२२.०१
विश्वास-प्रस्तुतिः
ओम् आसीनं तु हिमवति बृहस्पतिं सुखावहम् । गौतमः परिपृच्छति विनयात् संशितव्रतः ॥
मूलम्
ओम् आसीनं तु हिमवति बृहस्पतिं सुखावहम् । गौतमः परिपृच्छति विनयात् संशितव्रतः ॥
२२.०२
विश्वास-प्रस्तुतिः
कथम् अग्निः परीक्ष्यो ऽयं मन्त्रकर्मणि शोभनः । स्वरूपं ज्ञापय त्वं हि शुभाशुभनिबोधने ॥
मूलम्
कथम् अग्निः परीक्ष्यो ऽयं मन्त्रकर्मणि शोभनः । स्वरूपं ज्ञापय त्वं हि शुभाशुभनिबोधने ॥
२३.०१
विश्वास-प्रस्तुतिः
बृहस्पतिः प्रत्याह तं गौतम् ॥ श्वेतः सुगन्धिः पद्माभो निर्भूमो दुन्दुभिस्वनः । असक्तो ऽमुटितशिखः स्निग्धोत्थायी प्रदक्षिणः ॥
मूलम्
बृहस्पतिः प्रत्याह तं गौतम् ॥ श्वेतः सुगन्धिः पद्माभो निर्भूमो दुन्दुभिस्वनः । असक्तो ऽमुटितशिखः स्निग्धोत्थायी प्रदक्षिणः ॥
२३.०२
विश्वास-प्रस्तुतिः
हूयमानः प्रदीप्तः स्याद् दीप्ततेजाः सुखप्रदः । शान्तिकर्मणि यत्राग्निर् नियतं सिद्धिलक्षणम् ॥
मूलम्
हूयमानः प्रदीप्तः स्याद् दीप्ततेजाः सुखप्रदः । शान्तिकर्मणि यत्राग्निर् नियतं सिद्धिलक्षणम् ॥
२३.०३
विश्वास-प्रस्तुतिः
स्वस्तिका वर्धमाना च श्रीवत्सा च प्रदक्षिणा । ज्वालारूपेण दृश्येत सा वै श्रीः सर्वतोमुखी ॥
मूलम्
स्वस्तिका वर्धमाना च श्रीवत्सा च प्रदक्षिणा । ज्वालारूपेण दृश्येत सा वै श्रीः सर्वतोमुखी ॥
२३.०४
विश्वास-प्रस्तुतिः
यदा होत्र प्रसन्नेन हूयमानो यथा शिखी । घोषम् उत्पादयन् स्निग्धं कल्याणं तद् विनिर्दिशेत् ॥
मूलम्
यदा होत्र प्रसन्नेन हूयमानो यथा शिखी । घोषम् उत्पादयन् स्निग्धं कल्याणं तद् विनिर्दिशेत् ॥
२३.०५
विश्वास-प्रस्तुतिः
दीप्तश् च रत्नसङ्काशः क्षेमो दुन्दुभिवद् घनः । धूमः प्रशस्तो भवति स्वार्थसिद्धिकरो नृणम् ॥
मूलम्
दीप्तश् च रत्नसङ्काशः क्षेमो दुन्दुभिवद् घनः । धूमः प्रशस्तो भवति स्वार्थसिद्धिकरो नृणम् ॥
२४.०१
विश्वास-प्रस्तुतिः
स्निग्धघोषो ऽल्पधूमश् च गौरवर्णो महान् भवेत् । पिण्डितार्चिर् वपुष्मान् वा पावकः सिद्धिकारकः ॥
मूलम्
स्निग्धघोषो ऽल्पधूमश् च गौरवर्णो महान् भवेत् । पिण्डितार्चिर् वपुष्मान् वा पावकः सिद्धिकारकः ॥
२४.०२
विश्वास-प्रस्तुतिः
यदा त्व् अग्निः सर्वदिक्था ज्वालाग्रैः स्पृशते हविः । तदास्य नृपतिः शीघ्रं परराष्ट्रं च मर्दति ॥
मूलम्
यदा त्व् अग्निः सर्वदिक्था ज्वालाग्रैः स्पृशते हविः । तदास्य नृपतिः शीघ्रं परराष्ट्रं च मर्दति ॥
२४.०३
विश्वास-प्रस्तुतिः
तिष्ठन्तं स्थावरं स्निग्धं श्रूयते यत्र गीतकम् । वाचः प्रसन्ना होमेषु मङ्गल्याश् चैव सिद्धये ॥
मूलम्
तिष्ठन्तं स्थावरं स्निग्धं श्रूयते यत्र गीतकम् । वाचः प्रसन्ना होमेषु मङ्गल्याश् चैव सिद्धये ॥
२४.०४
विश्वास-प्रस्तुतिः
कोकिलस्य मायुरस्य भासस्य कुरलस्य च । होमेषु श्रवणं चैव प्रादक्षिण्यं च शस्यते ॥
मूलम्
कोकिलस्य मायुरस्य भासस्य कुरलस्य च । होमेषु श्रवणं चैव प्रादक्षिण्यं च शस्यते ॥
२४.०५
विश्वास-प्रस्तुतिः
शतपत्त्रा रुदन्ती च चाषस्य नन्दनं तथा । रम्भणं चैव धेनूनां हवनेषु प्रशस्यते ॥
मूलम्
शतपत्त्रा रुदन्ती च चाषस्य नन्दनं तथा । रम्भणं चैव धेनूनां हवनेषु प्रशस्यते ॥
२५.०१
