०१.०१
विश्वास-प्रस्तुतिः
ॐ प्रणम्य विष्टरासीनां ब्रह्माणं कविसत्तमम् । प्रणम्य शिरसा देवं गौतमः पर्यपृच्छत ॥
मूलम्
ॐ प्रणम्य विष्टरासीनां ब्रह्माणं कविसत्तमम् । प्रणम्य शिरसा देवं गौतमः पर्यपृच्छत ॥
०१.०२
विश्वास-प्रस्तुतिः
अद्भुतानि सुरश्रेष्ठ प्रजानाम् अहिताय वै । शमनं च तथा तेषां प्रब्रूहि विनयेन मे ॥
मूलम्
अद्भुतानि सुरश्रेष्ठ प्रजानाम् अहिताय वै । शमनं च तथा तेषां प्रब्रूहि विनयेन मे ॥
०१.०३
विश्वास-प्रस्तुतिः
तस्य तद् वचनं श्रुत्वा ब्रह्मा लोकपितामहः । अब्रवीत् परमः प्रीतः सर्वोत्पातप्रतिक्रियाम् ॥
मूलम्
तस्य तद् वचनं श्रुत्वा ब्रह्मा लोकपितामहः । अब्रवीत् परमः प्रीतः सर्वोत्पातप्रतिक्रियाम् ॥
०१.०४
विश्वास-प्रस्तुतिः
शृणु वत्स यथान्यायं द्वादशाध्यायसङ्ग्रहम् । प्रच्यमानम् अशेषं तं वातवैकृतनोदितम् ॥
मूलम्
शृणु वत्स यथान्यायं द्वादशाध्यायसङ्ग्रहम् । प्रच्यमानम् अशेषं तं वातवैकृतनोदितम् ॥
०१.०५
विश्वास-प्रस्तुतिः
यस्माच् च वायुर् वलवाञ् श्रेष्ठः सर्वाद्भुतोद्भवः । तस्मात् तम् एव प्रथमं प्रवक्ष्यामि यथाविधि ॥
मूलम्
यस्माच् च वायुर् वलवाञ् श्रेष्ठः सर्वाद्भुतोद्भवः । तस्मात् तम् एव प्रथमं प्रवक्ष्यामि यथाविधि ॥
०२.०१
विश्वास-प्रस्तुतिः
यान्ति यानान्य् अयुक्तानि विना नृभिस् तथा । युक्तानि वा न गच्छन्ति नरेन्द्राणां महद् भयम् ॥
मूलम्
यान्ति यानान्य् अयुक्तानि विना नृभिस् तथा । युक्तानि वा न गच्छन्ति नरेन्द्राणां महद् भयम् ॥
०२.०२
विश्वास-प्रस्तुतिः
भेर्यो मृदङ्गाः पटहा वाद्यन्ते वाप्य् अनाहताः । आहताश् च न वाद्यन्ते अचलानि चलन्ति वा ॥
मूलम्
भेर्यो मृदङ्गाः पटहा वाद्यन्ते वाप्य् अनाहताः । आहताश् च न वाद्यन्ते अचलानि चलन्ति वा ॥
०२.०३
विश्वास-प्रस्तुतिः
अरण्ये तूर्यनिर्घोषो यदि श्रूयेत नाभसः । शरीरं व्यथते तत्र यदि वा वेश्मनि श्रुतः ॥
मूलम्
अरण्ये तूर्यनिर्घोषो यदि श्रूयेत नाभसः । शरीरं व्यथते तत्र यदि वा वेश्मनि श्रुतः ॥
०२.०४
विश्वास-प्रस्तुतिः
श्रूयन्ते च महाशब्दा गीतगान्धर्वनिस्वनाः । शरीरं बाध्यते तत्र व्याधिर् वा सुमहान् भवेत् ॥
मूलम्
श्रूयन्ते च महाशब्दा गीतगान्धर्वनिस्वनाः । शरीरं बाध्यते तत्र व्याधिर् वा सुमहान् भवेत् ॥
०२.०५
विश्वास-प्रस्तुतिः
कोष्ठे वा पतते यत्र हस्ताद् दर्वी कदा चन । पतते मुसलं चापि शूर्पं वा धूयते यदि ॥
मूलम्
कोष्ठे वा पतते यत्र हस्ताद् दर्वी कदा चन । पतते मुसलं चापि शूर्पं वा धूयते यदि ॥
०३.०१
विश्वास-प्रस्तुतिः
गोलाङ्गलानां संसर्गो विकारश् चन्द्रसूर्ययोः । नारीं वा धयते नारी जायते तुमुलं भयम् ॥
मूलम्
गोलाङ्गलानां संसर्गो विकारश् चन्द्रसूर्ययोः । नारीं वा धयते नारी जायते तुमुलं भयम् ॥
०३.०२
विश्वास-प्रस्तुतिः
प्रत्याहरन्ति सर्पन्ति स्तम्भप्रासादपादपाः । शयनासनयानानि नियतं नृपतेर् वधः ॥
मूलम्
प्रत्याहरन्ति सर्पन्ति स्तम्भप्रासादपादपाः । शयनासनयानानि नियतं नृपतेर् वधः ॥
०३.०३
विश्वास-प्रस्तुतिः
वाति चाकालिलो वायुर् घोरः शर्करकर्षणः । पातयन् वृक्षवेश्मानि कल्पान्त इव भीषणः ॥
मूलम्
वाति चाकालिलो वायुर् घोरः शर्करकर्षणः । पातयन् वृक्षवेश्मानि कल्पान्त इव भीषणः ॥
०३.०४
विश्वास-प्रस्तुतिः
सप्ताहम् अथ वा पक्षं निबध्नात्य् अतिदारुणम् । त्र्यहाद् यदि न वर्षेत घोरं शस्त्रभयं भवेत् ॥
मूलम्
सप्ताहम् अथ वा पक्षं निबध्नात्य् अतिदारुणम् । त्र्यहाद् यदि न वर्षेत घोरं शस्त्रभयं भवेत् ॥
०३.०५
विश्वास-प्रस्तुतिः
वायव्येष्व् एव नृपतिर् वायुं सप्तभिर् अर्चयेत् । द्वाव् इमाव् इति तिस्रो हि जप्तव्याः प्रयतैर् द्विजैः ॥
मूलम्
वायव्येष्व् एव नृपतिर् वायुं सप्तभिर् अर्चयेत् । द्वाव् इमाव् इति तिस्रो हि जप्तव्याः प्रयतैर् द्विजैः ॥
०४.०१
विश्वास-प्रस्तुतिः
बह्वन्नदक्षिणो होमः कर्तव्यो ऽतिप्रयत्नतः । वायव्याम् एव शान्तौ च वायोः सवितुर् आवपेत् ॥
मूलम्
बह्वन्नदक्षिणो होमः कर्तव्यो ऽतिप्रयत्नतः । वायव्याम् एव शान्तौ च वायोः सवितुर् आवपेत् ॥
०४.०२
विश्वास-प्रस्तुतिः
आदाव् अन्ते च मध्ये च तथैवम् अनुयोजयेत् । गुरवे दक्षिणां दद्याद् वायवीशान्तिसिद्धये ॥
