००३ मूत्रमोचनम् ...{Loading}...
Whitney subject
- Against obstruction of urine: with a reed.
VH anukramaṇī
मूत्रमोचनम्।
१-९ अथर्वा। १ पर्जन्यः, २ मित्रः, ३ वरुणः, ४ चन्द्रः, ५ सूर्यः, (१-९ मूत्रमोचनम्)। अनुष्टुप्, १-५ पथ्यापङ्क्तिः।
Whitney anukramaṇī
[Atharvan.—navarcam. parjanyamitrādibahudevatyam. ānuṣṭubham: 1-5. pathyāpan̄kti]
Whitney
Comment
Of this hymn, only vss. 7-8 are found in Pāipp. (in xix.), without the refrain. It is doubtless intended at Kāuś. 25. 10, as used in a rite for regulating the flow of urine; vss. 8-9 are specified in 25. 12. The “reed” implies some primitive form of a fistula urinaria, the vastiyantra (one of the nāḍiyantrāṇi) of the later physicians—who, however, do not appear to have made frequent use of it.
Translations
Translated: Weber, iv. 395; Griffith, i. 4; Bloomfield, 10, 235.—Cf. Bergaigne-Henry, Manuel, p. 130.
Griffith
A charm against constipation and suppression of urine
०१ विद्मा शरस्य
विश्वास-प्रस्तुतिः ...{Loading}...
वि॒द्मा श॒रस्य॑ पि॒तरं॑ प॒र्जन्यं॑ श॒तवृ॑ष्ण्यम्।
तेना॑ ते त॒न्वे॑३ शं क॑रं पृथि॒व्यां ते॑ नि॒षेच॑नं ब॒हिष्टे॑ अस्तु॒ बालिति॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
वि॒द्मा श॒रस्य॑ पि॒तरं॑ प॒र्जन्यं॑ श॒तवृ॑ष्ण्यम्।
तेना॑ ते त॒न्वे॑३ शं क॑रं पृथि॒व्यां ते॑ नि॒षेच॑नं ब॒हिष्टे॑ अस्तु॒ बालिति॑ ॥
०१ विद्मा शरस्य ...{Loading}...
Whitney
Translation
- We know the reed’s father, Parjanya of hundredfold virility; with
that will I make weal (śám) for thy body; on the earth [be] thine
outpouring, out of thee, with a splash!
Notes
The last pāda is found also at TS. iii. 3. 10²; bā́l iti, again at
xviii. 2. 22.
Griffith
We know the father of the shaft, Parjanya strong with hundred powers: By this may I bring health unto thy body: let the channels pour their burthen freely as of old.
पदपाठः
वि॒द्म। श॒रस्य॑। पि॒तर॑म्। प॒र्जन्य॑म्। श॒तऽवृ॑ष्ण्यम्। तेन॑। ते॒। त॒न्वे। शम्। क॒र॒म्। पृ॒थि॒व्याम्। ते॒। नि॒ऽसेच॑नम्। ब॒हिः। ते॒। अ॒स्तु। बाल्। इति॑।
अधिमन्त्रम् (VC)
- पर्जन्यः
- अथर्वा
- अनुष्टुप्
- मूत्र मोचन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