विश्वास-प्रस्तुतिः
पद्मवैडूर्यनिकाशा वादित्राणां च निस्वनाः । गावः सवर्णवत्सा च दृष्टा होमे प्रशस्यते ॥
मूलम्
पद्मवैडूर्यनिकाशा वादित्राणां च निस्वनाः । गावः सवर्णवत्सा च दृष्टा होमे प्रशस्यते ॥
२५.०२
विश्वास-प्रस्तुतिः
विकासिपद्मसदृशः प्रसन्नार्चिर् हुताशनः । सुसमानाभिर् अर्चाभिः स्निग्धाभिर् अनुपूर्वशः ॥
मूलम्
विकासिपद्मसदृशः प्रसन्नार्चिर् हुताशनः । सुसमानाभिर् अर्चाभिः स्निग्धाभिर् अनुपूर्वशः ॥
२५.०३
विश्वास-प्रस्तुतिः
गम्भीरं नर्दते यत्र तद् अग्र्यं सिद्धिलक्षणम् । अक्षतान् फलपुष्पाणि वर्धमानम् अपां घटम् ॥
मूलम्
गम्भीरं नर्दते यत्र तद् अग्र्यं सिद्धिलक्षणम् । अक्षतान् फलपुष्पाणि वर्धमानम् अपां घटम् ॥
२५.०४
विश्वास-प्रस्तुतिः
दृष्ट्वा वा यदि वा श्रुत्वा कर्मसिद्धिं समादिशेत् । पीठछत्त्रध्वजनिभा ज्वाला वारणसन्निभाः ॥
मूलम्
दृष्ट्वा वा यदि वा श्रुत्वा कर्मसिद्धिं समादिशेत् । पीठछत्त्रध्वजनिभा ज्वाला वारणसन्निभाः ॥
२५.०५
विश्वास-प्रस्तुतिः
प्रशस्ता उज्ज्वलाश् चैव वज्रकुण्डलसन्निभाः । प्रदक्षिणगतिः श्रीमान् अग्निः कर्तुर् मनोहरः । यस्य स्याद् विजयं कुर्यात् क्षिप्रं नरपतेर् ध्रुवम् ॥
मूलम्
प्रशस्ता उज्ज्वलाश् चैव वज्रकुण्डलसन्निभाः । प्रदक्षिणगतिः श्रीमान् अग्निः कर्तुर् मनोहरः । यस्य स्याद् विजयं कुर्यात् क्षिप्रं नरपतेर् ध्रुवम् ॥
२६.०१
विश्वास-प्रस्तुतिः
भूम्यां मेघाभिवृष्टानां मधुपायससर्पिषाम् । कृष्णवर्त्मा सुगन्धिः स्याज् जयं क्षितिपतेर् वदेत् ॥
मूलम्
भूम्यां मेघाभिवृष्टानां मधुपायससर्पिषाम् । कृष्णवर्त्मा सुगन्धिः स्याज् जयं क्षितिपतेर् वदेत् ॥
२६.०२
विश्वास-प्रस्तुतिः
शङ्खस्वस्तिकरूपाणि चक्ररूपं तथा गदा । शिरोमाला च दृश्येत तद् वै विजयलक्षणम् ॥
मूलम्
शङ्खस्वस्तिकरूपाणि चक्ररूपं तथा गदा । शिरोमाला च दृश्येत तद् वै विजयलक्षणम् ॥
२६.०३
विश्वास-प्रस्तुतिः
घृतवर्णनिभस् त्व् अग्निः स्निग्धघोषो महास्वनः । चित्रभानुः प्रसन्नो वा नियतं सिद्धिलक्षणम् ॥
मूलम्
घृतवर्णनिभस् त्व् अग्निः स्निग्धघोषो महास्वनः । चित्रभानुः प्रसन्नो वा नियतं सिद्धिलक्षणम् ॥
२६.०४
विश्वास-प्रस्तुतिः
मृगपक्षिण आरण्याः प्रविशन्ति यदा पुरम् । ग्राम्या वा त्यक्त्वा नगरम् अरण्यं यान्ति निर्भयाः ॥
मूलम्
मृगपक्षिण आरण्याः प्रविशन्ति यदा पुरम् । ग्राम्या वा त्यक्त्वा नगरम् अरण्यं यान्ति निर्भयाः ॥
२६.०५
विश्वास-प्रस्तुतिः
दिवा रात्रिचरा वापि रात्रौ वापि दिवाचराः । दिवा वा पुरमध्यस्था घोरं वाश्यन्ति निर्भयाः ॥
मूलम्
दिवा रात्रिचरा वापि रात्रौ वापि दिवाचराः । दिवा वा पुरमध्यस्था घोरं वाश्यन्ति निर्भयाः ॥
२७.०१
विश्वास-प्रस्तुतिः
राजद्वारे पुरद्वारे शिवा वाप्य् अशुभं वदेत् । [त्यक्त्वारण्यं च तिष्ठन्ति नगरं मृगपक्षिणः] ॥
मूलम्
राजद्वारे पुरद्वारे शिवा वाप्य् अशुभं वदेत् । [त्यक्त्वारण्यं च तिष्ठन्ति नगरं मृगपक्षिणः] ॥
२७.०२
विश्वास-प्रस्तुतिः
आषाढे श्रावणे वापि शून्यं भवति तत्पुरम् । [त्यक्त्वा सिंहाः सहरिणा मूषिकं सूकरं रुरुम् ॥
मूलम्
आषाढे श्रावणे वापि शून्यं भवति तत्पुरम् । [त्यक्त्वा सिंहाः सहरिणा मूषिकं सूकरं रुरुम् ॥
