००७ यातुधाननाशनम् ...{Loading}...
Whitney subject
- To Agni: for the discovеrу of sorcerers.
VH anukramaṇī
यातुधाननाशनम्।
१-७ चातनः। अग्निः (जातवेदाः), ३ अग्नीन्द्रौ। अनुष्टुप्, ५ त्रिष्टुप्।
Whitney anukramaṇī
[Cãtana.—saptarcam. ãnuṣṭubham: 5. triṣṭubh.]
Whitney
Comment
This hymn and the follоwing occur in Pāipp. iv., where the length of this one is more in place than here among the hymns of four verses. Both, with eight other hymns (mostly attributed by the Anukr. to Cātana as author), are called by Kāuś. (8. 25) cātanāni ’expellers,’ and are used in a few places for exorcism and such purposes.
Translations
Translated: Weber, iv. 398; Ludwig, p. 523; Griffith, i. 9; Bloomfield, 64, 237.—Cf. Bergaigne-Henry, Manuel, p. 131; also Whitney, Festgruss an Roth, p. 94 f.
Griffith
To Indra and Agni, for the detection and destruction of evil spirits
०१ स्तुवानमग्न आ
विश्वास-प्रस्तुतिः ...{Loading}...
स्तु॑वा॒नम॑ग्न॒ आ व॑ह यातु॒धानं॑ किमी॒दिन॑म्।
त्वं हि दे॑व वन्दि॒तो ह॒न्ता दस्यो॑र्ब॒भूवि॑थ ॥
मूलम् ...{Loading}...
मूलम् (VS)
स्तु॑वा॒नम॑ग्न॒ आ व॑ह यातु॒धानं॑ किमी॒दिन॑म्।
त्वं हि दे॑व वन्दि॒तो ह॒न्ता दस्यो॑र्ब॒भूवि॑थ ॥
०१ स्तुवानमग्न आ ...{Loading}...
Whitney
Translation
- Bring hither, O Agni, the sorcerer (yātudhā́па), the kimīdín,
speaking out (stu); for thou, O god, being revered, hast become slayer
of the barbarian (dásyu).
Notes
Stu is shown by its use also in 8. 1, 2 to have here the virtual
meaning ‘confess’ ⌊’naming, í.e. confessing himself’; cf. laudare,
‘praise,’ but also ’name,’ ‘mention’⌋. The comm. does not see this, but
stolidly renders it ‘praise,’ making the first line mean “bring the god
who praises my oblation or else who is praised by us, and make the
yātudhā́na etc. go away”! He is never weary, when kimīdin occurs, of
repeating Yāska’s (6. 11) silly etymology from kim idānīm ‘what now?’
Ppp. reads for a stuvānaṣṭānaya, and, for c, d, tvaḿ hi devāṁ
stuto hantā tasyo ’ta bahūvyathā.
Griffith
Bring the Kimidin hither, bring the Yatudhana self-declared For Agni, God, thou, lauded, hast become the Dasyu’s slaughterer.