शान्ति के लिये उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (शरस्य) शत्रुनाशक [वा बाणधारी] शूर के (पितरम्) रक्षक, पिता, (पर्जन्यम्) सींचनेवाले मेघरूप (शतवृष्ण्यम्) सैकड़ों सामर्थ्यवाले [परमेश्वर] को (विद्म) हम जानते हैं। (तेन) उस [ज्ञान] से (ते) तेरे (तन्वे) शरीर के लिये (शम्) नीरोगता (करम्) मैं करूँ और (पृथिव्याम्) पृथिवी पर (ते) तेरा (निसेचनम्) बहुत सेचन [वृद्धि] होवे और (ते) तेरा (बाल्) बैरी (बहिः) बाहिर (अस्तु) होवे, (इति) वस यही ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जैसे मेघ अन्न आदि उत्पन्न करता है, वैसे ही मेघ के भी मेघ अनन्त शक्तिवाले परमेश्वर को साक्षात् करके जितेन्द्रिय पुरुष (शतवृष्ण्य) सैकड़ों सामर्थ्यवाला होकर अपने शत्रुओं का नाश करता और आत्मबल बढ़ा कर संसार में वृद्धि करता है ॥१॥ इस मन्त्र के पूर्वार्ध के लिये १।२।१। देखो ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १−विद्म, शरस्य, पितरम्, पर्जन्यम्। इति पदानि व्याख्यातानि १।२।१। शतवृष्ण्यम्। वर्षतीति वृषा। कनिन् युवृषितक्षीत्यादिना। उ० १।१५६। इति वृषु सेचने-कनिन्। भवे छन्दसि। पा० ४।४।११०। इति वृषण्यत्। वृष्णि भवं वृष्ण्यं वीर्यं सामर्थ्यम्। बहुसामर्थ्योपेतं परमेश्वरम्। तन्वे। १।१।१। तत्रवत् सिद्धिः स्वरितश्च। शरीराय। शम्। अन्येभ्योऽपि दृश्यन्ते। पा० ३।२।७५। इति शमु उपशमने-विच्। शान्तिम्, स्वास्थ्यम्। सुखम्-निघ० ३।६। करम्। डुकृञ् करणे-लेट्। अहं कुर्याम्। पृथिव्याम्। १।२।२। प्रख्यातायां भूमौ। ते। तव। नि-सेचनम्। नि+षिच सेचने-भावे ल्युट्। आर्द्रीकरणं, वर्धनम्, वृद्धिः। वहिः। वह प्रापणे−इसुन्। बाह्यम् बहिर्देशे। बाल्। बल वधे-क्विप् बलति हिनस्तीति बाल् बलः, असुरः, दैत्यः, वैरी। इति। इण् गतौ-क्तिच्। पर्य्याप्तम् अलम् (इति सर्वकम्) मं० ६-९ ॥
०२ विद्मा शरस्य
विश्वास-प्रस्तुतिः ...{Loading}...
वि॒द्मा श॒रस्य॑ पि॒तरं॑ मि॒त्रं श॒तवृ॑ष्ण्यम्।
तेना॑ ते त॒न्वे॑३ शं क॑रं पृथि॒व्यां ते॑ नि॒षेच॑नं ब॒हिष्टे॑ अस्तु॒ बालिति॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
वि॒द्मा श॒रस्य॑ पि॒तरं॑ मि॒त्रं श॒तवृ॑ष्ण्यम्।
तेना॑ ते त॒न्वे॑३ शं क॑रं पृथि॒व्यां ते॑ नि॒षेच॑नं ब॒हिष्टे॑ अस्तु॒ बालिति॑ ॥
०२ विद्मा शरस्य ...{Loading}...
Whitney
Translation
- We know the reed’s father, Mitra of hundredfold virility; with that
will etc. etc.
Notes
Griffith
We know the father of the shaft, Mitra, the Lord of hundred powers: By this, etc.