२७.०३
विश्वास-प्रस्तुतिः
दृष्ट्वा प्रविष्टान् नगरे शून्यं भवति तत्पुरम्] । अभिवाचं वदन्ते च पशव्या मृगपक्षिणः ॥
मूलम्
दृष्ट्वा प्रविष्टान् नगरे शून्यं भवति तत्पुरम्] । अभिवाचं वदन्ते च पशव्या मृगपक्षिणः ॥
२७.०४
विश्वास-प्रस्तुतिः
श्येना गृध्रा बकाः काकाः सर्वे मण्डलचारिणः । वाशन्ते भैरवं यत्र तद् अप्य् आशु विनश्यति ॥
मूलम्
श्येना गृध्रा बकाः काकाः सर्वे मण्डलचारिणः । वाशन्ते भैरवं यत्र तद् अप्य् आशु विनश्यति ॥
२७.०५
विश्वास-प्रस्तुतिः
निशायां बहवः श्वानो रोरुवन्ति यदा तु ते । हन्यमाना न गच्छन्ति तत्र वासो न रोचते ॥
मूलम्
निशायां बहवः श्वानो रोरुवन्ति यदा तु ते । हन्यमाना न गच्छन्ति तत्र वासो न रोचते ॥
२७.०६
विश्वास-प्रस्तुतिः
प्रासादध्वजशालासु प्राकारद्वारतोरणैः । गर्दभऋश्यभासानां पिण्डान् दृष्ट्वा पुरं त्यजेत् ॥
मूलम्
प्रासादध्वजशालासु प्राकारद्वारतोरणैः । गर्दभऋश्यभासानां पिण्डान् दृष्ट्वा पुरं त्यजेत् ॥
२७.०७
विश्वास-प्रस्तुतिः
पूर्वमुखश् च सन्ध्यायाम् अप्रशान्तस्वरो मृगः । ग्रामीणघातं शंसेत् स ग्रामण्यप्रतिचारतः ॥
मूलम्
पूर्वमुखश् च सन्ध्यायाम् अप्रशान्तस्वरो मृगः । ग्रामीणघातं शंसेत् स ग्रामण्यप्रतिचारतः ॥
२७.०८
विश्वास-प्रस्तुतिः
ग्रामद्वारे च वाश्येत वनाद् आगत्य जम्बुकः । तीक्ष्णस्वरेण महता दिष्टो ग्रामवधो हि सः ॥
मूलम्
ग्रामद्वारे च वाश्येत वनाद् आगत्य जम्बुकः । तीक्ष्णस्वरेण महता दिष्टो ग्रामवधो हि सः ॥
२७.०९
विश्वास-प्रस्तुतिः
यद् याति वेश्म कपोतः प्रविशेत विशेषतः । राजवेश्मन्य् उलूको वा तत् त्याज्यम् अचिराद् गृहम् ॥
मूलम्
यद् याति वेश्म कपोतः प्रविशेत विशेषतः । राजवेश्मन्य् उलूको वा तत् त्याज्यम् अचिराद् गृहम् ॥
२७.१०
विश्वास-प्रस्तुतिः
अकस्माद् वेश्मप्राकारे प्रासादे तोरणे ध्वजे । पतन्ति बहवो गृध्राः काकोलूका बकैः सह ॥
मूलम्
अकस्माद् वेश्मप्राकारे प्रासादे तोरणे ध्वजे । पतन्ति बहवो गृध्राः काकोलूका बकैः सह ॥
२८.०१
विश्वास-प्रस्तुतिः
अथाप्य् एतेषु स्थानेषु मधु सञ्जायते यदा । नलिनी चैव वल्मीकः षण्मासैर् म्रियते नृपः ॥
मूलम्
अथाप्य् एतेषु स्थानेषु मधु सञ्जायते यदा । नलिनी चैव वल्मीकः षण्मासैर् म्रियते नृपः ॥
२८.०२
विश्वास-प्रस्तुतिः
मृगः पशुर् वा पक्षी वा सूकरो वापि वाश्यते । यदि चोत्थाय शृणुते स मनुष्यो विनश्यति ॥
मूलम्
मृगः पशुर् वा पक्षी वा सूकरो वापि वाश्यते । यदि चोत्थाय शृणुते स मनुष्यो विनश्यति ॥
२८.०३
विश्वास-प्रस्तुतिः
काकमूषिकमार्जाराञ् श्वपतङ्गान् भयावहान् । अतीव बहुशो दृष्ट्वा दुर्भिक्षेण क्षयं वदेत् ॥
मूलम्
काकमूषिकमार्जाराञ् श्वपतङ्गान् भयावहान् । अतीव बहुशो दृष्ट्वा दुर्भिक्षेण क्षयं वदेत् ॥
२८.०४
विश्वास-प्रस्तुतिः
श्वानः शिवाभिर् वाश्यन्तो भ्रमन्तः पुरमध्यतः । अस्थीनि वा मृतादीनां जनमारभयङ्कराः ॥
मूलम्
श्वानः शिवाभिर् वाश्यन्तो भ्रमन्तः पुरमध्यतः । अस्थीनि वा मृतादीनां जनमारभयङ्कराः ॥
२८.०५
विश्वास-प्रस्तुतिः
काष्ठं वा यदि वा शृङ्गं गृहीत्वा शुनकः स्वयम् । ग्राममध्येन धावन् स्यात् तथैवाहुर् महद् भयम् ॥