पदपाठः
स्तु॒वा॒नम्। अ॒ग्ने॒। आ। व॒ह॒। या॒तु॒धान॑म्। कि॒मी॒दिन॑म्। त्वम्। हि। दे॒व॒। व॒न्दि॒तः। ह॒न्ता। दस्योः॑। व॒भूवि॑थ।
अधिमन्त्रम् (VC)
- अग्निः
- चातनः
- अनुष्टुप्
- यातुधाननाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
सेनापति के लक्षण।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (अग्ने) हे अग्ने ! [अग्निसमान प्रतापी] (स्तुवानम्) [तेरी] स्तुति करते हुए (यातुधानम्) पीडा देनेहारे (किमीदिनम्) यह क्या, यह क्या हो रहा है, ऐसा कहनेवाले लुतरे को (आवह) ले आ। (हि) क्योंकि (देव) हे राजन् (त्वम्) तू (वन्दितः) स्तुति को प्राप्त करके (दस्योः) चोर वा डाकू का (हन्ता) हनन कर्ता (बभूविथ) हुआ था ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जब अग्नि के समान तेजस्वी और यशस्वी राजा दुःखदायी लुतरों [चुग़लख़ोरों] और डाकुओं और चोरों को आधीन करता है, तो शत्रु लोग उसके बल और प्रताप की प्रशंसा करते हैं और राज्य में शान्ति फैलती है ॥१॥ (किमीदिन्) शब्द का अर्थ भगवान् यास्क ने अब क्या हो रहा है वा यह क्या यह क्या हो रहा है, ऐसा कहते हुए छली, सूचक वा चुग़लख़ोर का किया है, निरु० ६।११ ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १−स्तुवानम्। ष्टुञ् स्तुतौ−लटः शानच्। अचि श्नुधातुभ्रुवां०। पा० ६।४।७७। इति उवङ्। त्वां प्रशंसन्तं स्तुवन्तम्। अग्ने। १।६।२। अग्निशब्दो यास्केन बहुविधं व्याख्यातः, निरु० ७।१४। हे वह्ने, हे पावक, हे अग्निवत् तेजस्विन् सेनापते ! आ-वह। आनय। यातु-धानम्−कृवापाजिमि०। उ०। १।१। इति यत ताडने-उण्। यातुं पीडां दधाति ददाति। डुधाञ् धारणपोषणदानेषु−युच्। पीडाप्रदं राक्षसम्। किमीदिनम्। किम्+इदानीम् वा किम्+इदम्-इनि। किमीदिने किमिदानीमिति चरते किमिदं किमिदमिति वा पिशुनाय चरते−निरु० ६।११। इति यास्कवचनात् किमिदानीं वर्तते किमिदं वर्तते−इति एवमन्वेषमाणः किमिदी, पिशुनः। साधुजनवैरिणं, सदा विरुद्धबुद्धिं, पिशुनम्। हि। यस्मात्। अवश्यम्। देव। १।४।३। हे द्योतमान ! राजन् ! वन्दितः। वदि स्तुत्यभिवादयोः−क्त। स्तुतः। नमस्कृतः। हन्ता। हन−तृच्। हननकर्ता, घातयिता। दस्योः। यजिमनिशुन्धिदसिजनिभ्यो युच्। उ० ३।२०। इति दसु उपक्षये−युच्। दस्यति परस्वान् नाशयतीति। चौरस्य। शत्रोः। बभूविथ। भू सत्तायां प्राप्तौ च−लिट् मध्यमैकवचनम्। त्वं भवसि स्म ॥
०२ आज्यस्य परमेष्ठिञ्जातवेदस्तनूवशिन्
विश्वास-प्रस्तुतिः ...{Loading}...
आज्य॑स्य परमेष्ठि॒ञ्जात॑वेद॒स्तनू॑वशिन्।
अग्ने॑ तौ॒लस्य॒ प्राशा॑न यातु॒धाना॒न्वि ला॑पय ॥
मूलम् ...{Loading}...
मूलम् (VS)
आज्य॑स्य परमेष्ठि॒ञ्जात॑वेद॒स्तनू॑वशिन्।
अग्ने॑ तौ॒लस्य॒ प्राशा॑न यातु॒धाना॒न्वि ला॑पय ॥
०२ आज्यस्य परमेष्ठिञ्जातवेदस्तनूवशिन् ...{Loading}...
Whitney
Translation
- O most exalted one (parameṣṭhín), Jātavedas, self-controller, Agni,
partake of (prа-аś) the sacrificial butter, of the sesame oil (?);
make the sorcerers cry out.
Notes
The translation ‘sesame oil’ follows our text, tāilásya; but the
reading of all the mss., which SPP. follows, is tāulásya, and Ppp. has
tūlasya. The comm. explains the word as meaning “situated in the
sacrificial ladle,” from tulā ‘balance,’ used for ‘spoon,’ because by
the latter the butter is measured out—or, he adds, it signifies simply
avadīyamāna ‘cut off’ (in the technical sense), since the root tul
means unmāne ⌊‘mete out’⌋. Ppp. further reads in c, d prāśānaṁ
yātudhānād vilāpayaḥ. The comm. first takes vi lāpaya from root lī,
and makes it equal vināśaya! but he adds further a derivation from vi
lap ⌊‘make ’em squeal,’ as we should say⌋. At end of a, the
saṁhitā-mss., as usual, are divided between -ṣṭhin and -ṣṭhiṅ;
SPP. chooses the former ⌊cf. Prāt. íí. 11⌋. Ppp. has vaśim in b.