मूलम्
आदाव् अन्ते च मध्ये च तथैवम् अनुयोजयेत् । गुरवे दक्षिणां दद्याद् वायवीशान्तिसिद्धये ॥
०४.०३
विश्वास-प्रस्तुतिः
यमकं जायते पुष्पं फलं वा यमकं यदि । कुमुदोत्पलपद्मानि एकनाले बहून्य् अपि ॥
मूलम्
यमकं जायते पुष्पं फलं वा यमकं यदि । कुमुदोत्पलपद्मानि एकनाले बहून्य् अपि ॥
०४.०४
विश्वास-प्रस्तुतिः
बहुशीर्षा द्विशीर्षा वा तथान्यप्रसवा अपि । यवा वा व्रीहयो वापि स्वामिनो मरणाय ते ॥
मूलम्
बहुशीर्षा द्विशीर्षा वा तथान्यप्रसवा अपि । यवा वा व्रीहयो वापि स्वामिनो मरणाय ते ॥
०४.०५
विश्वास-प्रस्तुतिः
एकवृक्षे च सम्पश्येन् नानात्वं फलपुष्पयोः । व्यत्यासम् अन्यथात्वं वा परचक्रागमो भवेत् ॥
मूलम्
एकवृक्षे च सम्पश्येन् नानात्वं फलपुष्पयोः । व्यत्यासम् अन्यथात्वं वा परचक्रागमो भवेत् ॥
(५) [थे मनुस्च्रिप्त्स् चोन्तैन् नो खण्डिका ड़िवे।]
०६.०१
विश्वास-प्रस्तुतिः
अनृतु फलपुष्पं वा न यथर्तु फलन्ति वा । ओषधीवीरुधो वापि जनमारभयं भवेत् ॥
मूलम्
अनृतु फलपुष्पं वा न यथर्तु फलन्ति वा । ओषधीवीरुधो वापि जनमारभयं भवेत् ॥
०६.०२
विश्वास-प्रस्तुतिः
अथ धान्यविपर्यासे अभद्रं चापि शंसति । तिला वा समतैलाः स्युः सुरातैला भवन्ति वा ॥
मूलम्
अथ धान्यविपर्यासे अभद्रं चापि शंसति । तिला वा समतैलाः स्युः सुरातैला भवन्ति वा ॥
०६.०३
विश्वास-प्रस्तुतिः
अग्राम्यं कारयेत् पुष्पं फलं वा विकृतं नृपः । धान्यानां वैकृते क्षेत्रं सह सस्येन दापयेत् ॥
मूलम्
अग्राम्यं कारयेत् पुष्पं फलं वा विकृतं नृपः । धान्यानां वैकृते क्षेत्रं सह सस्येन दापयेत् ॥
०६.०४
विश्वास-प्रस्तुतिः
सौर्यं चरुं पुष्पफले विकृते पशुम् एव च । क्षैत्रपत्यं च भौमं च निर्वपेत् सस्यवैकृते ॥
मूलम्
सौर्यं चरुं पुष्पफले विकृते पशुम् एव च । क्षैत्रपत्यं च भौमं च निर्वपेत् सस्यवैकृते ॥
०६.०५
विश्वास-प्रस्तुतिः
सौर्यी शान्तिः प्रयोक्तव्या सौर्यैर् मन्त्रैर् यथाविधि । उच्चा पतन्तम् इत्य् ऋग्भ्यां गर्भं तु परिकीर्तितम् ॥
मूलम्
सौर्यी शान्तिः प्रयोक्तव्या सौर्यैर् मन्त्रैर् यथाविधि । उच्चा पतन्तम् इत्य् ऋग्भ्यां गर्भं तु परिकीर्तितम् ॥
०७.०१
विश्वास-प्रस्तुतिः
भौमेन चानुवाकेन गर्भयेत् सस्यवैकृते । सदक्षिणैर् द्विजैर् भुक्तैः कर्तारं चार्चयेत् ततः ॥
मूलम्
भौमेन चानुवाकेन गर्भयेत् सस्यवैकृते । सदक्षिणैर् द्विजैर् भुक्तैः कर्तारं चार्चयेत् ततः ॥
०७.०२
विश्वास-प्रस्तुतिः
पुरेषु येषु दृश्यन्ते पादपा देवचोदिताः । रुदन्तो वा हसन्तो वा स्रवन्तो वा बहून् रसान् ॥
मूलम्
पुरेषु येषु दृश्यन्ते पादपा देवचोदिताः । रुदन्तो वा हसन्तो वा स्रवन्तो वा बहून् रसान् ॥
०७.०३
विश्वास-प्रस्तुतिः
अरोगा वा निवाते च शाखा मुञ्चन्त्य् असम्भ्रमे । फलं पुष्पं तथा बाला दर्शयन्तीति हासनम् ॥
मूलम्
अरोगा वा निवाते च शाखा मुञ्चन्त्य् असम्भ्रमे । फलं पुष्पं तथा बाला दर्शयन्तीति हासनम् ॥
०७.०४
विश्वास-प्रस्तुतिः
सर्वावस्थां दर्शयन्तः फलपुष्पम् अनार्तवम् । [क्षिप्रं तत्र भयं घोरं घोरं प्रवर्य्तेत चतुर्विधम् ॥
मूलम्
सर्वावस्थां दर्शयन्तः फलपुष्पम् अनार्तवम् । [क्षिप्रं तत्र भयं घोरं घोरं प्रवर्य्तेत चतुर्विधम् ॥
०७.०५
विश्वास-प्रस्तुतिः
सर्पान् मत्स्यान् पक्षिणो वा यत्र देवः प्रवर्षति । तत्र सस्योपघातः स्याद् भयं वातिप्रवर्तते ॥
मूलम्
सर्पान् मत्स्यान् पक्षिणो वा यत्र देवः प्रवर्षति । तत्र सस्योपघातः स्याद् भयं वातिप्रवर्तते ॥
०७.०६
विश्वास-प्रस्तुतिः
सुरासवं तथा क्षौद्रं सर्पिस् तैलं तथा दधि । यत्र वर्षति पर्जन्यः क्षुद्रगस् तत्र जायते ॥
मूलम्
सुरासवं तथा क्षौद्रं सर्पिस् तैलं तथा दधि । यत्र वर्षति पर्जन्यः क्षुद्रगस् तत्र जायते ॥
०७.०७
विश्वास-प्रस्तुतिः
उल्काताराश् च धिष्ण्येषु यदाङ्गारांश् च वर्षति । तदा व्याधिभयं घोरं तेषु देशेषु निर्दिशेत् ॥
मूलम्
उल्काताराश् च धिष्ण्येषु यदाङ्गारांश् च वर्षति । तदा व्याधिभयं घोरं तेषु देशेषु निर्दिशेत् ॥
०७.०८
विश्वास-प्रस्तुतिः
नाराचाः शक्तयः खड्गाः प्रदीप्यन्ते यदा मुहुः । तदा शस्त्रभयं घोरं तेषु देशेषु निर्दिशेत् ॥
मूलम्