मूलम्
काष्ठं वा यदि वा शृङ्गं गृहीत्वा शुनकः स्वयम् । ग्राममध्येन धावन् स्यात् तथैवाहुर् महद् भयम् ॥
२९.०१
विश्वास-प्रस्तुतिः
पुरोहितस् तु कुर्वीत कापोतीं शान्तिम् उत्तमाम् । देवाः कपोत इति च सूक्तं तत्र समादिशेत् ॥
मूलम्
पुरोहितस् तु कुर्वीत कापोतीं शान्तिम् उत्तमाम् । देवाः कपोत इति च सूक्तं तत्र समादिशेत् ॥
२९.०२
विश्वास-प्रस्तुतिः
आवापे व्यतिषङ्गे च उपरिष्टाच् च हूयते । कामिकां दक्षिणां दद्याद् गुरुर् वा येन तुष्यति ॥
मूलम्
आवापे व्यतिषङ्गे च उपरिष्टाच् च हूयते । कामिकां दक्षिणां दद्याद् गुरुर् वा येन तुष्यति ॥
२९.०३
विश्वास-प्रस्तुतिः
देवतार्चाः प्रनृत्यन्ति दीप्यन्ति प्रज्वलन्ति वा । उद्विजन्ति रुदन्ते वा प्रस्विद्यन्ते हसन्ति वा ॥
मूलम्
देवतार्चाः प्रनृत्यन्ति दीप्यन्ति प्रज्वलन्ति वा । उद्विजन्ति रुदन्ते वा प्रस्विद्यन्ते हसन्ति वा ॥
२९.०४
विश्वास-प्रस्तुतिः
उत्तिष्ठन्ति निषीदन्ति प्रधावन्ति पिबन्ति वा । एजन्ति विक्षिपन्ते वा गात्रप्रहरणध्वजान् ॥
मूलम्
उत्तिष्ठन्ति निषीदन्ति प्रधावन्ति पिबन्ति वा । एजन्ति विक्षिपन्ते वा गात्रप्रहरणध्वजान् ॥
२९.०५
विश्वास-प्रस्तुतिः
अवाङ्मुखा वदन्ते वा स्थानात् स्थानं व्रजन्ति वा । वपन्ते वाग्निम् उदकं स्नेहं रक्तं पयो वसाम् ॥
मूलम्
अवाङ्मुखा वदन्ते वा स्थानात् स्थानं व्रजन्ति वा । वपन्ते वाग्निम् उदकं स्नेहं रक्तं पयो वसाम् ॥
३०.०१
विश्वास-प्रस्तुतिः
जल्पन्ति वा निश्वसन्ति विचेष्टन्ते रुदन्ति वा । चित्रं संवीक्ष्यते यत्र गात्रैर् वापि विचेष्टितैः ॥
मूलम्
जल्पन्ति वा निश्वसन्ति विचेष्टन्ते रुदन्ति वा । चित्रं संवीक्ष्यते यत्र गात्रैर् वापि विचेष्टितैः ॥
३०.०२
विश्वास-प्रस्तुतिः
यत्रैते सम्प्रदृश्यन्ते विकाराः सहसोत्थिताः । लिङ्गायतनचैत्येषु तत्र वासो न रोचते ॥
मूलम्
यत्रैते सम्प्रदृश्यन्ते विकाराः सहसोत्थिताः । लिङ्गायतनचैत्येषु तत्र वासो न रोचते ॥
३०.०३
विश्वास-प्रस्तुतिः
राज्ञो वा व्यसनं तत्र स वा देषः प्रलीयते । क्षुच्शस्त्रमरणैर् वापि किं चित् तत्राभिशस्यते ॥
मूलम्
राज्ञो वा व्यसनं तत्र स वा देषः प्रलीयते । क्षुच्शस्त्रमरणैर् वापि किं चित् तत्राभिशस्यते ॥
३०.०४
विश्वास-प्रस्तुतिः
देवतायतनैर् वापि प्रयाताः सुमहोत्सवैः । जपहोमश् च कल्पन्ता सीदतां च समे पथि ॥
मूलम्
देवतायतनैर् वापि प्रयाताः सुमहोत्सवैः । जपहोमश् च कल्पन्ता सीदतां च समे पथि ॥
३०.०५
विश्वास-प्रस्तुतिः
समे पातम् अकस्माच् च उदासीनां तथैव च । दृश्यते तद् विनाशाय राज्ञो जनपदस्य वा ॥
मूलम्
समे पातम् अकस्माच् च उदासीनां तथैव च । दृश्यते तद् विनाशाय राज्ञो जनपदस्य वा ॥
३१.०१
विश्वास-प्रस्तुतिः
यत्र प्रस्थानि भूतानि लिङ्गस्यायतनानि च । तत्र शाम्यन्ति घोराणि जपहोमश् च कल्पते ॥
मूलम्
यत्र प्रस्थानि भूतानि लिङ्गस्यायतनानि च । तत्र शाम्यन्ति घोराणि जपहोमश् च कल्पते ॥
३१.०२
विश्वास-प्रस्तुतिः
प्रसादः पुण्डरीकं वा विशीर्येत पतेत वा । वातवज्रहतो वापि पुरमुख्ये भयं भवेत् ॥
मूलम्
प्रसादः पुण्डरीकं वा विशीर्येत पतेत वा । वातवज्रहतो वापि पुरमुख्ये भयं भवेत् ॥