पदपाठः
वि॒द्म। श॒रस्य॑। पि॒तर॑म्। मि॒त्रम्। श॒तऽवृ॑ष्ण्यम्। तेन॑। ते॒। त॒न्वे। शम्। क॒र॒म्। पृ॒थि॒व्याम्। ते॒। नि॒ऽसेच॑नम्। ब॒हिः। ते॒। अ॒स्तु॒। बाल्। इति॑।
अधिमन्त्रम् (VC)
- मित्रम्
- अथर्वा
- अनुष्टुप्
- मूत्र मोचन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
शान्ति के लिये उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (शरस्य) शत्रुनाशक शूर [वा बाणधारी] के (पितरम्) रक्षक पिता, (मित्रम्) सबके चलानेवाले [वा स्नेहवान्] वायुरूप (शतवृष्ण्यम्) सैकड़ों सामर्थ्यवाले [परमेश्वर] का (विद्म) हम जानते हैं। तेन उस [ज्ञान] से…… ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जैसे वायु सब प्राणियों के जीवन का आधार है, वैसे ही परमेश्वर वायु का भी प्राण है इत्यादि ॥२॥ सायणभाष्य में (मित्र) शब्द का अर्थ दिन का अभिमानी देवता है ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २−मित्रम्। अमिचिमिशसिभ्यः क्त्रः। उ० ४।१६४। इति डुमिञ् प्रक्षेपणे−क्त्र। मिनोति प्रेरयति वृष्टिं अन्यपदार्थान् चेति मित्रः, यद्वा मिद स्नेहे-त्र। सर्वप्रेरकः। स्नेहवान्। वायुः। वायुवत् उपकारकम्। मित्रशब्दो भगवता यास्केन मध्यस्थानदेवतासु पठितः−निरु० १०।२१-२२। अहरभिमानी देवो मित्रः−इति सायणः। वायुम्। दिनकालम्। शेषं पूर्ववद् योज्यम्, मन्त्रे १ ॥
०३ विद्मा शरस्य
विश्वास-प्रस्तुतिः ...{Loading}...
वि॒द्मा श॒रस्य॑ पि॒तरं॒ वरु॑णं श॒तवृ॑ष्ण्यम्।
तेना॑ ते त॒न्वे॑३ शं क॑रं पृथि॒व्यां ते॑ नि॒षेच॑नं ब॒हिष्टे॑ अस्तु॒ बालिति॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
वि॒द्मा श॒रस्य॑ पि॒तरं॒ वरु॑णं श॒तवृ॑ष्ण्यम्।
तेना॑ ते त॒न्वे॑३ शं क॑रं पृथि॒व्यां ते॑ नि॒षेच॑नं ब॒हिष्टे॑ अस्तु॒ बालिति॑ ॥
०३ विद्मा शरस्य ...{Loading}...
Whitney
Translation
- We know the reed’s father, Varuṇa of etc. etc.
Notes
Griffith
We know the father of the shaft, Varuna, strong with hundred powers: By this, etc.
पदपाठः
वि॒द्म। श॒रस्य॑। पि॒तर॑म्। वरु॑णम्। श॒तऽवृ॑ष्ण्यम्। तेन॑। ते॒। त॒न्वे। शम्। क॒र॒म्। पृ॒थि॒व्याम्। ते॒। नि॒ऽसेच॑नम्। ब॒हिः। ते॒। अ॒स्तु॒। बाल्। इति॑।
अधिमन्त्रम् (VC)
- वरुणः
- अथर्वा
- अनुष्टुप्
- मूत्र मोचन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
शान्ति के लिये उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (शरस्य) शत्रुनाशक [वा बाणधारी] शूर के (पितरम्) रक्षक, पिता, (वरुणम्) लोकों के ढकनेवाले आकाशरूप विस्तीर्ण (शतवृष्ण्यम्) सैकड़ों सामर्थ्यवाले [परमेश्वर] को (विद्म) हम जानते हैं। (तेन) उस [ज्ञान] से…. ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - आकाश में सूर्य भूमि आदि लोक स्थित हैं और परमेश्वर के आधीन आकाश भी है−इत्यादि ॥३॥ (वरुण) मध्यस्थान देवता निरु० १०।३। इससे वृष्टिजल का अर्थ प्रतीत होता है, परन्तु (पर्जन्य) शब्द मं १ में आ चुका है, इससे यहाँ पर वृष्टि का आधार और सबका ढकनेवाला आकाश अर्थ है। सायणभाष्य में रात्रि का अभिमानी देवता अर्थ है ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३−वरुणम्। कृवृदारिभ्य उनन्। उ० ३।५३। इति वृञ् वरणे-उनन्। आवृणोति लोकान्। मध्यस्थानदेवतासु−वरुणो वृणोतीति सतः−निरु० १०।३। लोकानामावरकम्, अन्तरिक्षम् आकाशं वा। वरणो रात्र्यभिमानी देवः−इति सायणः। शेषं पूर्ववद् व्याख्येयम्, मं० १ ॥
०४ विद्मा शरस्य
विश्वास-प्रस्तुतिः ...{Loading}...
