००२ रोगोपशमनम्

००२ रोगोपशमनम् ...{Loading}...

Whitney subject
  1. Against injury and disease: with a reed.
VH anukramaṇī

रोगोपशमनम्।
अथर्वा। पर्जन्यः(१,४ पृथिवी, ३ इन्द्रः,(चन्द्रमाश्च))। अनुष्टुप्, ३ त्रिपदा विराण्नाम गायत्री।

Whitney anukramaṇī

[Atharvan.—cāndramasam; pārjanyam. ānuṣṭubham: 3. 3-p. virāṇnāma gāyatrī.]

Whitney

Comment

Vidmā is quoted in Prāt. iii. 16 as the example first occurring in the text of a lengthened final a.

Griffith

A charm against dysentery

०१ विद्मा शरस्य

विश्वास-प्रस्तुतिः ...{Loading}...

वि॒द्मा श॒रस्य॑ पि॒तरं॑ प॒र्जन्यं॒ भूरि॑धायसम्।
वि॒द्मो ष्व॑स्य मा॒तरं॑ पृथि॒वीं भूरि॑वर्पसम् ॥

०१ विद्मा शरस्य ...{Loading}...

Whitney
Translation
  1. We know the reed’s father, Parjanya the much-nourishing; and we know
    well its mother, the earth of many aspects.
Notes

Vidmā is quoted in Prāt. iii. 16 as the example first occurring in the
text of a lengthened final a.

Griffith

We know the father of the shaft, Parjanya, liberal nourisher, Know well his mother: Prithivi, Earth with her manifold designs.

पदपाठः

वि॒द्म। श॒रस्य॑। पि॒तर॑म्। प॒र्जन्य॑म्। भूरि॑ऽधायसम्। वि॒द्मो इति॑। सु। अ॒स्य॒। मा॒तर॑म्। पृ॒थि॒वीम्। भूरि॑ऽवर्पसम्।

अधिमन्त्रम् (VC)
  • चन्द्रमा और पर्जन्य
  • अथर्वा
  • अनुष्टुप्
  • रोग उपशमन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