नाराचाः शक्तयः खड्गाः प्रदीप्यन्ते यदा मुहुः । तदा शस्त्रभयं घोरं तेषु देशेषु निर्दिशेत् ॥
०७.०९
विश्वास-प्रस्तुतिः
पुमान् अश्वो गजो वापि यदा यत्र प्रदीप्यते । नश्यन्ति सेवकास् तत्र प्रधानश् च विनङ्क्ष्यति ॥
मूलम्
पुमान् अश्वो गजो वापि यदा यत्र प्रदीप्यते । नश्यन्ति सेवकास् तत्र प्रधानश् च विनङ्क्ष्यति ॥
०७.१०
विश्वास-प्रस्तुतिः
यत्र स्रवेच् चैत्यवृक्षः सहसा विविधान् रसान् । पृथक्पृथक् समस्तान् वा तत् प्रवक्ष्यामि लक्षणम् ॥
मूलम्
यत्र स्रवेच् चैत्यवृक्षः सहसा विविधान् रसान् । पृथक्पृथक् समस्तान् वा तत् प्रवक्ष्यामि लक्षणम् ॥
०७.११
विश्वास-प्रस्तुतिः
घृते मधुनि दुग्धे च घृते दुग्धे तथाम्भसि । क्षौद्रे मधुनि पानीये घृते चैवापरं पयः ॥
मूलम्
घृते मधुनि दुग्धे च घृते दुग्धे तथाम्भसि । क्षौद्रे मधुनि पानीये घृते चैवापरं पयः ॥
०७.१२
विश्वास-प्रस्तुतिः
यत्रैतच् च महोत्पातं वृक्षेषु स्यात् सुदारुणम् । सुरासवे मिथोभेदः शोणिते शस्त्रपातनम् ॥
मूलम्
यत्रैतच् च महोत्पातं वृक्षेषु स्यात् सुदारुणम् । सुरासवे मिथोभेदः शोणिते शस्त्रपातनम् ॥
०७.१३
विश्वास-प्रस्तुतिः
तैले प्रधाना वध्यन्ते भक्ते क्षुद्भयम् आदिशेत् । अनृतौ चेत् फलं यत्र पुष्पं वा दृश्यते द्रुमे ॥
मूलम्
तैले प्रधाना वध्यन्ते भक्ते क्षुद्भयम् आदिशेत् । अनृतौ चेत् फलं यत्र पुष्पं वा दृश्यते द्रुमे ॥
०७.१४
विश्वास-प्रस्तुतिः
ध्रुवं स्याद् दशमे मासि राज्ञस् तत्र विपर्ययः । पुष्पे पुष्पं भवेद् यत्र फले चैव तथा फलम् ॥
मूलम्
ध्रुवं स्याद् दशमे मासि राज्ञस् तत्र विपर्ययः । पुष्पे पुष्पं भवेद् यत्र फले चैव तथा फलम् ॥
०७.१५
विश्वास-प्रस्तुतिः
पर्णे पर्णं विजानीयात् तत्र नानाविधं भयम् । शुक्लेन वाससा यत्र चैत्यवृक्षः समावृतः ॥
मूलम्
पर्णे पर्णं विजानीयात् तत्र नानाविधं भयम् । शुक्लेन वाससा यत्र चैत्यवृक्षः समावृतः ॥
०७.१६
विश्वास-प्रस्तुतिः
ब्राह्मणानां भयं घोरं तदा तीव्रं विनिर्दिशेत् । रक्तवस्त्रावृतैश् चान्यैः क्षत्रैयाणां महाभयम् ॥
मूलम्
ब्राह्मणानां भयं घोरं तदा तीव्रं विनिर्दिशेत् । रक्तवस्त्रावृतैश् चान्यैः क्षत्रैयाणां महाभयम् ॥
०७.१७
विश्वास-प्रस्तुतिः
पीतवस्त्रैश् तु वैश्यानां शूद्राणां कृष्णवाससैः । नीलैः सस्योपघाताय मिश्रैस् तु मृगपक्षिणाम् ॥
मूलम्
पीतवस्त्रैश् तु वैश्यानां शूद्राणां कृष्णवाससैः । नीलैः सस्योपघाताय मिश्रैस् तु मृगपक्षिणाम् ॥
०७.१८
विश्वास-प्रस्तुतिः
विवर्णैर् वायवस् तीव्राः परं स्युर् दशमासतः । दैवतानि प्रलपन्ति यस्य राष्ट्रे हसन्ति वा ॥
मूलम्
विवर्णैर् वायवस् तीव्राः परं स्युर् दशमासतः । दैवतानि प्रलपन्ति यस्य राष्ट्रे हसन्ति वा ॥
०७.१९
विश्वास-प्रस्तुतिः
उदीक्षन्ते पुरो वापि तत्र विद्यान् महद् भयम् । विहसन्ति निमीलन्ति लिङ्गानि विकृतानि च ॥
मूलम्
उदीक्षन्ते पुरो वापि तत्र विद्यान् महद् भयम् । विहसन्ति निमीलन्ति लिङ्गानि विकृतानि च ॥
०७.२०
विश्वास-प्रस्तुतिः
मासान्तरेण जानीयात् तत्र तत्र महद् भयम् । यत्र चित्रम् उदीक्षेत गायते चेष्टते मुहुः ॥
मूलम्
मासान्तरेण जानीयात् तत्र तत्र महद् भयम् । यत्र चित्रम् उदीक्षेत गायते चेष्टते मुहुः ॥
०७.२१
विश्वास-प्रस्तुतिः
एतेष्व् अष्टसु मासेषु राज्ञो मरणम् आदिशेत् । चित्राणि यत्र लिङ्गानि तथैवायतनानि च ॥
मूलम्
एतेष्व् अष्टसु मासेषु राज्ञो मरणम् आदिशेत् । चित्राणि यत्र लिङ्गानि तथैवायतनानि च ॥
०७.२२
विश्वास-प्रस्तुतिः
विकारं कुर्युर् अत्यर्थं तत्र विद्यान् महाभयम् । उत्पाटनं तदागानां सरसो वा ड़िरेस् तथा ॥
मूलम्
विकारं कुर्युर् अत्यर्थं तत्र विद्यान् महाभयम् । उत्पाटनं तदागानां सरसो वा ड़िरेस् तथा ॥
०७.२३
विश्वास-प्रस्तुतिः
समुद्देशे प्रदीप्यन्ते विद्यात् तत्र भयं महत् । यत्र वृक्षा अकालीनं दर्शनं फलपुष्पयोः] ॥
मूलम्
समुद्देशे प्रदीप्यन्ते विद्यात् तत्र भयं महत् । यत्र वृक्षा अकालीनं दर्शनं फलपुष्पयोः] ॥
०७.२४
विश्वास-प्रस्तुतिः
क्षीरं स्नेहं सुरां रक्तं मधु तोयं स्रवन्ति वा । शूष्यन्त्य् अरोगाः सहसा शुष्का रुहन्ति वा पुनः ॥
मूलम्