वि॒द्मा श॒रस्य॑ पि॒तरं॑ च॒न्द्रं श॒तवृ॑ष्ण्यम्।
तेना॑ ते त॒न्वे॑३ शं क॑रं पृथि॒व्यां ते॑ नि॒षेच॑नं ब॒हिष्टे॑ अस्तु॒ बालिति॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
वि॒द्मा श॒रस्य॑ पि॒तरं॑ च॒न्द्रं श॒तवृ॑ष्ण्यम्।
तेना॑ ते त॒न्वे॑३ शं क॑रं पृथि॒व्यां ते॑ नि॒षेच॑नं ब॒हिष्टे॑ अस्तु॒ बालिति॑ ॥
०४ विद्मा शरस्य ...{Loading}...
Whitney
Translation
- We know the reed’s father, the moon of etc. etc.
Notes
Griffith
We know the father of the shaft, the Moon endowed with hundred powers: By this, etc.
पदपाठः
विद्म। श॒रस्य॑। पि॒तर॑म्। च॒न्द्रम्। श॒तऽवृ॑ष्ण्यम्। तेन॑। ते॒। त॒न्वे। शम्। क॒र॒म्। पृ॒थि॒व्याम्। ते॒। नि॒ऽसेच॑नम्। ब॒हिः। ते॒। अ॒स्तु॒। बाल्। इति॑।
अधिमन्त्रम् (VC)
- चन्द्रः
- अथर्वा
- अनुष्टुप्
- मूत्र मोचन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
शान्ति के लिये उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (शरस्य) शत्रुनाशक (वा बाणधारी) शूर के (पितरम्) रक्षक, पिता (चन्द्रम्) आनन्द देनेवाले, चन्द्रमारूप उपकारी (शतवृष्ण्यम्) सैकड़ों सामर्थ्यवाले [परमेश्वर को] (विद्म) हम जानते हैं। (तेन) उस [ज्ञान] से…. ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - (चन्द्र) आनन्द देनेवाला अर्थात् अपनी किरणों से अन्न आदि औषधों को पुष्ट करके प्राणियों को बल देता है। उस चन्द्रमा का भी आह्लादक वह परमेश्वर है, ऐसा ही मनुष्य को आनन्द देनेवाला होना चाहिये ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ४−चन्द्रम्। स्फायितञ्चीत्यादिना, उ० २।१३। इति चदि आह्लादने-रक्। चन्द्रश्चन्दतेः कान्तिकर्मणः निरु० ११।५। आह्लादकं देवं, हिमांशुम्। इन्दुम्। तद्वत् उपकारकम्। अन्यत्−यथा मं० १ ॥
०५ विद्मा शरस्य
विश्वास-प्रस्तुतिः ...{Loading}...
वि॒द्मा श॒रस्य॑ पि॒तरं॒ सूर्यं॑ श॒तवृ॑ष्ण्यम्।
तेना॑ ते त॒न्वे॑३ शं क॑रं पृथि॒व्यां ते॑ नि॒षेच॑नं ब॒हिष्टे॑ अस्तु॒ बालिति॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
वि॒द्मा श॒रस्य॑ पि॒तरं॒ सूर्यं॑ श॒तवृ॑ष्ण्यम्।
तेना॑ ते त॒न्वे॑३ शं क॑रं पृथि॒व्यां ते॑ नि॒षेच॑नं ब॒हिष्टे॑ अस्तु॒ बालिति॑ ॥
०५ विद्मा शरस्य ...{Loading}...
Whitney
Translation
- We know the reed’s father, the sun of etc. etc.
Notes
Griffith
We know the father of the shaft, the Sun endowed with hundred powers: By this may I bring health unto thy body: let the channels pour their burthen freely as of old.