Griffith
O Jatavedas, Lord Supreme, controller of our bodies, taste The butter, Agni, taste the oil: make thou the Yatudhanas mourn.
पदपाठः
आज्य॑स्य। प॒र॒मे॒स्थि॒न्। जात॑वेदः। तनू॑वशिन्। अग्ने॑। तौ॒लस्य॑। म। अ॒शा॒न॒। या॒तु॒धाना॑न्। वि। ला॒प॒य॒।
अधिमन्त्रम् (VC)
- अग्निः
- चातनः
- अनुष्टुप्
- यातुधाननाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
सेनापति के लक्षण।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (परमेष्ठिन्) हे बड़े ऊँचे पदवाले ! (जातवेदः) हे ज्ञान वा धन के देनेवाले ! (तनूवशिन्) शरीरों को वश में रखने हारे ! (अग्ने) अग्नि, राजन् ! तू (तौलस्य) तोल से पाये हुए (आज्यस्य) घृत का (प्र-अशान) भोजन कर। और (यातुधानान्) दुःखदायी राक्षसों से (विलापय) विलाप करा ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जैसे अग्नि स्रुवादि के तौल व परिमाण से दिये हुए घृतादि हवन सामग्री को पाकर प्रज्वलित होता है, वैसे ही प्रतापी राजा प्रजा का दिया हुआ कर लेकर दुष्टों को दण्ड देता है, उससे प्रजा सदा आनन्दयुक्त रहती है ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २−आज्यस्य। आङ्+अञ्ज मिश्रणे गतौ-क्यप्, न लोपः। कर्मणि षष्ठी, आ अज्यते शरीरेण। आज्यं, घृतम्। परमे-स्थिन्। परमे कित्। उ० ४।१०। इति परमे+ष्ठा गतिनिवृत्तौ−इनि, स च कित्। हलन्तात् सप्तम्याः संज्ञायाम्। पा० ६।३।९। इत्यलुक्। स्थास्थिन्स्पृणाम्। वा० पा० ८।३।९७। इति षत्वम्। परमे उत्तमे पदे तिष्ठतीति परमेष्ठी। हे उच्चपदस्थ राजन्। जात-वेदः। गतिकारकोपपदयोः पूर्वपदप्रकृतिस्वरत्वं च। उ० ४।२२७। इति जात+विद ज्ञाने, वा विद्लृ लाभे-असुन्। जातं प्रादुर्भूतं वेदो ज्ञानं धनं वा यस्मात् स जातवेदाः। जातवेदाः कस्माज् जातानि वेद जातानि वैनं विदुर्जाते जाते विद्यत इति वा जातवित्तो वा जातधनो जातविद्यो वा जातप्रज्ञानो वा−इति निरु० ७।१९। हे जातधन, हे जातप्रज्ञान। तनू−वशिन्। वशोऽस्त्यस्य−इनि। हे तनूनां अस्माकं शरीराणां वशयितः। अग्ने। मं० १। हे अग्निवत् तेजस्विन्। तौलस्य। तुल उन्माने−घञ्। तोल्यते उन्मीयते स्रुवादिना इति तोलम्। तोल-अण्। कर्मणि षष्ठी। तौलम्। तोलेन परिमाणेन कृतम्। प्र+अशान। अश भोजने-लोट्। हलः श्नः शानज् झौ। पा० ३।१।८३। इति श्नाप्रत्ययस्य शानच्। हौ परतः। अतो हेः। पा० ६।४।१०५। इति हेर्लुक्। त्वं भोजनं कुरु। भक्षय। यातु-धानान्। मं० १। पीडाप्रदान् राक्षसान्। वि+लापय। हेतुमति च। पा० ३।१।२६। इति वि विकृतम्। लप भाषे-णिच्-लोट्। विलापेन दुःखवचनेन युक्तान् कुरु ॥
०३ वि लपन्तु
विश्वास-प्रस्तुतिः ...{Loading}...