क्षीरं स्नेहं सुरां रक्तं मधु तोयं स्रवन्ति वा । शूष्यन्त्य् अरोगाः सहसा शुष्का रुहन्ति वा पुनः ॥
०७.२५
विश्वास-प्रस्तुतिः
उत्तिष्ठन्ति निषीदन्ति तत् प्रवक्ष्यान्य् अतः परम् ॥
मूलम्
उत्तिष्ठन्ति निषीदन्ति तत् प्रवक्ष्यान्य् अतः परम् ॥
०८.०१
विश्वास-प्रस्तुतिः
हसने देहनाशः स्याद् योधा नश्यन्ति शखया । सम्भ्रमो देशनाशाय फली शिल्पिक्षयाय च ॥
मूलम्
हसने देहनाशः स्याद् योधा नश्यन्ति शखया । सम्भ्रमो देशनाशाय फली शिल्पिक्षयाय च ॥
०८.०२
विश्वास-प्रस्तुतिः
बालानां मरणं कुर्याद् बालानां फलपुष्पता । स्वराष्ट्रभेदं कुरुते फलपुष्पम् अनार्तवम् ॥
मूलम्
बालानां मरणं कुर्याद् बालानां फलपुष्पता । स्वराष्ट्रभेदं कुरुते फलपुष्पम् अनार्तवम् ॥
०८.०३
विश्वास-प्रस्तुतिः
क्षयः क्षीरस्रवे ज्ञेयः स्नेहे दुर्भिक्षलक्षणम् । वाहनापचयं मद्ये रक्ते सङ्ग्रामम् आदिशेत् ॥
मूलम्
क्षयः क्षीरस्रवे ज्ञेयः स्नेहे दुर्भिक्षलक्षणम् । वाहनापचयं मद्ये रक्ते सङ्ग्रामम् आदिशेत् ॥
०८.०४
विश्वास-प्रस्तुतिः
मधुस्रावे भवेद् व्याधिर् जलस्रावे न वर्षति । अरोगा यदि शुष्यन्ते विद्याद् दुर्भिक्षलक्षणम् ॥
मूलम्
मधुस्रावे भवेद् व्याधिर् जलस्रावे न वर्षति । अरोगा यदि शुष्यन्ते विद्याद् दुर्भिक्षलक्षणम् ॥
०८.०५
विश्वास-प्रस्तुतिः
भेदः स्वपतितोत्थाने रुदत्स्व् अन्नक्षयो भवेत् । जल्पने धननाशः स्याद् गुल्मवल्लीलतासु च ॥
मूलम्
भेदः स्वपतितोत्थाने रुदत्स्व् अन्नक्षयो भवेत् । जल्पने धननाशः स्याद् गुल्मवल्लीलतासु च ॥
०९.०१
विश्वास-प्रस्तुतिः
पूजितानां जलस्रुतौ राज्ञो मृत्युं समादिशेत् । आच्छादयित्वा तं वृक्षां गन्धमाल्यैर् विभूषयेत् ॥
मूलम्
पूजितानां जलस्रुतौ राज्ञो मृत्युं समादिशेत् । आच्छादयित्वा तं वृक्षां गन्धमाल्यैर् विभूषयेत् ॥
०९.०२
विश्वास-प्रस्तुतिः
भोजनं चात्र विप्राणां मधुसर्पिःसमन्वितम् । छत्त्रध्वजं च दातव्यं पर्णहोमस् तथा परम् ॥
मूलम्
भोजनं चात्र विप्राणां मधुसर्पिःसमन्वितम् । छत्त्रध्वजं च दातव्यं पर्णहोमस् तथा परम् ॥
०९.०३
विश्वास-प्रस्तुतिः
मन्त्रैर् औषधसंयुक्तैर् भ्वोरदाबन् अतः परम् । बलिं चैवोपहारांश् च गीतनृत्यं समन्ततः ॥
मूलम्
मन्त्रैर् औषधसंयुक्तैर् भ्वोरदाबन् अतः परम् । बलिं चैवोपहारांश् च गीतनृत्यं समन्ततः ॥
०९.०४
विश्वास-प्रस्तुतिः
गन्धमाल्यं च धूपं च दीपं दद्यात् तथैव च । भक्षभोज्यान्नपानं च रुद्रस्योपहरेन् निशि ॥
मूलम्
गन्धमाल्यं च धूपं च दीपं दद्यात् तथैव च । भक्षभोज्यान्नपानं च रुद्रस्योपहरेन् निशि ॥
०९.०५
विश्वास-प्रस्तुतिः
पाकश् च दशमे मासि शुक्रस्य वचनं यथा । बृहस्पतिस् तथादित्ये ब्रुवेते यत् तथैव तत् ॥
मूलम्
पाकश् च दशमे मासि शुक्रस्य वचनं यथा । बृहस्पतिस् तथादित्ये ब्रुवेते यत् तथैव तत् ॥
१०.०१
विश्वास-प्रस्तुतिः
रौद्री चैवात्र कर्तव्या वृक्षाद्भुतविनाशिनी । दुरवे दक्षिणां दद्यान् निष्कं भूमिं च तत्र वै ॥
मूलम्
रौद्री चैवात्र कर्तव्या वृक्षाद्भुतविनाशिनी । दुरवे दक्षिणां दद्यान् निष्कं भूमिं च तत्र वै ॥
१०.०२
विश्वास-प्रस्तुतिः
अकालप्रसुवो नार्यः कालातीताः प्रजास् तथा । सम्बद्धयुग्मप्रसवा द्वियुग्मप्रसवा अपि ॥
मूलम्
अकालप्रसुवो नार्यः कालातीताः प्रजास् तथा । सम्बद्धयुग्मप्रसवा द्वियुग्मप्रसवा अपि ॥
१०.०३
विश्वास-प्रस्तुतिः
अमानुषाणि रुण्डानि सञ्जायन्ते यदा स्त्रियाम् । अत्यङ्गानि अनङ्गानि हीनाङ्गान्य् अथ वा पुनः ॥
मूलम्
अमानुषाणि रुण्डानि सञ्जायन्ते यदा स्त्रियाम् । अत्यङ्गानि अनङ्गानि हीनाङ्गान्य् अथ वा पुनः ॥
१०.०४
विश्वास-प्रस्तुतिः
चतुष्पत्पक्षिसदृशान्य् अर्धमानुषवन्ति च । विनाशस् तत्स्य देशस्य कुलस्य च विनिर्दिशेत् ॥
मूलम्
चतुष्पत्पक्षिसदृशान्य् अर्धमानुषवन्ति च । विनाशस् तत्स्य देशस्य कुलस्य च विनिर्दिशेत् ॥
१०.०५
विश्वास-प्रस्तुतिः
अप्राप्तवयसो गर्भो द्विचतुष्पत्स्त्रियो ऽपि वा । विध्वस्तं विकृतं चापि प्रजायेत भयाय तत् ॥
मूलम्
अप्राप्तवयसो गर्भो द्विचतुष्पत्स्त्रियो ऽपि वा । विध्वस्तं विकृतं चापि प्रजायेत भयाय तत् ॥
११.०१
विश्वास-प्रस्तुतिः
तान्य् आशु परभूमिषु त्यक्तव्यानि शुभार्थिभिः । शान्तिश् चात्र प्रकर्तव्या ब्राह्मणैर् ब्रह्मवादिभिः ॥