पदपाठः
वि॒द्म। शरस्य॑। पि॒तर॑म्। सूर्य॑म्। श॒तऽवृ॑ष्ण्यम्। तेन॑। ते॒। त॒न्वे। शम्। क॒र॒म्। पृ॒थि॒व्याम्। ते॒। नि॒ऽसेच॑नम्। ब॒हिः। ते॒। अ॒स्तु॒। बाल्। इति॑।
अधिमन्त्रम् (VC)
- सूर्यः
- अथर्वा
- अनुष्टुप्
- मूत्र मोचन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
शान्ति के लिये उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (शरस्य) शत्रुनाशक [वा बाणधारी] शूर के (पितरम्) रक्षक, पिता (सूर्यम्) चलनेवाले वा चलानेवाले सूर्य समान [उपकारी] (शतवृष्ण्यम्) सैकड़ों सामर्थ्यवाले [परमेश्वर] को (विद्म) हम जानते हैं। (तेन) उस [ज्ञान] से (ते) तेरे (तन्वे) शरीर के लिये (शम्) नीरोगता (करम्) मैं करूँ और (पृथिव्याम्) पृथिवी पर (ते) तेरा (निसेचनम्) बहुत सेचन [वृद्धि] होवे और (ते) तेरा (बाल्) वैरी (बहिः) बाहिर (अस्तु) होवे, (इति) बस यही ॥५॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - (सूर्य) आकाश में वायु से चलता है और लोकों को चलाता और वृष्टि आदि उपकार करता और बड़ा तेजस्वी है। वह परब्रह्म उस सूर्य का भी सूर्य है। उसके उपकारों को जानकर तेजस्वी मनुष्य परस्पर उन्नति करते हैं ॥५॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ५−सूर्यम्। राजसूयसूर्येत्यादिना। पा० ३।१।११४। इति सृ सरणे क्यप्। निपातनाद् ऋकारस्य ऊत्वम्। सरत्याकाशे स सूर्यः। यद्वा, षू प्रेरणे, तुदादिः−क्यप्, रुट् आगमः। सुवति प्रेरयति लोकान् कर्मणि स सूर्यः। यद्वा सु+ईर गतौ कर्मणि क्यपि निपात्यते। वायुना। सुष्ठु ईर्यते प्रेर्य्यते स सूर्यः। सूर्यः सर्त्तेर्वा सुवतेर्वा स्वीर्य्यतेर्वा। इति यास्कः−निरु० १२।१४। आदित्यम्, सूर्यवत् उपकारकम्। शेषम्−व्याख्यातम् मं० १ ॥
०६ यदान्त्रेषु गवीन्योर्यद्वस्तावधि
विश्वास-प्रस्तुतिः ...{Loading}...
यदा॒न्त्रेषु॑ गवी॒न्योर्यद्व॒स्तावधि॒ संश्रु॑तम्।
ए॒वा ते॒ मूत्रं॑ मुच्यतां ब॒हिर्बालिति॑ सर्व॒कम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
यदा॒न्त्रेषु॑ गवी॒न्योर्यद्व॒स्तावधि॒ संश्रु॑तम्।
ए॒वा ते॒ मूत्रं॑ मुच्यतां ब॒हिर्बालिति॑ सर्व॒कम् ॥
०६ यदान्त्रेषु गवीन्योर्यद्वस्तावधि ...{Loading}...
Whitney
Translation
- What in thine entrails, thy (two) groins (? gavīnī́), what in thy
bladder has flowed together—so be thy urine released, out of thee, with
a splash! all of it.
Notes
The comm. reads in b (with two or three of SPP’s mss., which follow
him) saṁśritam. He explains the gavīnyāu as " two vessels (nāḍī)
located in the two sides, affording access to the receptacles of urine."
Griffith
Whate’er hath gathered, as it flowed, in bowels, bladder, or in groins, Thus let the conduit, free from check, pour all its burthen as of old.