वि ल॑पन्तु यातु॒धाना॑ अ॒त्त्रिणो॒ ये कि॑मी॒दिनः॑।
अथे॒दम॑ग्ने नो ह॒विरिन्द्र॑श्च॒ प्रति॑ हर्यतम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
वि ल॑पन्तु यातु॒धाना॑ अ॒त्त्रिणो॒ ये कि॑मी॒दिनः॑।
अथे॒दम॑ग्ने नो ह॒विरिन्द्र॑श्च॒ प्रति॑ हर्यतम् ॥
०३ वि लपन्तु ...{Loading}...
Whitney
Translation
- Let the sorcerers cry out (ví-lap), let the devouring kimīdíns;
then do you, O Agni together with Indra, welcome this our oblation.
Notes
Ppp. combines, as often, -dhānā ’tri-, in a-b; and it reads
yathā for atha in c, and at the end haryatām. SPP. reads
everywhere attrín, the theoretically correct form, but never found in
the mss.
Griffith
Let Yatudhanas mourn, let all greedy Kimidins weep and wail: And, Agni, Indra, may ye both accept this sacrifice of ours.
पदपाठः
वि। ल॒प॒न्तु॒। या॒तु॒धानाः॑। अ॒त्त्रिणः॑। ये। कि॒मी॒दिनः॑। अथ॑। इ॒दम्। अ॒ग्नेः॒। नः॒। ह॒विः। इन्द्रः॑। च॒। प्रति॑। ह॒र्य॒त॒म्।
अधिमन्त्रम् (VC)
- अग्नीन्द्रः
- चातनः
- अनुष्टुप्
- यातुधाननाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
सेनापति के लक्षण।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (ये) जो (यातुधानाः) पीडा देनेहारे, (अत्त्त्रिणः) पेट भरनेवाले (किमीदिनः) यह क्या यह क्या, ऐसा करनेवाले लुतरे [हैं] [वे] (विलपन्तु) विलाप करें। (अथ) और (अग्ने) हे अग्नि (च) और (इन्द्रः) हे वायु, तुम दोनों (इदम्) इस (हविः) होम सामग्री को (प्रति हर्यतम्) अङ्गीकार करो ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जैसे अग्नि, वायु के साथ हवनसामग्री से प्रचण्ड होकर दुर्गन्धादि दोषों का नाश करती है, वैसे ही अग्नि के समान तेजस्वी और वायु के समान वेगवान् महाप्रतापी राजा से दुःखदायी, स्वार्थी, बतबने लोग अपने किये का दण्ड पाकर विलाप करते हैं, तब उसके राज्य में शान्ति होती है ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३−विलपन्तु। लप कथने-लोट्। विकृतं लपनं परिवेदनं कुर्वन्तु। यातु-धानाः। मं०−१। पीडाप्रदाः, राक्षसाः। अत्त्त्रिणः। अदेस्त्रिनिश्च। उ० ४।६८। इति अद भक्षणे-त्रिनि। अदनशीलाः, उदरपोषकाः। किमीदिनः। मं० १। विरुद्धबुद्धयः, पिशुनाः। अथ। अनन्तरम् अपि च। इदम्। प्रस्तुतमुपस्थितम्। अग्ने। मं० १। अग्निवत् तेजस्विन् राजन्। हविः। १।४।३। दानम्। हव्यं द्रव्यम्। आह्वानम्। इन्द्रः। १।२।३। परमैश्वर्यवान्। वायुः। वायुवद् वेगवान् राजा। प्रति+हर्यतम्। हर्य गतिकान्त्योः-लोट्। युवां कामयेथां, स्वीकुरुतम् ॥
०४ अग्निः पूर्व
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒ग्निः पूर्व॒ आ र॑भतां॒ प्रेन्द्रो॑ नुदतु बाहु॒मान्।
ब्रवी॑तु॒ सर्वो॑ यातु॒मान॒यम॒स्मीत्येत्य॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
अ॒ग्निः पूर्व॒ आ र॑भतां॒ प्रेन्द्रो॑ नुदतु बाहु॒मान्।
ब्रवी॑तु॒ सर्वो॑ यातु॒मान॒यम॒स्मीत्येत्य॑ ॥
०४ अग्निः पूर्व ...{Loading}...