मूलम्
तान्य् आशु परभूमिषु त्यक्तव्यानि शुभार्थिभिः । शान्तिश् चात्र प्रकर्तव्या ब्राह्मणैर् ब्रह्मवादिभिः ॥
११.०२
विश्वास-प्रस्तुतिः
वडवा हस्तिनी गौर् वा यदि युग्मं प्रसूयते । विजातं विकृतं वापि षण्मासैर् म्रियते नृपः ॥
मूलम्
वडवा हस्तिनी गौर् वा यदि युग्मं प्रसूयते । विजातं विकृतं वापि षण्मासैर् म्रियते नृपः ॥
११.०३
विश्वास-प्रस्तुतिः
अपत्यानि च यूथेभ्यस् त्याज्यानि परभूमिषु । स्वामिनो नगरं यूथम् अन्यथा तु विनाशयेत् ॥
मूलम्
अपत्यानि च यूथेभ्यस् त्याज्यानि परभूमिषु । स्वामिनो नगरं यूथम् अन्यथा तु विनाशयेत् ॥
११.०४
विश्वास-प्रस्तुतिः
वियोनिषु यदा यान्ति ंश्रीभावः प्रजास्व् अपि । खरोष्ट्रहयमातङ्गाः पक्षिणो वा न साधु तत् ॥
मूलम्
वियोनिषु यदा यान्ति ंश्रीभावः प्रजास्व् अपि । खरोष्ट्रहयमातङ्गाः पक्षिणो वा न साधु तत् ॥
११.०५
विश्वास-प्रस्तुतिः
अकाले वापि माद्यन्ते काले वापु अमदा यदि । शिवोष्ट्रहयमातङ्गाः पक्षिणो वा न साधु तत् ॥
मूलम्
अकाले वापि माद्यन्ते काले वापु अमदा यदि । शिवोष्ट्रहयमातङ्गाः पक्षिणो वा न साधु तत् ॥
१२.०१
विश्वास-प्रस्तुतिः
अथानड्वान् अनड्वाहं धेनुर् धेनुं पिबेद् यदि । शुनी वा धयते धेनुं शुनीं धेनुर् अथापि वा ॥
मूलम्
अथानड्वान् अनड्वाहं धेनुर् धेनुं पिबेद् यदि । शुनी वा धयते धेनुं शुनीं धेनुर् अथापि वा ॥
१२.०२
विश्वास-प्रस्तुतिः
[तिर्यग्योनौ मानुषी वा परचक्रागमो भवेत् । अमानुषा मानुषाणि जलपन्ते प्राणिनो यदि ॥
मूलम्
[तिर्यग्योनौ मानुषी वा परचक्रागमो भवेत् । अमानुषा मानुषाणि जलपन्ते प्राणिनो यदि ॥
१२.०३
विश्वास-प्रस्तुतिः
विचेष्टां वा विरावं वा मासेन म्रियते नृपः] । चतुष्पत्पक्षिभुजगान् मानुषी जनयेद् यदि ॥
मूलम्
विचेष्टां वा विरावं वा मासेन म्रियते नृपः] । चतुष्पत्पक्षिभुजगान् मानुषी जनयेद् यदि ॥
१२.०४
विश्वास-प्रस्तुतिः
तिर्यग्योनौ मानुषं वा परचक्रागमो भवेत् । जङ्गमे स्थावरं जातं स्थावरे वाथ जङ्गमम् ॥
मूलम्
तिर्यग्योनौ मानुषं वा परचक्रागमो भवेत् । जङ्गमे स्थावरं जातं स्थावरे वाथ जङ्गमम् ॥
१२.०५
विश्वास-प्रस्तुतिः
तस्मिन् योनिविपर्यासे परचक्रागमो भवेत् । त्यागो विवासो दानं वा दत्त्वाप्य् आशु शुभं भवेत् ॥
मूलम्
तस्मिन् योनिविपर्यासे परचक्रागमो भवेत् । त्यागो विवासो दानं वा दत्त्वाप्य् आशु शुभं भवेत् ॥
१३.०१
विश्वास-प्रस्तुतिः
स्थालीपाकेन यष्टव्यं पशुना वा पुरोहितः । प्राजापत्येन मन्त्रेण यजेद् बह्वन्नदक्षिणाम् ॥
मूलम्
स्थालीपाकेन यष्टव्यं पशुना वा पुरोहितः । प्राजापत्येन मन्त्रेण यजेद् बह्वन्नदक्षिणाम् ॥
१३.०२
विश्वास-प्रस्तुतिः
याम्याकर्मप्रयोगस् तु प्रथमं तत्र दृश्यते । प्राजापत्यां ततः शान्तिं प्राजार्थी कारयेन् नृपः ॥
मूलम्
याम्याकर्मप्रयोगस् तु प्रथमं तत्र दृश्यते । प्राजापत्यां ततः शान्तिं प्राजार्थी कारयेन् नृपः ॥
१३.०३
विश्वास-प्रस्तुतिः
आदाव् अन्ते च मध्ये च शान्ताव् उक्तस् तु तद्गणः । आरोग्यं च शिवं चैव देशे तस्मिन् नृपे भवेत् ॥
मूलम्
आदाव् अन्ते च मध्ये च शान्ताव् उक्तस् तु तद्गणः । आरोग्यं च शिवं चैव देशे तस्मिन् नृपे भवेत् ॥
१३.०४
विश्वास-प्रस्तुतिः
यत्राद्भुतानि दृश्यन्ते विचित्राणि समन्ततः । सुसमृद्धो ऽपि देशः स क्षिप्रम् एव विनश्यति ॥
मूलम्
यत्राद्भुतानि दृश्यन्ते विचित्राणि समन्ततः । सुसमृद्धो ऽपि देशः स क्षिप्रम् एव विनश्यति ॥
१३.५
विश्वास-प्रस्तुतिः
राजवेश्मसु वैकृत्ये प्रासादध्वजतोरणे । औत्पातिकानि दृश्यन्ते राज्ञस् तत्र महद् भयम् ॥
मूलम्
राजवेश्मसु वैकृत्ये प्रासादध्वजतोरणे । औत्पातिकानि दृश्यन्ते राज्ञस् तत्र महद् भयम् ॥
१४.१
विश्वास-प्रस्तुतिः
प्रासादतोरणाट्टालद्वारप्रासादवेश्मनाम् । अकस्मात् पतनं तेषां राजमृत्युकरं स्मृतम् ॥
मूलम्
प्रासादतोरणाट्टालद्वारप्रासादवेश्मनाम् । अकस्मात् पतनं तेषां राजमृत्युकरं स्मृतम् ॥
१४.२
विश्वास-प्रस्तुतिः
देवराजध्वजानां च पतनं भङ्ग एव वा । निषेवणं वा क्रव्यादैः॥॥॥॥॥प्रभ्रष्टैर् वीतरश्मिकैः ॥
मूलम्
देवराजध्वजानां च पतनं भङ्ग एव वा । निषेवणं वा क्रव्यादैः॥॥॥॥॥प्रभ्रष्टैर् वीतरश्मिकैः ॥