बुद्धि की वृद्धि के लिये उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (शरस्य) शत्रुनाशक [बाणधारी] शूर पुरुष के (पितरम्) रक्षक, पिता, (पर्जन्यम्) सींचनेवाले मेघरूप (भूरिधायसम्) बहुत प्रकार से पोषण करनेवाले [परमेश्वर] को (विद्म) हम जानते हैं। (अस्य) इस शूर की (मातरम्) माननीया माता, (पृथिवीम्) विख्यात वा विस्तीर्ण पृथिवीरूप (भूरिवर्पसम्) अनेक वस्तुओं से युक्त [ईश्वर] को (सु) भली-भाँति (विद्म उ) हम जानते ही हैं ॥१॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - जैसे मेघ, जल की वर्षा करके और पृथ्वी, अन्न आदि उत्पन्न करके प्राणियों का बड़ा उपकार करती है, वैसे ही वह जगदीश्वर परब्रह्म सब मेघ, पृथ्वी आदि लोक-लोकान्तरों का धारण और पोषण नियमपूर्वक करता है। जितेन्द्रिय शूरवीर विद्वान् पुरुष उस परब्रह्म को अपने पिता के समान रक्षक और माता के समान माननीय और मानकर्त्ता जानकर (भूरिधायाः) अनेक प्रकार से पोषण करनेवाला और (भूरिवर्पाः) अनेक वस्तुओं से युक्त होकर परोपकार में सदा प्रसन्न रहे ॥१॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: १−विद्म। विद ज्ञाने-लट्। अदादित्वात् शपो लुक्। द्व्यचोऽतस्तिङः। पा० ६।१।१३५। इति सांहितिको दीर्घः। वयं जानीमः। शरस्य। शृणाति शत्रून्। ॠदोरप्। पा० ३।३।५७। इति श्रॄ हिंसायाम्-अप्। शत्रुनाशकस्य बाणस्य। अथवा, शरो बाणः तदस्यास्ति। अर्शआदिभ्योऽच्। पा० ५।२।१२७। इति मत्वर्थे अच्। बाणवतः शूरपुरुषस्य। पितरम्। नप्तृनेष्टृत्वष्टृ०। उ० २।९५। इति पा रक्षणे-तृन् वा तृच् निपातनात् साधुः। रक्षकम्। जनकम्। पर्जन्यम्। पर्षति सिञ्चति वृष्टिं करोतीति पर्जन्यः। पर्जन्यः। उ० ३।१०३। इति पृषु सेचने-अन्य प्रत्ययः, षस्य जकारः। पर्जन्यस्तृपेराद्यन्तविपरीतस्य तर्पयिता जन्यः परो जेता वा जनयिता वा प्रार्जयिता वा रसानाम्-निरु० १०।१०। सेचकम्। मेघम्। मेघवद् उपकर्त्तारम्। भूरि-धायसम्। वहिहाधाभ्यश्छन्दसि। उ० ४।२२१। इति भूरि+डुधाञ् धारणपोषणयोः दाने च-असुन्, स च णित्। आतो युक् चिण्कृतोः। पा० ७।३।३३। इति युक्। बहुपदार्थधारयितारं सृष्टेः पोषयितारं परमेश्वरं विद्मो इति। विद्म-उ। वयं जानीम एव। सु। सुष्ठु। अस्य। शरस्य। मातरम्। मान्यते पूज्यते सा माता। नप्तृनेष्टृत्वष्टृ। उ० २।९५। इति मान पूजायाम्-तृन् वा तृच् निपातः। माननीयाम्। जननीम्। पृथिवीम्। १।३०।३। प्रथिम्रदिभ्रस्जां सम्प्रसारणं सलोपश्च। उ० १।२८। इति प्रथ प्रख्याने-कु। वोतो गुणवचनात्। पा० ४।१।४४। इति। पृथु-ङीप्। विस्तीर्णा प्रख्याता वा पृथिवी। अथवा, प्रथते विस्तीर्णा भवतीति पृथिवी। प्रथेः षिवन्षवन्ष्वनः संप्रसारणं च। उ० १।१५०। इति प्रथ ख्यातौ विस्तारे-षिवन्, संप्रसारणं च। षिद्गौरादिभ्यश्च। पा० ४।१।४१। इति ङीप्। भूमिम्। भूमिवद् गुणवन्तम्। भूरिवर्पसम्। ध्रियते स्वीक्रियते तत्। वर्पो रूपम्-निघ० ३।७। वृङ्शीङ्भ्यां रूपस्वाङ्गयोः पुट् च। उ० ४।२०१। इति वृङ् स्वीकरणे−असुन्, पुट् आगमः। भूरीणि बहूनि रूपाणि वस्तूनि यस्मिन् स भूरिवर्पाः। अनेकवस्तुयुक्तं परमेश्वरम् ॥

०२ ज्याके परि

विश्वास-प्रस्तुतिः ...{Loading}...

ज्या॑के॒ परि॑ णो न॒माश्मा॑नं त॒न्वं कृधि।
वी॒डुर्वरी॒यो ऽरा॑ती॒रप॒ द्वेषां॒स्या कृ॑धि ॥

०२ ज्याके परि ...{Loading}...

Whitney
Translation
  1. O bow-string, bend about us; make thyself a stone; being hard, put
    very far away niggards [and] haters.
Notes

A bow-string is, by Kāuś. 14. 13, one of the articles used in the rite.
With b compare ii. 13. 4 b. Pāda d is RV. iii. 16. 5 d.
‘Niggard’ is taken as conventional rendering of árāti. The comm. reads
vīḻus, RV.-wise.