Whitney
Translation
- Let Agni first take hold; let Indra, having arms, push forth; let
everyone that has a demon, coming, say “here am I.”
Notes
Yātumant ‘having a familiar demon (yātu) is the equivalent of
yātudhāna ‘sorcerer,’ lit’ly ‘holding a demon.’ Ppp. has for a, b
agniṣ purastād ā yachatu pratha indro nudadas vāhumā; and for d,
ayam asmāi tedyā.
Griffith
May Agni seize upon them first, may strong-armed Indra drive them forth: Let every wicked sorcerer come hither and say, Here am I.
पदपाठः
अ॒ग्निः। पूर्वः॑। आ। र॒भ॒ता॒म्। प्र। इन्द्रः॑। नु॒द॒तु॒। बा॒हु॒मान्। ब्रवी॑तु। सर्वः॑। या॒तु॒मान्। अ॒यम्। अ॒स्मि॒। इति॑। आ॒ऽइत्य।
अधिमन्त्रम् (VC)
- अग्निः
- चातनः
- अनुष्टुप्
- यातुधाननाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
सेनापति के लक्षण।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (पूर्वः) मुखिया (अग्निः) अग्निरूप राजा (आरभताम्) [शत्रुओं] को पकड़ लेवे, (बाहुमान्) प्रबल भुजावाला (इन्द्रः) वायुरूप सेनापति (प्रनुदतु) निकाल देवे। (सर्वः) एक-एक (यातुमान्) दुःखदायी राक्षस (एत्य) आकर (अयम् अस्मि) यह मैं हूँ−(इति) ऐसा (ब्रवीतु) कहे ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जब अग्नि के समान तेजस्वी और वायु के समान वेगवान् महाप्रतापी राजा उपद्रवियों को पकड़ता और देश से निकालता है, तब उपद्रवी लोग अपना-अपना नाम लेकर उस राजा के शरणागत होते हैं ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ४−अग्निः। मं० १। अग्निवत् तेजस्वी राजा। पूर्वः। पूर्व निमन्त्रणे निवासे वा-अच्। पुरोगामी, मुख्यः। आरभताम्। रभ राभस्ये=उपक्रमे। आङ् पूर्वकात् रभ स्पर्शे-लोट्। स्पृशतु। निगृह्णातु। इन्द्रः। १।२।३। वायुः, वायुवद् वेगवान् राजा। प्र+नुदतु। णुद प्रेरणे तुदादित्वात् शः। प्रेरयतु। अपसारयतु। बाहुमान्। तदस्यास्त्यस्मिन्निति मतुप्। पा० ५।२।९४। भूमनिन्दाप्रशंसासु नित्ययोगेऽतिशायने। संसर्गेऽस्तिविवक्षायां भवन्ति मतुबादयः ॥१॥ कारिका ॥ इति बाहुशब्दात् प्रशंसायां मतुप्। प्रबलभुजः। महाबली। ब्रवीतु। ब्रूञ्-लोट्। कथयतु। सर्वः। निखिलः। यातु-मान्। कृवापा० उ० १।१। इति यत ताडने-उण्। ततो मतुप् पूर्ववत् निन्दायाम्। यातवो यातना विद्यन्तेऽस्मिन् स यातुमान् पीडावान्, महापीडाकारी। अयम्। एतन्नामकोऽहम्। इति। एवम्। आ इत्य। समासेऽनञ्पूर्वे क्त्वो ल्यप्। पा० ७।१।३७। इति आङ्+इण् गतौ-इति क्त्वाप्रत्ययस्य ल्यबादेशः। ह्रस्वस्य पिति कृति०। पा० ६।१।७१। इति तुक् आगमः। आगत्य ॥
०५ पश्याम ते
विश्वास-प्रस्तुतिः ...{Loading}...