१५.१
विश्वास-प्रस्तुतिः
प्रभ्रष्टग्रहनक्षत्रैर् दिशः सर्वाः समाकुलाः । सन्ध्या चोभयथा दीप्ता तत्र विद्यान् महद् भयम् ॥
मूलम्
प्रभ्रष्टग्रहनक्षत्रैर् दिशः सर्वाः समाकुलाः । सन्ध्या चोभयथा दीप्ता तत्र विद्यान् महद् भयम् ॥
१५.२
विश्वास-प्रस्तुतिः
यदि वा दीर्यते ऽकस्माद् भूमिश् छिद्रीभवेद् यदि । प्रकम्पते ऽतिमात्रं वा सर्वेषु च भयाय तत् ॥
मूलम्
यदि वा दीर्यते ऽकस्माद् भूमिश् छिद्रीभवेद् यदि । प्रकम्पते ऽतिमात्रं वा सर्वेषु च भयाय तत् ॥
१५.३
विश्वास-प्रस्तुतिः
रक्षःपतङ्गैः पन्थानो न वहन्ति भयान्विताः । रक्षोरूपाणि दृश्यन्ते न च रक्षा गृहेष्व् अपि ॥
मूलम्
रक्षःपतङ्गैः पन्थानो न वहन्ति भयान्विताः । रक्षोरूपाणि दृश्यन्ते न च रक्षा गृहेष्व् अपि ॥
१५.४
विश्वास-प्रस्तुतिः
सम्प्रविष्टैः पिशाचैर् वा रक्षोभिर् वापि तन्निभैः । अचिरान् नगरं तत्र जनमारेण मार्यते ॥
मूलम्
सम्प्रविष्टैः पिशाचैर् वा रक्षोभिर् वापि तन्निभैः । अचिरान् नगरं तत्र जनमारेण मार्यते ॥
१५.५
विश्वास-प्रस्तुतिः
ऋतवस् तु विपर्यस्ता ब्राह्मणाश् च विधर्मिणः । नक्षत्राणि वियोगीनि भयम् ईदृक् प्रदर्शनम् ॥
मूलम्
ऋतवस् तु विपर्यस्ता ब्राह्मणाश् च विधर्मिणः । नक्षत्राणि वियोगीनि भयम् ईदृक् प्रदर्शनम् ॥
१६.१
विश्वास-प्रस्तुतिः
अपूज्या यत्र पूज्यन्ते न पूज्यन्ते च पूजिताः । पूज्येष्व् अदाननिष्ठा च भयम् ईदृक् प्रदर्शनम् ॥
मूलम्
अपूज्या यत्र पूज्यन्ते न पूज्यन्ते च पूजिताः । पूज्येष्व् अदाननिष्ठा च भयम् ईदृक् प्रदर्शनम् ॥
१६.२
विश्वास-प्रस्तुतिः
नादीयन्ते न पूज्यन्ते ब्राह्मणा बलिभिः सुराः । न चैवात्मीयधर्मेषु रतिं कुर्वन्त्य् अधर्मतः ॥
मूलम्
नादीयन्ते न पूज्यन्ते ब्राह्मणा बलिभिः सुराः । न चैवात्मीयधर्मेषु रतिं कुर्वन्त्य् अधर्मतः ॥
१६.३
विश्वास-प्रस्तुतिः
भिन्नाः कौटिल्यबहुला गजाः पुरुषवाजिनः । कलहे स्युर् निरुत्साहाः ससत्याः सत्यवर्जिताः ॥
मूलम्
भिन्नाः कौटिल्यबहुला गजाः पुरुषवाजिनः । कलहे स्युर् निरुत्साहाः ससत्याः सत्यवर्जिताः ॥
१६.४
विश्वास-प्रस्तुतिः
शीलाचारविहीनाश् च मद्यमांसानृतप्रियाः । नग्नपाषण्डभूयिष्ठा विनाशे पर्युपस्थिते ॥
मूलम्
शीलाचारविहीनाश् च मद्यमांसानृतप्रियाः । नग्नपाषण्डभूयिष्ठा विनाशे पर्युपस्थिते ॥
१६.५
विश्वास-प्रस्तुतिः
महाबलिं महाशान्तिं भोज्यानि सुमहान्ति च । प्राजापत्यं महेन्द्रं च महादेवम् अथापि वा ॥
मूलम्
महाबलिं महाशान्तिं भोज्यानि सुमहान्ति च । प्राजापत्यं महेन्द्रं च महादेवम् अथापि वा ॥
१७.१
विश्वास-प्रस्तुतिः
ऐन्द्रस्थाने तु माहेन्द्रीं रौद्रे रौद्रीं प्रयोजयेत् । गवाम् अष्टशतं दद्याद् विप्रेभ्यो मनुजाधिपः ॥
मूलम्
ऐन्द्रस्थाने तु माहेन्द्रीं रौद्रे रौद्रीं प्रयोजयेत् । गवाम् अष्टशतं दद्याद् विप्रेभ्यो मनुजाधिपः ॥
१७.२
विश्वास-प्रस्तुतिः
गुरवे तु शतं निष्कं प्रजास्व् एवं शिवं भवेत् । अनावृष्ट्यातिवृष्ट्या वा दुर्भिक्षेण भयं भवेत् ॥
मूलम्
गुरवे तु शतं निष्कं प्रजास्व् एवं शिवं भवेत् । अनावृष्ट्यातिवृष्ट्या वा दुर्भिक्षेण भयं भवेत् ॥
१७.३
विश्वास-प्रस्तुतिः
अकालवर्षो रोगाय अतिवृष्टिर् भयाय च । अनभ्रं वर्षते ऽकस्माद् वैद्युतं गर्जितं तथा ॥
मूलम्
अकालवर्षो रोगाय अतिवृष्टिर् भयाय च । अनभ्रं वर्षते ऽकस्माद् वैद्युतं गर्जितं तथा ॥
१७.४
विश्वास-प्रस्तुतिः
अनभ्रे वापि निर्घातः पतितो राजमृत्यवे । तीक्ष्णं च वर्षत्य् अनृतौ ऋतुष्व् एव न वर्षति ॥
मूलम्
अनभ्रे वापि निर्घातः पतितो राजमृत्यवे । तीक्ष्णं च वर्षत्य् अनृतौ ऋतुष्व् एव न वर्षति ॥
१७.५
विश्वास-प्रस्तुतिः
यदा चोष्णे भवेच् छीतं शीते चोष्णं तथैव च । दृष्टो भावस् तु विकृतो न यथर्तु स्वरूपकः ॥
मूलम्
यदा चोष्णे भवेच् छीतं शीते चोष्णं तथैव च । दृष्टो भावस् तु विकृतो न यथर्तु स्वरूपकः ॥
१७.६
विश्वास-प्रस्तुतिः
अनारोग्यं भवेच् चैव प्रजानाम् इति निर्दिशेत् ॥
मूलम्
अनारोग्यं भवेच् चैव प्रजानाम् इति निर्दिशेत् ॥
१८.१
विश्वास-प्रस्तुतिः
सप्तरात्रं यदा वर्षेत् प्रबद्धं पाकशासनः । अनृतौ तस्य देशस्य प्रधानस्य वधो ध्रुवम् ॥