पदपाठः
यत्। आ॒न्त्रेषु॑। ग॒वी॒न्योः। यत्। व॒स्तौ। अधि॑। सम्ऽश्रु॑तम्। ए॒व। ते॒। मूत्र॑म्। मु॒च्य॒ता॒म्। ब॒हिः। बाल्। इति॑। स॒र्व॒कम्।
अधिमन्त्रम् (VC)
- मन्त्रोक्ता
- अथर्वा
- पथ्यापङ्क्तिः
- मूत्र मोचन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
शान्ति के लिये उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यत्) जैसे (यत्) कि (आन्त्रेषु) आँतों में और (गवीन्योः) दोनों पार्श्वस्थ नाड़ियों में और (वस्तौ अधि) मूत्राशय के भीतर (संश्रुतम्) एकत्र हुआ [मूत्र छूटता है]। (एव) वैसे ही (ते मूत्रम्) तेरा मूत्र रूप (बाल्) वैरी (बहिः) बाहिर (मुच्यताम्) निकाल दिया जावे (इति सर्वकम्) यही बस है ॥६॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जैसे शरीर में रुका हुआ सारहीन मल विशेष, मूत्र अर्थात् प्रस्राव क्लेश देता है और उस के निकाल देने से चैन मिलता है, वैसे ही मनुष्य आत्मिक, शारीरिक और सामाजिक शत्रुओं के निकाल देने से सुख पाता है ॥६॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: टिप्पणी−सायणभाष्य में (संश्रुतम्) के स्थान में (संश्रितम्) मानकरसमवस्थितम् [ठहरा हुआ] अर्थ किया है ॥ ६−यत्। यथा। आन्त्रेषु। अमत्यनेन, अम गतौ-क्त्र,। अति बन्धने−करणे ष्ट्रन्। उपधादीर्घः। अन्त्रेषु, उदरनाडीविशेषेषु। गवीन्योः। द्रुदक्षिभ्यामिनन्। उ० २।५०। इति गुङ् ध्वनौ-इनन्। ङीष्। छान्दसो दीर्घः। पार्श्वद्वयस्थे नाड्यौ गवीन्यौ इत्युच्यते, तयोः−इति सायणः। वस्तौ। वसेस्तिः। उ० ४।१८०। इति वस आच्छादने−ति प्रत्ययः। वसति मूत्रादिकम्। मूत्राशये। अधि। उपरि, मध्ये। सम्-श्रुतम्। श्रु श्रवणे गतौ च-क्त। सम्यक् श्रुतम्। संगतम्। एव। एवम्, तथा। मूत्रम्। मूत्र प्रस्रावे-घञ्। यद्वा, सिविमुच्योष्टेरू च। उ० ४।१६३। इति मुच त्यागे−ष्ट्रन्, ऊत्वं च। मुच्यते त्यज्यते इति। प्रस्रावः, मेहनम्। सारहीनो मलद्रवः। मुच्यताम्। मुच−कर्मणि लोट्। त्यज्यताम्, निर्गच्छतु। सर्वकम्। अव्ययसर्वनाम्नामकच् प्राक् टेः। पा० ५।३।७१। इति अकच्। सर्वम्। अन्यद् व्याख्यातं मं० १ ॥
०७ प्र ते
विश्वास-प्रस्तुतिः ...{Loading}...
प्र ते॑ भिनद्मि॒ मेह॑नं॒ वर्त्रं॑ वेश॒न्त्या इ॑व।
ए॒वा ते॒ मूत्रं॑ मुच्यतां ब॒हिर्बालिति॑ सर्व॒कम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
प्र ते॑ भिनद्मि॒ मेह॑नं॒ वर्त्रं॑ वेश॒न्त्या इ॑व।
ए॒वा ते॒ मूत्रं॑ मुच्यतां ब॒हिर्बालिति॑ सर्व॒कम् ॥
०७ प्र ते ...{Loading}...
Whitney
Translation
- I split up thy urinator, like the weir of a tank—so be thy etc. etc.
Notes
The comm. (with the same mss. as above) has in b vartam. Ppp.
reads vṛtraṁ veśantyā: yantyaḥ. ⌊‘I pierce or open up thy
urethra’—with a metallic catheter, says the comm.⌋
Griffith
I lay the passage open as one cleaves the dam that bars the lake: Thus let, etc.