Griffith

Do thou, O Bowstring, bend thyself around us: make my body stone. Firm in thy strength drive far away malignities and hateful things.

पदपाठः

ज्याके। परि॑। नः॒। न॒म॒। अश्मा॑नम्। त॒न्वम्। कृ॒धि॒। वी॒डुः। वरी॑यः। अरा॑तीः। अप॑। द्वेषां॑सि। आ। कृ॒धि॒।

अधिमन्त्रम् (VC)
  • चन्द्रमा और पर्जन्य
  • अथर्वा
  • अनुष्टुप्
  • रोग उपशमन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

बुद्धि की वृद्धि के लिये उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - [हे इन्द्र] (ज्याके) जय के लिये (नः) हमको (परि) सर्वथा (नम) तू झुका, (तन्वम्) [हमारे] शरीर को (अश्मानम्) पत्थर सा [सुदृढ़] (कृधि) बना दे। (वीडुः) तू दृढ़ होकर (अरातीः) विरोधों और (द्वेषांसि) द्वेषों को (अप=अपहृत्य) हटाकर (वरीयः) बहुत दूर (आकृधि) कर दे ॥२॥ अथवा, (ज्याके) दोनों जय के साधनों [मेघ और भूमि] को (नः परि) हमारी ओर (नम) तू झुका। यह अर्थ प्रयुक्त करो ॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - परमेश्वर में पूर्ण विश्वास करके मनुष्य आत्मबल और शरीरबल प्राप्त करें और सब विरोधों को मिटावें। सायणाचार्य ने अर्थ किया है कि (ज्याके) हे कुत्सित चिल्ला ! (नः) हमको (परि) छोड़ कर (नम) झुक। हमारी समझ में वह असंगत है, संपूर्ण सूक्त का देवता इन्द्र है ॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: २−ज्याके। ज्या जयतेर्वा जिनातेर्वा प्रजावयतीषूनिति वा−निरु० ९।१७ ॥ खजेराकः। उ० ४।१३। इति जि जये-आकप्रत्ययः। निपात्यते च। सप्तम्यधिकरणे च। पा० २।३।३६। अत्र। निमित्तात् कर्मसंयोगे सप्तमी वक्तव्या। वार्तिकम्। इति निमित्ते सप्तमी। जयनिमित्ते=जयार्थम्। यद्वा १।१।३। ज्या-स्वार्थे कन्, टाप् च। जयसाधने [उभे पर्जन्यपृथिव्यौ]−स्त्रियां द्वितीयाद्विवचनम्। परि। परितः सर्वतः। नः। अस्मान्। नम। नमय, प्रह्वीकुरु। अश्मानम्। अशशकिभ्यां छन्दःसि। उ० ४।१४७। इति अशू व्याप्तौ वा अश भोजने−मनिन्। अश्मा मेघनाम−निघ० १।१०। पाषाणं, प्रस्तरवद्, दृढम्। तन्वम्। १।१।१। छन्दसि यण्। उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य। पा० ८।२।४। इति स्वरितः। तनूम्, शरीरम्। कृधि। डुकृञ् करणे−लोट्। कुरु। वीडुः। भृमृशीङ्०। उ० १।७। इति वील संस्तम्भे−उ, लस्य डः। वीलु बलनाम निघ० २।९। वीलयतिश्च व्रीलयतिश्च संस्तम्भकर्माणौ। निरु० ५।१६। वीड्वी दृढा। वरीयः। प्रियस्थिरेत्यादिना। पा० ६।४।१५७। इति उरु−ईयसुन् वरादेशः। क्रियाविशेषणम्। उरुतरं दूरतरम्। अरातीः। न राति ददाति सुखं स अरातिः शत्रुः। क्तिच्क्तौ च संज्ञायाम्। पा० ३।३।१७४। इति रा दाने-क्तिच्, नञ्समासः। सुपां सुलुक्पूर्वसवर्ण०। पा० ७।१।३९। इति पूर्वसवर्णः। अरातीन् शत्रून्। यद्वा क्तिन् प्रत्ययान्ते, शत्रुभावान्, विरोधान्। अप। अपहृत्य। द्वेषांसि। द्विष अप्रीतौ भावे-असुन्। द्वेषान् आ। ईषदर्थे ॥

०३ वृक्षं यद्गावः

विश्वास-प्रस्तुतिः ...{Loading}...