पश्या॑म ते वी॒र्यं॑ जातवेदः॒ प्र णो॑ ब्रूहि यातु॒धाना॑न्नृचक्षः।
त्वया॒ सर्वे॒ परि॑तप्ताः पु॒रस्ता॒त्त आ य॑न्तु प्रब्रुवा॒णा उपे॒दम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
पश्या॑म ते वी॒र्यं॑ जातवेदः॒ प्र णो॑ ब्रूहि यातु॒धाना॑न्नृचक्षः।
त्वया॒ सर्वे॒ परि॑तप्ताः पु॒रस्ता॒त्त आ य॑न्तु प्रब्रुवा॒णा उपे॒दम् ॥
०५ पश्याम ते ...{Loading}...
Whitney
Translation
- We would fain see thy heroism (vīryà), O Jātavedas; proclaim to
us the sorcerers, O men-watcher; let them all, burnt about by thee in
front, come to this place, proclaiming themselves.
Notes
Ppp. reads in a vīryā; in c, -taptaṣ; in d, yāntu. The
change of meter makes the verse suspicious as original part of the hymn;
but the presence of all the verses in Ppp., in the same order, puts the
intrusion, if it be one, far back.
Griffith
Let us behold thy strength, O Jatavedas. Viewer of men, tell us the Yatudhanas. Burnt by thy heat and making declaration let all approach this sacrifice before thee.
पदपाठः
पश्या॑म। ते॒। वी॒र्यम्। जा॒त॒वे॒दः॒। प्र। नः॒। ब्रू॒हि॒। या॒तु॒धाना॑न्। नृ॒च॒क्षः॒। त्वया॑। सर्वे॑। परि॑तप्ताः। पु॒रस्ता॑त्। ते। आ। य॒न्तु॒। प्र॒ब्रु॒वा॒णाः। उप॑। इ॒दम्।
अधिमन्त्रम् (VC)
- अग्निः
- चातनः
- त्रिष्टुप्
- यातुधाननाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
सेनापति के लक्षण।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (जातवेदः) हे ज्ञान देनेहारे वा बहुत धनवाले राजा ! (ते) तेरे (वीर्यम्) पराक्रम को (पश्याम) हम देखें, (नृचक्षः) हे मनुष्यों के देखने हारे ! (नः) हमें (यातुधानान्) दुःखदायी राक्षसों को (प्रब्रूहि) बता दे। (त्वया) तुझसे (परितप्ताः) जलाये हुए (सर्वे) वह सब (प्रब्रुवाणाः) जय बोलते हुए (पुरस्तात्) [तेरे] आगे (इदम्) इस स्थान में (उप आ यन्तु) चले आवें ॥५॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - राजा को योग्य है कि अपने राज्य में विद्याप्रचार करे, सब प्रजा पर दृष्टि रक्खे और उपद्रवियों को अपने आधीन सर्वथा रक्खे कि वह लोग उसकी आज्ञा को सर्वदा मानते रहें ॥५॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ५−पश्याम। दृशिर् प्रेक्षणे-लोट्। पाघ्राध्मास्था०। पा० ७।३।७८। इति शपि पश्यादेशः। अवलोकयाम। वीर्यम्। वीरस्य भावः, वीर-यत्। यद्वा, वीरे साधुः। तत्र साधुः। पा० ४।४।९८। इति यत्। तित् स्वरितम्। पा० ६।१।१८५। इति स्वरितः। पराक्रमम्, सामर्थ्यम्। जात-वेदः। मं० २। हे जातप्रज्ञान। नः। अकथितं च। पा० १।४।५१। इति। कर्मत्वम्। अस्मान् प्रति। प्र+ब्रूहि। ब्रूञ् व्यक्तायां वाचि लोट्, द्विकर्मकः। प्रकथय। यातुधानान्। मं० १। पीडाप्रदान् राक्षसान्। नृचक्षः। चष्टिः पश्यतिकर्मा। निघं० ३।११। चक्षिङ् व्यक्तायां वाचि-असुन्, नॄन् मनुष्यान् चष्टे पश्यतीति नृचक्षाः। हे मनुष्याणां द्रष्टः, अथवा उपदेशक। त्वया। अग्निना, अग्निवत् तेजस्विना। परि-तप्ताः। सम्यग् दग्धाः। पुरस्तात्। अग्ने। ते। प्रसिद्धाः। आ+यन्तु। आगच्छन्तु प्र-ब्रुवाणाः। ब्रूञ्-शानच्। प्रकथयन्तः, जयं प्रलपन्तः। इदम्। दृश्यमानं स्थानम् ॥
०६ आ रभस्व
विश्वास-प्रस्तुतिः ...{Loading}...