३१.०३
विश्वास-प्रस्तुतिः
पितामहस्य धर्मेषु यन् निमित्तं द्विजेषु तत् । अश्वक्रान्ताग्नियानेषु यानि तानि पुरोहिते ॥
मूलम्
पितामहस्य धर्मेषु यन् निमित्तं द्विजेषु तत् । अश्वक्रान्ताग्नियानेषु यानि तानि पुरोहिते ॥
३१.०४
विश्वास-प्रस्तुतिः
पशूनां रुद्रजं ज्ञेयं नृपाणां लोकपालजम् । ज्ञेयं माण्डलिकानां च यत् तत् स्कन्दविशाखयोः ॥
मूलम्
पशूनां रुद्रजं ज्ञेयं नृपाणां लोकपालजम् । ज्ञेयं माण्डलिकानां च यत् तत् स्कन्दविशाखयोः ॥
३१.०५
विश्वास-प्रस्तुतिः
लौकिकं वैष्णवं ज्ञेयं वैश्वदेवं च सर्वदा । सेनापतौ गणेशानां गान्धर्वं सचिवेषु च ॥
मूलम्
लौकिकं वैष्णवं ज्ञेयं वैश्वदेवं च सर्वदा । सेनापतौ गणेशानां गान्धर्वं सचिवेषु च ॥
३१.०६
विश्वास-प्रस्तुतिः
देवप्रेष्यं नृपप्रेष्ये देवस्त्रीणां नृपस्त्रियाम् । काश्यपं यन्त्रप्रासादे वास्तोष्पत्यं पुरे स्थितम् ॥
मूलम्
देवप्रेष्यं नृपप्रेष्ये देवस्त्रीणां नृपस्त्रियाम् । काश्यपं यन्त्रप्रासादे वास्तोष्पत्यं पुरे स्थितम् ॥
३१.०७
विश्वास-प्रस्तुतिः
कुमारीषु कुमारीजं कुमारेषु कुमारजम् । यक्षराक्षसनागैश् च यथोक्तैः पानकर्म च ॥
मूलम्
कुमारीषु कुमारीजं कुमारेषु कुमारजम् । यक्षराक्षसनागैश् च यथोक्तैः पानकर्म च ॥
३२.०१
विश्वास-प्रस्तुतिः
अथातः सर्वसर्वसमुच्छयः एकम् अध्यायं व्याख्यास्यामो यथोवाच भगवान् बृहस्पतिः ॥
मूलम्
अथातः सर्वसर्वसमुच्छयः एकम् अध्यायं व्याख्यास्यामो यथोवाच भगवान् बृहस्पतिः ॥
३२.०२
विश्वास-प्रस्तुतिः
यद् द्वादशभिर् अध्यायैर् व्याख्यानं परिकीर्तितम् । तत् समासेन भूयो ऽपि शृणु पर्यायम् आगतम् ॥
मूलम्
यद् द्वादशभिर् अध्यायैर् व्याख्यानं परिकीर्तितम् । तत् समासेन भूयो ऽपि शृणु पर्यायम् आगतम् ॥
३२.०३
विश्वास-प्रस्तुतिः
पराजितो राहुनिपीडितमण्डलो विवर्णः सन्ध्याविकृतो निःप्रभो यदा । अस्तमनं याति दिवाकरः तदाशु विद्यात् सुब्रह्मजनक्षयम् ॥
मूलम्
पराजितो राहुनिपीडितमण्डलो विवर्णः सन्ध्याविकृतो निःप्रभो यदा । अस्तमनं याति दिवाकरः तदाशु विद्यात् सुब्रह्मजनक्षयम् ॥
३२.०४
विश्वास-प्रस्तुतिः
गृहीतो राहुणा सार्धम् उत्तिष्ठति दिवाकरः । तदा धर्मफलं क्षीणं कलिम् आविशते प्रजा ॥
मूलम्
गृहीतो राहुणा सार्धम् उत्तिष्ठति दिवाकरः । तदा धर्मफलं क्षीणं कलिम् आविशते प्रजा ॥
३२.०५
विश्वास-प्रस्तुतिः
अमुक्तो राहुणा सार्धम् उत्तिष्ठति यदा शशी । तदा धर्मफलं क्षीणं कलिम् आविशते प्रजा ॥
मूलम्
अमुक्तो राहुणा सार्धम् उत्तिष्ठति यदा शशी । तदा धर्मफलं क्षीणं कलिम् आविशते प्रजा ॥
३२.०६
विश्वास-प्रस्तुतिः
अमुक्तो राहुणा सार्धम् अस्तं गच्छति चन्द्रमाः । तदा ततो भयं विद्यान् मृत्युम् आविशते प्रजा ॥
मूलम्
अमुक्तो राहुणा सार्धम् अस्तं गच्छति चन्द्रमाः । तदा ततो भयं विद्यान् मृत्युम् आविशते प्रजा ॥
३२.०७
विश्वास-प्रस्तुतिः
अवाद्यमानाः पटहाः प्रवदन्ति मुहुर्मुहुः । शस्त्राणि वाहनानि च ज्वलन्त्य् अशुभदारुणम् ॥
मूलम्
अवाद्यमानाः पटहाः प्रवदन्ति मुहुर्मुहुः । शस्त्राणि वाहनानि च ज्वलन्त्य् अशुभदारुणम् ॥
३२.०८
विश्वास-प्रस्तुतिः