वृ॒क्षं यद्गावः॑ परिषस्वजा॒ना अ॑नुस्फु॒रं श॒रमर्च॑न्त्यृ॒भुम्।
शरु॑म॒स्मद्या॑वय दि॒द्युमि॑न्द्र ॥

०३ वृक्षं यद्गावः ...{Loading}...

Whitney
Translation
  1. When the kine, embracing the tree, sing the quivering dexterous (
    ṛbhú
    ) reed, keep away from us, O Indra, the shaft, the missile.
Notes

That is, apparently (a, b), ‘when the gut-string on the wooden bow
makes the reed-arrow whistle’: cf . RV. vi. 67. 11 c, d. The comm.
explains ṛbhum as uru bhāsamānam (!), and didyum as dyotamānam,
which is probably its etymological sense. ⌊Discussed, Bergaigne, Rel.
vid.
i. 278 n., ii. 182.⌋

Griffith

When, closely clinging round the wood, the bowstring sings triumph to the swift and whizzing arrow, Indra, ward off from us the shaft, the missile.

पदपाठः

वृ॒क्षम्। यत्। गावः॑। प॒रि॒ऽस॒ख॒जा॒नाः। अ॒नु॒ऽस्फु॒रम्। श॒रम्। अर्च॑न्ति। ॠ॒भुम्। शरु॑म्। अ॒स्मत्। य॒व॒य॒। दि॒द्युम्। इ॒न्द्र॒।

अधिमन्त्रम् (VC)
  • चन्द्रमा और पर्जन्य
  • अथर्वा
  • त्रिपदा विराड् गायत्री
  • रोग उपशमन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

