर्भावे-णिच्-लोट्। एकवचनं बहुवचने। उन्नयत यूयम्। इमम्। उपासकम् ॥
०३ येनेन्द्राय समभरः
विश्वास-प्रस्तुतिः ...{Loading}...
येनेन्द्रा॑य स॒मभ॑रः॒ पयां॑स्युत्त॒मेन॒ ब्रह्म॑णा जातवेदः।
तेन॒ त्वम॑ग्न इ॒ह व॑र्धये॒मं स॑जा॒तानां॒ श्रैष्ठ्य॒ आ धे॑ह्येनम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
येनेन्द्रा॑य स॒मभ॑रः॒ पयां॑स्युत्त॒मेन॒ ब्रह्म॑णा जातवेदः।
तेन॒ त्वम॑ग्न इ॒ह व॑र्धये॒मं स॑जा॒तानां॒ श्रैष्ठ्य॒ आ धे॑ह्येनम् ॥
०३ येनेन्द्राय समभरः ...{Loading}...
Whitney
Translation
- With what highest worship (bráhman), O Jātavedas, thou didst bring
together draughts (páyas) for Indra, therewith, O Agni, do thou
increase this man here; set him in supremacy (śrāíṣṭhya) over his
fellows (sajātá).
Notes
Ppp. reads uttareṇa in b, and its d is rāyas poṣaṁ śrāiṣṭhyam
ā dhehy asmāi. The verse is found also in TS. (iii. 5. 4²), MS. (i. 4.
3), and K. (v. 6). Both TS. and MS. read havíṣā for bráhmanā in
b, and agne tvám utá (for tvám agna ihá) in c; and MS. has
-bharan in a, vardhayā mā́m in c, and mā for enam at the
end; and it inserts mádhye before śrāíṣṭye in d.
Griffith
Through that most mighty prayer, O Jatavedas, wherewith thou. broughtest milk to strengthen Indra, Even therewith exalt this man, O Agni, and give him highest rank among his kinsmen.
पदपाठः
येन॑। इन्द्रा॑य। स॒म्ऽअभ॑रः। पयां॑सि। उ॒त्त॒मेन॑। ब्रह्म॑णा। जा॒त॒ऽवे॒दः॒। तेन॑। त्वम्। अ॒ग्ने॒। इ॒ह। व॒र्ध॒य॒। इ॒मम्। स॒ऽजा॒ताना॑म्। श्रैष्ठ्ये॑। आ। धे॒हि॒। ए॒न॒म्।
अधिमन्त्रम् (VC)
- अग्निः
- अथर्वा
- त्रिष्टुप्
- विजय प्रार्थना सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
सब सम्पत्तियों के लिये प्रयत्न का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (जातवेदः) हे विज्ञानयुक्त, परमेश्वर ! तूने (येन उत्तमेन ब्रह्मणा) जिस उत्तम वेदविज्ञान से (इन्द्राय) पुरुषार्थी जीव के लिये (पयांसि) दुग्धादि रसों को (समभरः) भर रक्खा है। (तेन) उसी से (अग्ने) हे ज्ञानस्वरूप परमेश्वर ! (त्वम्) तू (इह) यहाँ पर (इमम्) इसे (मुझे) (वर्धय) वृद्धियुक्त कर, (सजातानाम्) तुल्य जन्मवाले पुरुषों में (श्रैष्ठ्ये) श्रेष्ठ पद पर (एनम्) इसको [मुझको] (आ) यथाविधि (धेहि) स्थापित कर ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - परमेश्वर पुरुषार्थियों को सदा पुष्ट और आनन्दित करता है। मनुष्य को प्रयत्न करके अपनी श्रेष्ठता और प्रतिष्ठा बढ़ानी चाहिये ॥३॥ (अग्नि) शब्द ईश्वरवाची है। इस में यह प्रमाण है−मनु १२।१२३। एतमेके वदन्त्यग्निं मनुमन्ये प्रजापतिम्। इन्द्रमेकेऽपरे प्राणमपरे ब्रह्म शाश्वतम् ॥१॥ इसको कोई अग्नि, दूसरे मनु और प्रजापति, कोई इन्द्र, दूसरे प्राण और नित्य ब्रह्म कहते हैं ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३−येन। ब्रह्मणा। इन्द्राय। १।२।३। जीवाय, पुरुषार्थिने जीवाय। सम्-अभरः। डुभृञ् भरणे, पोषणे−लङि सिप्। सम्यग् भृतवानसि पोषितवानसि। पयांसि। १।४।१। दुग्धानि, दुग्धधृतादिपदार्थान्। उत्-तमेन। म० २। अतिश्रेष्ठेन। ब्रह्मणा। १।८।४। वेदज्ञानेन। जात-वेदः। १।७।२। हे जातप्रज्ञान, परमेश्वर। तेन। ब्रह्मणा। अग्ने। हे ज्ञानस्वरूप परमेश्वर ! इह। अत्र, अस्मिन् जन्मनि। वर्धय। वृधु-णिच्। समर्धय। इमम्। उपासकं, माम्। स-जातानाम्। समान+जनी प्रादुर्भावे-क्त। जनसनखनां सञ्झलोः। पा० ६।४।४२। इति आत्त्वम्। समानस्य छन्दस्यमूर्ध०। पा० ६।३।८४। इति समासे समानस्य सभावः। समानजन्मनां स्वकुटुम्बिनां मध्ये। श्रैष्ठ्ये। गुणवचनब्राह्मणादिभ्यः कर्मणि च। पा० ५।१।१२४। इति श्रेष्ठ-ष्यञ्। श्रेष्ठत्वे, प्रधानत्वे। आ। समन्तात्−यथाविधि। धेहि। डुधाञ् धारणपोषणयोः-लोट्। धारय, स्थापय। एनम्। उपासकम् ॥
०४ ऐषां यज्ञमुत
विश्वास-प्रस्तुतिः ...{Loading}...