मूलम्
सप्तरात्रं यदा वर्षेत् प्रबद्धं पाकशासनः । अनृतौ तस्य देशस्य प्रधानस्य वधो ध्रुवम् ॥
१८.२
विश्वास-प्रस्तुतिः
शोणितं वर्षते यत्र तत्र शस्त्रभयं भवेत् । मज्जास्थिस्नेहमांसं वा जनमारीभयं भवेत् ॥
मूलम्
शोणितं वर्षते यत्र तत्र शस्त्रभयं भवेत् । मज्जास्थिस्नेहमांसं वा जनमारीभयं भवेत् ॥
१८.३
विश्वास-प्रस्तुतिः
अङ्गारपांसुवृष्टेस् तु नगरं तद् विनश्यति । फलं पुष्पं शमीधान्यं हिरण्यं वा भयाय तत् ॥
मूलम्
अङ्गारपांसुवृष्टेस् तु नगरं तद् विनश्यति । फलं पुष्पं शमीधान्यं हिरण्यं वा भयाय तत् ॥
१८.४
विश्वास-प्रस्तुतिः
जन्तवो दीनविकृताः पलालो ऽपि विनाशनः । छिद्रावर्ताः प्लवङ्गश् च सस्यानाम् अतिवर्धनम् ॥
मूलम्
जन्तवो दीनविकृताः पलालो ऽपि विनाशनः । छिद्रावर्ताः प्लवङ्गश् च सस्यानाम् अतिवर्धनम् ॥
१८.५
विश्वास-प्रस्तुतिः
अनभ्रे वा दिवा रात्रौ श्वेतम् इन्द्रायुधं भवेत् । पूर्वपश्चादुत्तरे वा दक्षिणे वापि दृश्यते ॥
मूलम्
अनभ्रे वा दिवा रात्रौ श्वेतम् इन्द्रायुधं भवेत् । पूर्वपश्चादुत्तरे वा दक्षिणे वापि दृश्यते ॥
१८.६
विश्वास-प्रस्तुतिः
सुसमृद्धम् अपि स्थानं दुर्भिक्षेण विनश्यति ॥
मूलम्
सुसमृद्धम् अपि स्थानं दुर्भिक्षेण विनश्यति ॥
१९.१
विश्वास-प्रस्तुतिः
यद्य् अनभ्रे ऽपि विमले सूर्यछाया न दृश्यते । न निरभ्रे प्रतीपा वा तत्र देशभयं भवेत् ॥
मूलम्
यद्य् अनभ्रे ऽपि विमले सूर्यछाया न दृश्यते । न निरभ्रे प्रतीपा वा तत्र देशभयं भवेत् ॥
१९.२
विश्वास-प्रस्तुतिः
सूर्येन्द्रवायुपर्जन्या यष्टव्या वर्षवैकृते । अन्नानि सहिरण्यानि धान्यं गावश् च दक्षिणाः ॥
मूलम्
सूर्येन्द्रवायुपर्जन्या यष्टव्या वर्षवैकृते । अन्नानि सहिरण्यानि धान्यं गावश् च दक्षिणाः ॥
१९.३
विश्वास-प्रस्तुतिः
वैश्वदेवी च कर्तव्या सर्वाद्भुतविनाशिनी । गुरवे च हयः श्वेतः सर्वलक्षणलक्षितः ॥
मूलम्
वैश्वदेवी च कर्तव्या सर्वाद्भुतविनाशिनी । गुरवे च हयः श्वेतः सर्वलक्षणलक्षितः ॥
१९.४
विश्वास-प्रस्तुतिः
शतं निष्कं सुवर्णस्य दातव्यं वा गवां शतम् ॥
मूलम्
शतं निष्कं सुवर्णस्य दातव्यं वा गवां शतम् ॥
१९.५
विश्वास-प्रस्तुतिः
अथातो ऽग्निवैकृतम् अध्यायं व्याख्यास्यामो यथोवाच भगवाञ्शुक्रः ॥
मूलम्
अथातो ऽग्निवैकृतम् अध्यायं व्याख्यास्यामो यथोवाच भगवाञ्शुक्रः ॥
१९.६
विश्वास-प्रस्तुतिः
अनिन्धनो ऽग्निर् दीप्येत यत्र तूर्णम् अघस्वनः । न दीप्यते सेन्धनो वा सराष्ट्रं पीडयेन् नृपम् ॥
मूलम्
अनिन्धनो ऽग्निर् दीप्येत यत्र तूर्णम् अघस्वनः । न दीप्यते सेन्धनो वा सराष्ट्रं पीडयेन् नृपम् ॥
१९.७
विश्वास-प्रस्तुतिः
प्रज्वलेद् दधि मांसं वा तथा दूर्वापि किं चन । अग्निं विना यदाशुष्कं नियतं नृपतेर् वधः ॥
मूलम्
प्रज्वलेद् दधि मांसं वा तथा दूर्वापि किं चन । अग्निं विना यदाशुष्कं नियतं नृपतेर् वधः ॥
२०.१
विश्वास-प्रस्तुतिः
प्रासादं तोरणं द्वारं प्राकारं काश्यपं गृहम् । शयनासनयानं च ध्वजं छत्त्रं सचामरम् ॥
मूलम्
प्रासादं तोरणं द्वारं प्राकारं काश्यपं गृहम् । शयनासनयानं च ध्वजं छत्त्रं सचामरम् ॥
२०.२
विश्वास-प्रस्तुतिः
अनग्निना यदि दहेद् विद्युता वापि निर्दहेत् । सप्ताहाभ्यन्तरे तत्र नियतं नृपतेर् वधः ॥
मूलम्
अनग्निना यदि दहेद् विद्युता वापि निर्दहेत् । सप्ताहाभ्यन्तरे तत्र नियतं नृपतेर् वधः ॥
२०.३
विश्वास-प्रस्तुतिः
अनिशायां तमांसि स्युर् यदि वा पांसवो रजः । धूमाश् चानग्निजा यत्र तत्र विद्यान् महद् भयम् ॥
मूलम्
अनिशायां तमांसि स्युर् यदि वा पांसवो रजः । धूमाश् चानग्निजा यत्र तत्र विद्यान् महद् भयम् ॥
२०.४
विश्वास-प्रस्तुतिः
रात्रौ दिवा चानभ्रे वा यदि ज्वाला प्रदृश्यते । गर्हितं ज्योतिषां चैव दर्शनं वा भवेन् निशि ॥
मूलम्
रात्रौ दिवा चानभ्रे वा यदि ज्वाला प्रदृश्यते । गर्हितं ज्योतिषां चैव दर्शनं वा भवेन् निशि ॥
२०.५
विश्वास-प्रस्तुतिः
पुराणां चैव पतनं ज्वलतां च मुहुर्मुहुर् । दृश्यते ऽन्यच् च सहसा तत्राप्य् अग्निभयं वदेत् ॥
मूलम्
पुराणां चैव पतनं ज्वलतां च मुहुर्मुहुर् । दृश्यते ऽन्यच् च सहसा तत्राप्य् अग्निभयं वदेत् ॥
२१.१
विश्वास-प्रस्तुतिः