बुद्धि की वृद्धि के लिये उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (यत्) जब (वृक्षम्) धनुष से (परि-सस्वजानाः) लिपटी हुयी (गावः) चिल्ले की डोरियाँ (अनुस्फुरम्) फुरती करते हुए (ऋभुम्) विस्तीर्ण ज्योतिवाले अथवा सत्य से प्रकाशमान वा वर्त्तमान, बड़े बुद्धिमान् (शरम्) बाणधारी शूरपुरुष की (अर्चन्ति) स्तुति करें। [तब] (इन्द्र) हे बड़े ऐश्वर्यवाले जगदीश्वर ! [वा हे वायु !] (शरुम्) वाण और (दिद्युम्) वज्र को (अस्मत्) हमसे (यावय) तू अलग रख ॥३॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - जब दोनों ओर से (आध्यात्मिक वा आधिभौतिक) घोर संग्राम होता हो, बुद्धिमान् चतुर सेनापति ऐसा साहस करे कि सब योद्धा लोग उस की बड़ाई करें और वह परमेश्वर का सहारा लेकर और अपने प्राण वायु को साधकर शत्रुओं को निरुत्साह कर दे और जय प्राप्त करके आनन्द भोगे ॥३॥ निरुक्त अध्याय २, खण्ड ६ और ५ के अनुसार (वृक्ष) का अर्थ [धनुष] इस लिये है कि उससे शत्रु छेदा जाता है और (गौ) का नाम चिल्ला इसलिये है कि उससे वाणों को चलाते हैं ॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ३−वृक्षम्। स्नुव्रश्चिकृत्यिषिभ्यः कित्। उ० ३।६६। इति ओव्रश्चू छेदने-क्स प्रत्ययः। वृक्षे वृक्षे धनुषि धनुषि वृक्षो व्रश्चनात्−निरु० २।६। धनुर्दण्डम्। धनुः। यत्। यदा। गावः। गमेर्डोः। उ० २।६७। इति गम्लृ गतौ-डो। ज्यापि गौरुच्यते गव्या चेत् ताद्धितमथ चेन्न गव्या गमयतीषूनिति−निरु० २।५। ज्याः, मौर्व्यः। परि-सस्वजानाः। ष्वञ्ज परिष्वङ्गे, लिटः कानच्, नकारलोपे द्विर्वचनम्। आश्लिष्य धनुष्कोटौ आरोपिताः। अनु-स्फुरम्। स्फुर संचलने-घञर्थे कविधानम्। प्रतिस्फुरणम्, स्फूर्तियुक्तम्। शरम्। मं० १। शत्रुछेदकम्। वाणधारकं शूरम्। अर्चन्ति। पूजयन्तिः, स्तुवन्ति। ऋभुम्। ऋ गतौ−क्विप्। ऋकारः=उरु वा ऋतम्। ऋ+भा दीप्तौ वा भू सत्तायाम्-डु। यद्वा, उरुशब्दस्य ऋतशब्दस्य वा ऋकार आदेशः। ऋभव उरु भान्तीति वर्त्तेन भान्तीति वर्त्तेन भवन्तीति वा−निरु० ११।१५। ऋभुः=मेधावी−निघ० ३।१५। उरुभासनम्, ऋतेन सत्येन भान्तं भवन्तं वा। मेधाविनम्। शरुम्। श्रॄस्वृस्निहि० उ० १।१०। इति श्रॄ हिंसायाम्−उ प्रत्ययः। छेदकं वाणम्। अस्मत्। अस्मत्तः। यवय। यु मिश्रणामिश्रणयोः−णिच्-लोट्। पृथक्कुरु। दिद्युम्। द्युतिगमिजुहोतां द्वे च। वार्त्तिकम्। पा० ३।२।१७८। इति द्युत दीप्तौ−क्विप्। द्योतते उज्ज्वलत्वात्। अथवा दो अवखण्डने-क्विप्। द्यति खण्डयति शत्रून्। पृषोदरादिः। तलोपश्छान्दसः। दिद्युत्, वज्रः, निघ० २।२०। वज्रम्। इन्द्र। ऋज्रेन्द्राग्रवज्र०। उ० २।२८। इति इदि परमैश्वर्ये−रन्। ञ्नित्यादिर्नित्यम्। पा० ६।१।१९७। इति नित्त्वाद् आद्युदात्तत्वे प्राप्ते आमन्त्रितत्वात् सर्वानुदात्तत्वम्। इन्द्रियमिन्द्रलिङ्गमिन्द्रदृष्टमिन्द्रसृष्टमिन्द्रजुष्टमिन्द्रदत्तमिति वा। पा० ५।२।९३। वायुर्वेन्द्रो वान्तरिक्षस्थानः−निरु०।७।५। हे परमैश्वर्यवन्, वायो, हे जीव ॥

०४ यथा द्याम्

विश्वास-प्रस्तुतिः ...{Loading}...

यथा॒ द्यां च॑ पृथि॒वीं चा॒न्तस्तिष्ठ॑ति॒ तेज॑नम्।
ए॒वा रोगं॑ चास्रा॒वं चा॒न्तस्ति॑ष्ठतु॒ मुञ्ज॒ इत् ॥

०४ यथा द्याम् ...{Loading}...

Whitney
Translation
  1. As between both heaven and earth stands the bamboo (? téjana), so
    let the reed-stalk (múñja) stand between both the disease and the flux
    (āsrāvá).
Notes

The verse seems unconnected with the rest of the hymn, but to belong
rather with hymn 3. The comm. glosses tejana with veṇu. For
āsrāva, cf. ii. 3; vi. 44. 2; the comm. explains it here by
mūtrātīsāra ‘difficulty (?) of urinating’ or ‘painful urination’
⌊‘diabetes,’ rather?⌋. Bloomfield understands it to mean “diarrœa,” and
bases upon this questionable interpretation his view of the meaning of
the whole hymn, which he entitles “formula against diarrhœa.”