वातप्रकोपो रजसानुविद्धा दिशश् च सन्ध्या च घनानुयाता । द्रक्षन्ति सन्ध्या यदि पञ्चवर्णा भयानि राज्ञः प्रतिवेदयन्ति ॥
मूलम्
वातप्रकोपो रजसानुविद्धा दिशश् च सन्ध्या च घनानुयाता । द्रक्षन्ति सन्ध्या यदि पञ्चवर्णा भयानि राज्ञः प्रतिवेदयन्ति ॥
३२.०९
विश्वास-प्रस्तुतिः
अनभ्रे स्तनते यत्र नभोगुल्म गुल्मायते । क्षिप्रं विद्रवते राष्ट्रं दशवर्षाणि पञ्च च ॥
मूलम्
अनभ्रे स्तनते यत्र नभोगुल्म गुल्मायते । क्षिप्रं विद्रवते राष्ट्रं दशवर्षाणि पञ्च च ॥
३२.१०
विश्वास-प्रस्तुतिः
अनभ्रे पतते विद्युद् दर्शयेद् वाघनोत्थिताम् । अनभ्रे वापि निर्घातः पतितो राजमृत्यवे ॥
मूलम्
अनभ्रे पतते विद्युद् दर्शयेद् वाघनोत्थिताम् । अनभ्रे वापि निर्घातः पतितो राजमृत्यवे ॥
३२.११
विश्वास-प्रस्तुतिः
यद्य् अह्नि वातेषु महेन्द्ररेखा महेन्द्रचापः समुदेति रात्रौ । तदा भयं पार्थिवमण्डलानां वदन्ति शास्त्रार्थविदो द्विजेन्द्राः ॥
मूलम्
यद्य् अह्नि वातेषु महेन्द्ररेखा महेन्द्रचापः समुदेति रात्रौ । तदा भयं पार्थिवमण्डलानां वदन्ति शास्त्रार्थविदो द्विजेन्द्राः ॥
३२.१२
विश्वास-प्रस्तुतिः
निकल्कयुक्तो निशि सेन्द्रचापो विवर्धमानः समुदेति रात्रौ । विशीर्यमाणा पतते तथोल्का तदा भयं पार्थिवमण्डलानाम् ॥
मूलम्
निकल्कयुक्तो निशि सेन्द्रचापो विवर्धमानः समुदेति रात्रौ । विशीर्यमाणा पतते तथोल्का तदा भयं पार्थिवमण्डलानाम् ॥
३२.१३
विश्वास-प्रस्तुतिः
मुञ्चन्ति नागा रुधिरं करैश् च लोमानि दीप्यन्ति तुरङ्गमाणाम् । दीप्यन्ति खड्गानि च खेचराणि चिह्नानि राज्ञः प्रतिवेदयन्ति ॥
मूलम्
मुञ्चन्ति नागा रुधिरं करैश् च लोमानि दीप्यन्ति तुरङ्गमाणाम् । दीप्यन्ति खड्गानि च खेचराणि चिह्नानि राज्ञः प्रतिवेदयन्ति ॥
३२.१४
विश्वास-प्रस्तुतिः
गिरिवरपतनं स्वभूमिचालः प्रतिभयता च तथैव मानुषाणाम् । विकृतजननम् उक्तिम् उग्रवाचा महति भये मृगपक्षिणो वदन्ति ॥
मूलम्
गिरिवरपतनं स्वभूमिचालः प्रतिभयता च तथैव मानुषाणाम् । विकृतजननम् उक्तिम् उग्रवाचा महति भये मृगपक्षिणो वदन्ति ॥
३२.१५
विश्वास-प्रस्तुतिः
छत्त्रे गृहे वासरथे ध्वजे च धूमः समुत्तिष्ठति यस्य चाग्निः । स पार्थिवः क्षीनमनुष्यकोशः प्राप्नोति नाशं च जनक्षयं च ॥
मूलम्
छत्त्रे गृहे वासरथे ध्वजे च धूमः समुत्तिष्ठति यस्य चाग्निः । स पार्थिवः क्षीनमनुष्यकोशः प्राप्नोति नाशं च जनक्षयं च ॥
३२.१६
विश्वास-प्रस्तुतिः
महोर्मिभिः स्वैर् विततैर् जलोघैर् नद्यः स्वकूलाच् च हरन्ति वृक्षान् । यदि प्रतिस्रोतवहास् तदा स्युर् विनाशना देशपरा नृपस्य ॥
मूलम्
महोर्मिभिः स्वैर् विततैर् जलोघैर् नद्यः स्वकूलाच् च हरन्ति वृक्षान् । यदि प्रतिस्रोतवहास् तदा स्युर् विनाशना देशपरा नृपस्य ॥
३२.१७
विश्वास-प्रस्तुतिः
यदा तु घाते च दिवाकरप्रभाः स्वरेणुभिर् वापि विधूमसम्भ्रमाः । न तस्य वासं विषये वदन्ति आहुर् गणानां च विवृद्धिनाशः ॥
मूलम्
यदा तु घाते च दिवाकरप्रभाः स्वरेणुभिर् वापि विधूमसम्भ्रमाः । न तस्य वासं विषये वदन्ति आहुर् गणानां च विवृद्धिनाशः ॥
३२.१८
विश्वास-प्रस्तुतिः
हुताशनस्य् ज्वलनं निरेधं तथा न चैव ज्वलते च सेध्मा । ॥॥॥॥॥ भयानि राज्ञः प्रतिवेदयन्ति ॥