ऐषां॑ य॒ज्ञमु॒त वर्चो॑ ददे॒ऽहं रा॒यस्पोष॑मु॒त चि॒त्तान्य॑ग्ने।
स॒पत्ना॑ अ॒स्मदध॑रे भवन्तूत्त॒मं नाक॒मधि॑ रोहये॒मम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
ऐषां॑ य॒ज्ञमु॒त वर्चो॑ ददे॒ऽहं रा॒यस्पोष॑मु॒त चि॒त्तान्य॑ग्ने।
स॒पत्ना॑ अ॒स्मदध॑रे भवन्तूत्त॒मं नाक॒मधि॑ रोहये॒मम् ॥
०४ ऐषां यज्ञमुत ...{Loading}...
Whitney
Translation
- I take to myself their sacrifice and splendor (várcas), their
abundance of wealth and their intents (cittá), O Agni; be his rivals
inferior to him; to the highest firmament make this man ascend.
Notes
The second half-verse is the same with 2 c, d above, and the
translation makes the same emendation as there. Doubtless vittā́ni
‘acquisitions’ should be read for cittā́ni in b; the comm. glosses
with buddhim. The text is defaced in Ppp.; but in d can be read
uttama devā jyotiṣi dhatutama (?) ⌊meaning, presumably, dadhātana⌋.
Griffith
I have assumed their sacrifice, O Agni, their hopes, their glory,. and their riches’ fulness. Prostrate beneath our feet his foes and rivals. Uplift him to the- loftiest cope of heaven.
पदपाठः
आ। ए॒षा॒म्। य॒ज्ञम्। उ॒त। वर्चः॑। द॒दे॒। अ॒हम्। रा॒यः। पोष॑म्। उ॒त। चि॒त्तानि॑। अ॒ग्ने॒। स॒ऽपत्नाः॑। अ॒स्मत्। अध॑रे। भ॒व॒न्तु॒। उ॒त्ऽत॒मम्। नाक॑म्। अधि॑। रो॒ह॒य॒। इ॒मम्।
अधिमन्त्रम् (VC)
- अग्निः
- अथर्वा
- त्रिष्टुप्
- विजय प्रार्थना सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
सब सम्पत्तियों के लिये प्रयत्न का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (अग्ने) हे परमेश्वर ! (एषाम्) इनके [अपने लोगों] के दिये (यज्ञम्) सत्कार, (उत) और (वर्चः) तेज, (रायः) धन की (पोषम्) बढ़ती (उत) और (चित्तानि) मानसिक बलों को (अहम्) मैं (आददे) ग्रहण करता हूँ। (सपत्नाः) वैरी लोग (अस्मत्) हमसे (अधरे) नीचे (भवन्तु) होवें, (उत्तमम्) अति ऊँचे (नाकम्) सुख में (एनम्) इसको [मुझे] (अधि) ऊपर (रोहय) चढ़ा ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - बुद्धिमान् नीतिनिपुण पुरुष अपने पक्षवालों के किये हुए उपकार और सत्कार को सधन्यवाद स्वीकार करे और विपक्षियों को नीचा दिखा कर अपनी प्रतिष्ठा बढ़ावे ॥४॥ इस मन्त्र का उत्तरार्ध मन्त्र २ का उत्तरार्ध है ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ४−एषाम्। स्वपुरुषाणाम्। यज्ञम्। यजयाचयतविच्छप्रच्छरक्षो नङ्। पा० ३।३।९०। इति यज देवार्चादानसङ्गतिकरणेषु-नङ्। पूजाम्, कीर्तिम्। वर्चः। सर्वधातुभ्योऽसुन्। उ० ४।१८९। इति वर्च दीप्तौ−असुन्। नित्त्वाद् आद्युदात्तः। वर्चः। अन्ननाम−निघं० २।७। रूपम्। तेजः। आ-ददे। आङ् पूर्वात् डुदाञ् ग्रहणे-लट्। अहं गृह्णामि, स्वीकरोमि। रायः। रातेर्डैः। उ० २।६६। इति रा दाने डै प्रत्ययः, रै। धनस्य। पोषम्। पुष पुष्टौ−घञ्। पोषणं वर्धनं समृद्धिम्। रायस्पोषम्। षष्ठ्याः पतिपुत्र०। पा० ८।३।५३। इति विसर्गस्य सः। चित्तानि। चित ज्ञाने-क्त। मनांसि, मानसबलानि। अग्ने म० ३। हे परमेश्वर। सपत्ना………..इमम्। व्याख्यातम् २ ॥