पदपाठः
प्र। ते॒। भि॒न॒द्मि॒। मेह॑नम्। वर्त्र॑म्। वे॒श॒न्त्याःऽइ॑व। ए॒व। ते॒। मूत्र॑म्। मु॒च्य॒ता॒म्। ब॒हिः। बाल्। इति॑। स॒र्व॒कम्।
अधिमन्त्रम् (VC)
- मन्त्रोक्ता
- अथर्वा
- पथ्यापङ्क्तिः
- मूत्र मोचन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
शान्ति के लिये उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (ते) तेरे (मेहनम्) मूत्रद्वार को (प्रभिनद्मि) मैं खोले देता हूँ, (इव) जैसे (वेशन्त्याः) झील का पानी (वर्त्रम्) बन्ध को [खोल देता है]। (एव), वैसे ही…. म. ६ ॥७॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जैसे सद्वैद्य लोह शलाका से रोगी के रुके हुए मूत्र को झील के पानी के समान खोलकर निकाल देता है, वैसे ही मनुष्य अपने शत्रु को निकाल देवे ॥७॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ७−प्र+भिनद्मि। भिदिर् विदारणे−लट्। व्यवहिताश्च। पा० १।४।८२। इति उपसर्गस्य व्यवधानम्। विवृणोमि, विवृतं करोमि। मेहनम्। मिह सेचने करणे ल्युट्। मेहति सिञ्चति मूत्रम्। मूत्रमार्गम्। वर्त्रम्। सर्वधातुभ्यः ष्ट्रन्। उ० ४।१५९। वृतु वर्तने-ष्ट्रन्। बन्धम्। वेशन्त्याः। जॄविशिभ्यां झच्। उ० ३।१२६। इति विश प्रवेशे-झच्। झोऽन्तः। पा० ७।१।३। इति झस्य अन्तादेशः, वेशन्तः जलाशयः। भवे छन्दसि। पा० ४।४।११०। इति यत्। वेशन्ते सरोवरे भवा आपः। अन्यत् पूर्ववत् मं० ६ ॥
०८ विषितं ते
विश्वास-प्रस्तुतिः ...{Loading}...
विषि॑तं ते वस्तिबि॒लं स॑मु॒द्रस्यो॑द॒धेरि॑व।
ए॒वा ते॒ मूत्रं॑ मुच्यतां ब॒हिर्बालिति॑ सर्व॒कम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
विषि॑तं ते वस्तिबि॒लं स॑मु॒द्रस्यो॑द॒धेरि॑व।
ए॒वा ते॒ मूत्रं॑ मुच्यतां ब॒हिर्बालिति॑ सर्व॒कम् ॥
०८ विषितं ते ...{Loading}...
Whitney
Translation
- Unfastened [be] thy bladder-orifice, like [that] of a
water-holding sea—so be thy etc. etc.
Notes
Ppp. gives, for b, samudrasyo ’tadhir eva.
Griffith
Now hath the portal been unclosed as, of the sea that holds the flood: Thus let, etc.