Griffith

As in its flight the arrow’s point hangs between earth and firmament, So stand this Munja grass between ailment and dysenteric ill!

पदपाठः

यथा॑। द्याम्। च॒। पृ॒थि॒वीम्। च॒। अ॒न्तः। तिष्ठ॑ति। तेज॑नम्। ए॒व। रोग॑म्। च॒। आ॒ऽस्रा॒वम्। च॒। अ॒न्तः। ति॒ष्ठ॒तु॒। मुञ्जः॑। इत्।

अधिमन्त्रम् (VC)
  • चन्द्रमा और पर्जन्य
  • अथर्वा
  • अनुष्टुप्
  • रोग उपशमन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

बुद्धि की वृद्धि के लिये उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (यथा) जैसे (तेजनम्) प्रकाश (द्यां च) सूर्यलोक (च) और (पृथिवीम्) पृथिवीलोक के (अन्तः) बीच में (तिष्ठति) रहता है, (एव) वैसे ही (मुञ्जः) शोधनेवाला परमेश्वर [वा औषध] (इत्) भी (रोगं च) शरीरभङ्ग (च) और (आस्रावम्) रुधिर के बहाव वा घाव के (अन्तः) बीच में (तिष्ठतु) स्थित होवे ॥४॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - जो मनुष्य अपने बाहिरी और भीतरी क्लेशों में (मुञ्ज) हृदयसंशोधक परमेश्वर का स्मरण रखते हैं, वे दुःखों से पार होकर तेजस्वी होते हैं। अथवा जैसे सद्वैद्य (मुञ्ज) संशोधक औषधि से बाहिरी और भीतरी रोग का प्रतीकार करता है, वैसे ही आचार्य विद्याप्रकाश से ब्रह्मचारी के अज्ञान का नाश करता है ॥४॥ सायणभाष्य में (तेजनम्) नपुंसकलिङ्ग को [तेजनः] पुंलिङ्ग मानकर [वेणुः] अर्थात् बाँस अर्थ किया है वह असंगत है ॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ४−यथा। येन प्रकारेण। द्याम्। गमेर्डोः। उ० २।६७। इति बाहुलकात् द्युत दीप्तौ−डो प्रत्ययः। सूर्यलोकम्। पृथिवीम्। मं० २। प्रख्यातां विस्तीर्णां वा भूमिम्। अन्तः। अम गतौ-अरन्, तुडागमः। अन्तरान्तरेण युक्ते। पा० २।३।४। इति छन्दसि मध्यशब्दस्य पर्यायवाचकत्वात् अन्तर् इति शब्देन सह द्वितीया। द्वयोर्मध्ये। तिष्ठति। वर्तते। तेजनम्। नपुंसकम्। तिज तीक्ष्णीकरणे-ल्युट्। तेजः प्रकाशः। एव। निपातस्य च। पा० ६।३।१३६। इति छन्दसि दीर्घम्। एवम्, तथा। रोगम्। पदरुजविशस्पृशो घञ्। पा० ३।३।१६। इति रुज भङ्गे हिंसे च-घञ्। रुजति शरीरम्। शरीरभङ्गम्। आस्रावम्। श्याऽऽद्व्यधास्रु०। पा० ३।१।१४१। इति आङ्+स्रु स्रवणे-ण प्रत्ययः। अचो ञ्णिति। पा० ७।२।११५। इति वृद्धिः। आस्रवम्, रुधिरादिस्रवणम्। आघातम्। मुञ्जः। मुञ्ज्यते मृज्यते अनेन। मुजि मार्जने शोधने-अच्। परमेश्वरः संशोधकः पदार्थो वा। इत्। एव अपि ॥