मूलम्
हुताशनस्य् ज्वलनं निरेधं तथा न चैव ज्वलते च सेध्मा । ॥॥॥॥॥ भयानि राज्ञः प्रतिवेदयन्ति ॥
३२.१९
विश्वास-प्रस्तुतिः
शिलोच्चयानां च शिलानिपातः पुरद्रुमाणां च विषाणपातः । चैत्यद्रुमाणां च तथैव पातो भयानि राज्ञः प्रतिवेदयन्ति ॥
मूलम्
शिलोच्चयानां च शिलानिपातः पुरद्रुमाणां च विषाणपातः । चैत्यद्रुमाणां च तथैव पातो भयानि राज्ञः प्रतिवेदयन्ति ॥
३२.२०
विश्वास-प्रस्तुतिः
अचाल्यवत्साः पुरगोपुरेषु भ्रमन्ति गावः कृतरौद्रशब्दाः । मृणालबाद्धाश् च गजा भवन्ति भयानि राज्ञः प्रतिवेदयन्ति ॥
मूलम्
अचाल्यवत्साः पुरगोपुरेषु भ्रमन्ति गावः कृतरौद्रशब्दाः । मृणालबाद्धाश् च गजा भवन्ति भयानि राज्ञः प्रतिवेदयन्ति ॥
३२.२१
विश्वास-प्रस्तुतिः
प्रासादगोपुरमुखाश् च पतन्ति यत्र इन्द्रध्वजोत्थितवनस्पतिवाजिनां च । तेषां वदन्ति पचनानि सुखावहानि सौम्यादि सम्प्रभयता च तथादिशन्ति ॥
मूलम्
प्रासादगोपुरमुखाश् च पतन्ति यत्र इन्द्रध्वजोत्थितवनस्पतिवाजिनां च । तेषां वदन्ति पचनानि सुखावहानि सौम्यादि सम्प्रभयता च तथादिशन्ति ॥
३२.२२
विश्वास-प्रस्तुतिः
ऊर्ध्वं विलोक्य नगरं प्रतिसन्निविष्टाः सूर्योदये खलु रुदन्ति शिवातिरौद्रम् । गृध्राश् च मण्डलसमुत्पतिता भ्रमन्ति प्राप्तं भयं जनपदस्य समादिशन्ति ॥
मूलम्
ऊर्ध्वं विलोक्य नगरं प्रतिसन्निविष्टाः सूर्योदये खलु रुदन्ति शिवातिरौद्रम् । गृध्राश् च मण्डलसमुत्पतिता भ्रमन्ति प्राप्तं भयं जनपदस्य समादिशन्ति ॥
३२.२३
विश्वास-प्रस्तुतिः
दण्डाशनिः पतति यत्र सविस्फुलिङ्गा भूः कम्पते दिनकरस्य भवेत् प्रशान्तिः । चन्ध्रे च यत्र विकृतं च भवेद् अशान्तं मासात् समुद्भवति तत्र भयो ऽतिघोरः ॥
मूलम्
दण्डाशनिः पतति यत्र सविस्फुलिङ्गा भूः कम्पते दिनकरस्य भवेत् प्रशान्तिः । चन्ध्रे च यत्र विकृतं च भवेद् अशान्तं मासात् समुद्भवति तत्र भयो ऽतिघोरः ॥
३२.२४
विश्वास-प्रस्तुतिः
चैत्यद्रुमाणां रुधिरप्रकोपाः कबन्धयानानि भवन्ति यत्र । सन्ध्यासु रक्षो ऽधिपतेर् जनानां प्रभूति राज्ञो ऽतिभये भवन्ति ॥
मूलम्
चैत्यद्रुमाणां रुधिरप्रकोपाः कबन्धयानानि भवन्ति यत्र । सन्ध्यासु रक्षो ऽधिपतेर् जनानां प्रभूति राज्ञो ऽतिभये भवन्ति ॥
३२.२५
विश्वास-प्रस्तुतिः
वृष्टिर् यदा वर्षति रेणुवर्षैस् ततोपरिष्टाद् धरितालवर्षम् । ततः परं वर्षति शैलवर्षं तदा बलं नश्यति पार्थिवस्य ॥
मूलम्
वृष्टिर् यदा वर्षति रेणुवर्षैस् ततोपरिष्टाद् धरितालवर्षम् । ततः परं वर्षति शैलवर्षं तदा बलं नश्यति पार्थिवस्य ॥
३२.२६
विश्वास-प्रस्तुतिः
आरण्यो ग्रामवासी मृगशकुनिगणो ग्रामवासी वनान्ते गृध्राणां सन्निपातो नरपतिभवने गोपुरे वा पुरे वा । यत्र स्यान् मानुषीणां खरकरभमुखानेकरूपा प्रसूतिस् तत्स्थाने जीवितार्थी स्थितिम् अति कुरुते नैव पातैः प्रदुष्टे ॥
मूलम्
आरण्यो ग्रामवासी मृगशकुनिगणो ग्रामवासी वनान्ते गृध्राणां सन्निपातो नरपतिभवने गोपुरे वा पुरे वा । यत्र स्यान् मानुषीणां खरकरभमुखानेकरूपा प्रसूतिस् तत्स्थाने जीवितार्थी स्थितिम् अति कुरुते नैव पातैः प्रदुष्टे ॥
३२.२७
विश्वास-प्रस्तुतिः