आ र॑भस्व जातवेदो॒ ऽस्माकार्था॑य जज्ञिषे।
दू॒तो नो॑ अग्ने भू॒त्वा या॑तु॒धाना॒न्वि ला॑पय ॥
मूलम् ...{Loading}...
मूलम् (VS)
आ र॑भस्व जातवेदो॒ ऽस्माकार्था॑य जज्ञिषे।
दू॒तो नो॑ अग्ने भू॒त्वा या॑तु॒धाना॒न्वि ला॑पय ॥
०६ आ रभस्व ...{Loading}...
Whitney
Translation
- Take hold, O Jātavedas; thou wast born for our purpose; becoming our
messenger, O Agni, make the sorcerers cry out.
Notes
The comm. this time, utterly regardless of the obvious connection with
vi lapantu in 2 d, and of the general sense of the hymn, glosses
vi lāpaya only with vināśaya. Ppp. has a totally different text: ā
rabhasva brāhmaṇā jātavedo hṛdi kāmāya randhaya: dūto na agnir ut tiṣṭha
yātudhānān ihā “naya.
Griffith
O Jatavedas, seize, on them: for our advantage art thou born: Agni, be thou our messenger and make the Yatudhanas wail.
पदपाठः
आ। र॒भ॒स्व॒। जा॒त॒ऽवे॒दः। अ॒स्माकं॑। अर्था॑य। ज॒ज्ञि॒षे॒। दू॒तः। नः॒। अ॒ग्ने॒। भू॒त्वा। या॒तु॒ऽधाना॑न्। वि। ला॒प॒य॒।
अधिमन्त्रम् (VC)
- अग्निः
- चातनः
- अनुष्टुप्
- यातुधाननाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
सेनापति के लक्षण।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (जातवेदः) हे ज्ञान वा धन देनेवाले राजन् ! (आरभस्व) वैरियों को पकड़ ले, (अस्माक) हमारे (अर्थाय) प्रयोजन के लिये (जज्ञिषे) तू उत्पन्न हुआ है। (अग्ने) हे अग्ने [सेनापते] (नः) हमारा (दूतः) दूत (भूत्वा) होकर (यातुधानान्) दुःखदायियों से (विलापय) विलाप करा ॥६॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - (दूत) का अर्थ शीघ्रगामी और सन्तापकारी है, जैसे दूत शीघ्र चल कर संदेश पहुँचाता है, वैसे ही बिजुलीरूप अग्नि शरीरों में प्रविष्ट होकर वेग उत्पन्न करता है अथवा काष्ठ आदि को जलाता है, इसी प्रकार अग्नि के समान तेजस्वी और प्रतापी राजा अपनी प्रजा की दशा को जान कर यथोचित न्याय करता और दुष्टों को दण्ड देता है ॥६॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ६−आ+रभस्व। मं० ४। आङ्+रभ स्पर्शे-लोट्। निगृहाण। जातवेदः। मं० २। जातप्रज्ञान ! अस्माक। अन्त्यलोपश्छान्दसः। अस्माकम्। अर्थाय। अर्थ याचने-घञ्। प्रयोजनाय, धनाय। जज्ञिषे। जनी प्रादुर्भावे लिट्, त्वं जातवानसि। दूतः। दुतनिभ्यां दीर्घश्च। उ० ३।९०। इति दु गतौ-क्त। यद्वा टुदु उपतापे-क्त दीर्घश्च। दवति गच्छति दुनोत्युपतापयतीति दूतः। वार्त्ताहरः, सन्देशहरः। संतापकः। अग्निः। अग्ने। अग्निवत् तेजस्विन् राजन्। यातु-धानान्। म० १। पीडाप्रदान्। विलापय। म० २। विलापयुक्तान् कुरु, रोदय ॥
०७ त्वमग्ने यातुधानानुपबद्धाँ
विश्वास-प्रस्तुतिः ...{Loading}...