पदपाठः
विऽसि॑तम्। ते॒। व॒स्ति॒ऽबि॒लम्। स॒मुद्रस्य॑। उ॒द॒धेःऽइ॑व। ए॒व। ते॒। मूत्र॑म्। मु॒च्य॒ता॒म्। ब॒हिः। वाल्। इति॑। स॒र्व॒कम्।
अधिमन्त्रम् (VC)
- मन्त्रोक्ता
- अथर्वा
- पथ्यापङ्क्तिः
- मूत्र मोचन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
शान्ति के लिये उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (ते) तेरा (वस्तिविलम्) मूत्रमार्ग (विषितम्) खोल दिया गया है, (इव) जैसे (उदधेः) जल से भरे (समुद्रस्य) समुद्र का [मार्ग]। (एव) वैसे ही…। म.६ ॥८॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मन्त्र ७ देखो ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ८−वि-सितम्। वि+षो अन्तकर्मणि−क्त, यद्वा, षिञ् बन्धे-क्त। विमुक्तम् वस्ति-विलम्। मं० १। वस्ति+विल स्तृतौ-क। मूत्रस्य छिद्रं मार्गम्। समुद्रस्य। स्फायितञ्चिवञ्चि०। उ० २।१३। इति सम्+उन्दी क्लेदने-रक् सम्यक् उनत्ति क्लेदयति जलेन जगत् इति समुद्रः। समुद्रः कस्मात् समुद्द्रवन्त्यस्मादापः समभिद्रवन्त्येनमापः सम्मोदन्तेऽस्मिन् भूतानि समुदको भवति समुनत्तीति वा−निरु० २।१०। समुद्रः=अन्तरिक्षम्−निघ० १।३। सागरस्य। उदधेः। कर्मण्यधिकरणे च। पा० ३।३।९३। इति उद वा उदक+डुधाञ् धारणपोषणयोः−कि। उदकपूर्णस्य। अन्यत् पूर्ववत् मं० ६ ॥
०९ यथेषुका परापतदवसृष्टाधि
विश्वास-प्रस्तुतिः ...{Loading}...
यथे॑षु॒का प॒राप॑त॒दव॑सृ॒ष्टाधि॒ धन्व॑नः।
ए॒वा ते॒ मूत्रं॑ मुच्यतां बहि॒र्बालिति॑ सर्व॒कम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
यथे॑षु॒का प॒राप॑त॒दव॑सृ॒ष्टाधि॒ धन्व॑नः।
ए॒वा ते॒ मूत्रं॑ मुच्यतां बहि॒र्बालिति॑ सर्व॒कम् ॥
०९ यथेषुका परापतदवसृष्टाधि ...{Loading}...
Whitney
Translation
- As the arrow flew forth, let loose from the bow—so be thy etc. etc.
Notes
Instead of parā॰ápatat in a, we should expect parā॰pátat, the
equivalent of a present.
It is easy to reduce this hymn to the substance of four verses, the norm
of the book, by striking out vss. 2-5, as plainly secondary variations
of vs. 1, and combining vss. 7-8 (as in Ppp.) into one verse, with
omission of the sense-disturbing refrain.
Griffith
Even as the arrow flies away when loosened from the archer’s bow, Thus let the burthen be discharged from channels that are checked no more.
पदपाठः
यथा॒। इ॒षु॒का। प॒रा॒ऽअप॑तत्। अव॑ऽसृष्टा। अधि॑। धन्व॑नः। ए॒व। ते॒। मूत्र॑म्। मु॒च्य॒ता॒म्। ब॒हिः। बाल्। इति॑। स॒र्व॒कम्। ३.९।
अधिमन्त्रम् (VC)
- मन्त्रोक्ता
- अथर्वा
- पथ्यापङ्क्तिः
- मूत्र मोचन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
शान्ति के लिये उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यथा) जैसे (धन्वनः अधि) धनुष् से (अवसृष्टा) छुटा हुआ (इषुका) बाण (परा-अपतत्) शीघ्र चला गया हो। (एव) वैसे ही (ते) तेरा (मूत्रम्) मूत्ररूप (बाल्) वैरी (बहिः) बाहिर (मुच्यताम्) निकाल दिया जावे (इति सर्वकम्) यह बस है ॥९॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - सरल है, ऊपर के, मन्त्र देखो ॥९॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ९−इषुका। इषुरीषतेर्गतिकर्मणो वधकर्मणो वा। निरु० ९।१८। इति ईष गतौ वधे−उ प्रत्ययः। स्वार्थे-कन्, टाप्। इषुः, वाणः। परा-अपतत्। पत गतौ−लङ्। शीघ्रं दूरे अगच्छत्। अवसृष्टा। सृज−विसर्गे-क्त। विमुक्ता। अधि। पञ्चम्यर्थानुवादी। धन्वनः। कनिन् युवृषितक्षिराजिधन्विद्युप्रतिदिवः। उ० १।१५६। इति धन्व गतौ−कनिन्। धनुषः सकाशात्, चापात्। शेषं पूर्ववत् मं० ६ ॥