प्रयान्ति देवाः सहसायतस्था वनानि वा यत्र पतन्ति भूमौ । स्थानानि मुच्यन्ति नदन्ति के चित् तथा परं शोणितजग्धगात्राः ॥
मूलम्
प्रयान्ति देवाः सहसायतस्था वनानि वा यत्र पतन्ति भूमौ । स्थानानि मुच्यन्ति नदन्ति के चित् तथा परं शोणितजग्धगात्राः ॥
३२.२८
विश्वास-प्रस्तुतिः
उत्पातसङ्घैर् अत्युग्रैः क्षात्रहानिः प्रजायते । लोकानां पीडनं चैव रोगचौराग्निसम्भवम् ॥
मूलम्
उत्पातसङ्घैर् अत्युग्रैः क्षात्रहानिः प्रजायते । लोकानां पीडनं चैव रोगचौराग्निसम्भवम् ॥
३२.२९
विश्वास-प्रस्तुतिः
अग्नीनां सम्प्रदोषाः प्रतिभयजनना दीप्यमाना दिशश् च मध्याह्ने चान्तरिक्षे ग्रहगणखचिता गृध्रसङ्घैः प्रकीर्णाः । निर्घातैः पांसुवर्षैः सततमलिनता भूप्रचालश् च घोरो देवानां चाश्रुपातो नृपतिभयकरा राष्ट्रनाशाय चैते ॥
मूलम्
अग्नीनां सम्प्रदोषाः प्रतिभयजनना दीप्यमाना दिशश् च मध्याह्ने चान्तरिक्षे ग्रहगणखचिता गृध्रसङ्घैः प्रकीर्णाः । निर्घातैः पांसुवर्षैः सततमलिनता भूप्रचालश् च घोरो देवानां चाश्रुपातो नृपतिभयकरा राष्ट्रनाशाय चैते ॥
३२.३०
विश्वास-प्रस्तुतिः
शिवादये यत्र दिवाकरस्य ज्वालाविमुच्य् ऊर्ध्वमुखी प्ररोदिति । समावृता वायसगृध्रसङ्घैस् तदा भयं वेदविदो वदन्ति ॥
मूलम्
शिवादये यत्र दिवाकरस्य ज्वालाविमुच्य् ऊर्ध्वमुखी प्ररोदिति । समावृता वायसगृध्रसङ्घैस् तदा भयं वेदविदो वदन्ति ॥
३२.३१
विश्वास-प्रस्तुतिः
रुदन्ति नागास् तु विमुक्तहस्ता विमुक्तदन्तास् तुरगा रुदन्ति । रुदन्ति नार्यश् च समागमे च तदा भयं स्याच् छ्रुतिलिङ्गमूलम् ॥
मूलम्
रुदन्ति नागास् तु विमुक्तहस्ता विमुक्तदन्तास् तुरगा रुदन्ति । रुदन्ति नार्यश् च समागमे च तदा भयं स्याच् छ्रुतिलिङ्गमूलम् ॥
३२.३२
विश्वास-प्रस्तुतिः
यदा तु वस्त्राणि वरद्रुमाणां प्रकाशवृष्ट्या निपतन्ति मूर्ध्नि । समीक्ष्य पातं च यथार्थदृष्टं भयाय राष्ट्रस्य नृपस्य विद्यात् ॥
मूलम्
यदा तु वस्त्राणि वरद्रुमाणां प्रकाशवृष्ट्या निपतन्ति मूर्ध्नि । समीक्ष्य पातं च यथार्थदृष्टं भयाय राष्ट्रस्य नृपस्य विद्यात् ॥
३२.३३
विश्वास-प्रस्तुतिः
शकटाद्यानि यानानि यदायुक्तानि सञ्चलेत् । तदा जनपदे विद्यान् महाभयम् उपस्थितम् ॥
मूलम्
शकटाद्यानि यानानि यदायुक्तानि सञ्चलेत् । तदा जनपदे विद्यान् महाभयम् उपस्थितम् ॥
३२.३४
विश्वास-प्रस्तुतिः
यथैव नित्यं दृश्यन्ते तथैव समुदाहरेत् । न तस्यातिक्रमः कश् चिद् अकृते शान्तिकर्मणि ॥
मूलम्
यथैव नित्यं दृश्यन्ते तथैव समुदाहरेत् । न तस्यातिक्रमः कश् चिद् अकृते शान्तिकर्मणि ॥
३२.३५
विश्वास-प्रस्तुतिः
क्षयो जनपदस्त्रीणां विद्याद् गजपुरोहिते । जपं होमं च शान्तिं च उत्पातेषु प्रयोजयेत् ॥
मूलम्
क्षयो जनपदस्त्रीणां विद्याद् गजपुरोहिते । जपं होमं च शान्तिं च उत्पातेषु प्रयोजयेत् ॥
३२.३६
विश्वास-प्रस्तुतिः
विशेषेणामृतां कुर्याद् बृहस्पतिवचो यथा । होमं लक्षमितं कुर्याज् जपेद् वा वेदसंहिताम् । दानानि तु हिरण्यानि शान्तिकर्मणि योजयेत् ॥
मूलम्
विशेषेणामृतां कुर्याद् बृहस्पतिवचो यथा । होमं लक्षमितं कुर्याज् जपेद् वा वेदसंहिताम् । दानानि तु हिरण्यानि शान्तिकर्मणि योजयेत् ॥