त्वम॑ग्ने यातु॒धाना॒नुप॑बद्धाँ इ॒हा व॑ह।
अथै॑षा॒मिन्द्रो॒ वज्रे॒णापि॑ शी॒र्षाणि॑ वृश्चतु ॥
मूलम् ...{Loading}...
मूलम् (VS)
त्वम॑ग्ने यातु॒धाना॒नुप॑बद्धाँ इ॒हा व॑ह।
अथै॑षा॒मिन्द्रो॒ वज्रे॒णापि॑ शी॒र्षाणि॑ वृश्चतु ॥
०७ त्वमग्ने यातुधानानुपबद्धाँ ...{Loading}...
Whitney
Translation
- Do thou, O Agni, bring hither the sorcerers bound; then let Indra
with his thunderbolt crush in (api-vraśc) their heads.
Notes
Api vraśc (used almost always of the head) is perhaps more nearly ‘cut
open’; Ppp. reads apa śīrṣā vṛścatu. In b, úpa baddhā́ṅ would be
a more acceptable reading. The Prāt. (ii. 27) quotes upabaddhāṅ as the
first instance in the text of such treatment of final -ān. Our text,
by an error of the printer, reads bájreṇa for váj- in c.
Griffith
O Agni, bring thou hitherward the Yatudhanas bound and chained. And afterward let Indra tear their heads off with his thunder- bolt.
पदपाठः
त्वम्। अ॒ग्ने॒। या॒तु॒ऽधाना॑न्। उप॑ऽबध्दान्। इ॒ह। आ। व॒ह॒। अथ॑। ए॒षा॒म्। इन्द्रः॑। वज्रे॑ण। अपि॑। शी॒र्षाणि॑। वृ॒श्च॒तु।
अधिमन्त्रम् (VC)
- अग्निः
- चातनः
- अनुष्टुप्
- यातुधाननाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
सेनापति के लक्षण।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (अग्ने) हे अग्नि ! (त्वम्) तू (उप बद्धान्) दृढ़ बाँधे हुए (यातुधानान्) दुःखदायी राक्षसों को (इह) यहाँ पर (आवह) ले आ। (अथ) और (इन्द्रः) वायु (वज्रेण) कुल्हाड़े से (एषाम्) इनके (शीर्षाणि) मस्तकों को (अपि) भी (व्रश्चतु) काट डाले ॥७॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - अग्नि के समान प्रतापी और (इन्द्र) वायु के समान वेगवान् राजा उत्पातियों को कारागार में डाल दे और उनके सिर उड़ा दे ॥ इसी प्रकार सब मनुष्य अध्यात्म विषय में आत्मा को सेनानी, और लोभ, मोह, आदि को शत्रु और गृहस्थिति में गृहपति को सेनापति और विघ्नों को वैरी मान कर योग्य व्यवहार करें ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ७−यातु-धानान्। म० १ पीडाप्रदान्। उप-बद्धान्। बन्ध बन्धने-क्त-दृढबन्धनयुक्तान्। इह। निपातस्य च। पा० ६।३।१३६। इति दीर्घः। अत्र। अथ। च। तदनन्तरम्। एषाम्। यातुधानानाम्। इन्द्रः। १।२।३। वायुः। वायुवद् वेगवान्। परमैश्वर्यवान् ॥ वज्रेण। ऋज्रेन्द्राग्रवज्रविप्र०। उ० २।२८। इति वज गतौ-रन्। कुलिशेन, कुठारेण। अपि। एव अवश्यम्। शीर्षाणि। शीर्षंश्छन्दसि। पा० ६।१।६०। इति शिरःशब्दस्य शीर्षम् आदेशः। शिरांसि, मस्तकानि। वृश्चतु। ओव्रश्चू छेदने, तुदादित्वात् शः। छिनत्तु ॥