प्रासादादिषु चैत्येषु यदि धूमो विनाग्निना । भवत्य् अग्निर् अधूमो वा तथैवातिभयावहः ॥
मूलम्
प्रासादादिषु चैत्येषु यदि धूमो विनाग्निना । भवत्य् अग्निर् अधूमो वा तथैवातिभयावहः ॥
२१.२
विश्वास-प्रस्तुतिः
ज्वलन्ति यदि शस्त्राणि विनमन्त्य् उन्नमन्ति वा । कोशेभ्यो वापि निर्यान्ति सङ्ग्रामस् तुमुलो भवेत् ॥
मूलम्
ज्वलन्ति यदि शस्त्राणि विनमन्त्य् उन्नमन्ति वा । कोशेभ्यो वापि निर्यान्ति सङ्ग्रामस् तुमुलो भवेत् ॥
२१.३
विश्वास-प्रस्तुतिः
प्रदीप्यन्ते च सहसा चतुष्पत्पक्षिमानुषाः । वृक्षा वा पर्वता वापि तत्र विद्यान् महद् भयम् ॥
मूलम्
प्रदीप्यन्ते च सहसा चतुष्पत्पक्षिमानुषाः । वृक्षा वा पर्वता वापि तत्र विद्यान् महद् भयम् ॥
२१.४
विश्वास-प्रस्तुतिः
शयनासनयानेषु केशप्रावरणेषु च । दृश्यते ऽतीव सहसा तत्राप्य् अग्निभयं भवेत् ॥
मूलम्
शयनासनयानेषु केशप्रावरणेषु च । दृश्यते ऽतीव सहसा तत्राप्य् अग्निभयं भवेत् ॥
२१.५
विश्वास-प्रस्तुतिः
गर्जन्त्य् आयुधशस्त्राणि विनमन्त्य् उन्नमन्ति वा । धनुना सह वा बाणाः सङ्ग्रामस् तुमुलो भवेत् ॥
मूलम्
गर्जन्त्य् आयुधशस्त्राणि विनमन्त्य् उन्नमन्ति वा । धनुना सह वा बाणाः सङ्ग्रामस् तुमुलो भवेत् ॥
२२.१
विश्वास-प्रस्तुतिः
समिद्भिः क्षीरऋक्षाणां सर्षपैस् तु घृतेन च । होतव्यो ऽग्निः स्वकैर् मन्त्रैः मन्त्रैः सुवर्णं चात्र दक्षिणा ॥
मूलम्
समिद्भिः क्षीरऋक्षाणां सर्षपैस् तु घृतेन च । होतव्यो ऽग्निः स्वकैर् मन्त्रैः मन्त्रैः सुवर्णं चात्र दक्षिणा ॥
२२.२
विश्वास-प्रस्तुतिः
पायसं सर्पिषा मिश्रं द्विजातीन् भोजयेत् ततः । तेभ्य एव यथाशक्त्या दक्षिणां दापयेन् नृपः ॥
मूलम्
पायसं सर्पिषा मिश्रं द्विजातीन् भोजयेत् ततः । तेभ्य एव यथाशक्त्या दक्षिणां दापयेन् नृपः ॥
२२.३
विश्वास-प्रस्तुतिः
अग्निर् भूम्याम् इति त्रिभिर् आग्नेयं तत्र कारयेत् । गुरवे दक्षिणां दद्यान् निष्कम् अश्वं च सुन्दरम् ॥
मूलम्
अग्निर् भूम्याम् इति त्रिभिर् आग्नेयं तत्र कारयेत् । गुरवे दक्षिणां दद्यान् निष्कम् अश्वं च सुन्दरम् ॥
२३.१
विश्वास-प्रस्तुतिः
गार्ग्येणोक्तं प्रवक्ष्यामि कृत्स्नम् उत्पातलक्षणम् । भूमिकम्पो भवेद् यत्र देवताप्रतिमा हसेत् ॥
मूलम्
गार्ग्येणोक्तं प्रवक्ष्यामि कृत्स्नम् उत्पातलक्षणम् । भूमिकम्पो भवेद् यत्र देवताप्रतिमा हसेत् ॥
२३.२
विश्वास-प्रस्तुतिः
देवता भ्रमते यत्र मृत्युस् तत्र विनिर्दिशेत् । गर्जनं वापि कूपानाम् उपसर्गस् तु जायते ॥
मूलम्
देवता भ्रमते यत्र मृत्युस् तत्र विनिर्दिशेत् । गर्जनं वापि कूपानाम् उपसर्गस् तु जायते ॥
२३.३
विश्वास-प्रस्तुतिः
प्रतिस्रोतवहा नद्यो भवन्ति च कथं चन । षड्भिर् मासैर् विजानीयात् परचक्राभिमर्शनम् ॥
मूलम्
प्रतिस्रोतवहा नद्यो भवन्ति च कथं चन । षड्भिर् मासैर् विजानीयात् परचक्राभिमर्शनम् ॥
२३.४
विश्वास-प्रस्तुतिः
अकालजं फलं पुष्पं शीतोष्णत्वम् अकालजम् । अन्यं स्वामिनम् इच्छन्ति नद्यश् चाकालसम्भवाः ॥
मूलम्
अकालजं फलं पुष्पं शीतोष्णत्वम् अकालजम् । अन्यं स्वामिनम् इच्छन्ति नद्यश् चाकालसम्भवाः ॥
२३.५
विश्वास-प्रस्तुतिः
अचलं च चलं यत्र चलं वा
मूलम्
अचलं च चलं यत्र चलं वा
२३.६
विश्वास-प्रस्तुतिः
दिवा तारा यत्र पश्येच् छ्वेतः पक्ष्य् अथ वा भवेत् । रात्रौ चेन्द्रायुधं पश्येद् देशभङ्गं विनिर्दिशेत् ॥
मूलम्
दिवा तारा यत्र पश्येच् छ्वेतः पक्ष्य् अथ वा भवेत् । रात्रौ चेन्द्रायुधं पश्येद् देशभङ्गं विनिर्दिशेत् ॥
२३.७
विश्वास-प्रस्तुतिः
शशकं जम्बुकं वापि सूकरं हरिणं तथा । स्थानमध्ये यदा पश्येच् छून्यं भवति निश्चयम् ॥
मूलम्
शशकं जम्बुकं वापि सूकरं हरिणं तथा । स्थानमध्ये यदा पश्येच् छून्यं भवति निश्चयम् ॥
२३.८
विश्वास-प्रस्तुतिः
अरण्यमृगजातीयाः स्वयं यान्ति नृपालयम् । तत् स्थानं तु भवेच् छून्यं भग्नप्राकारतोरणम् ॥
मूलम्
अरण्यमृगजातीयाः स्वयं यान्ति नृपालयम् । तत् स्थानं तु भवेच् छून्यं भग्नप्राकारतोरणम् ॥
२३.९
विश्वास-प्रस्तुतिः
प्राकारवेश्मभिट्टीषु तोरणे गोकुले ऽपि वा । मधूनि यत्र दृश्यन्ते तत्र वै कस्य किं फलम् ॥॥॥॥॥॥॥॥॥॥॥॥॥
मूलम्
प्राकारवेश्मभिट्टीषु तोरणे गोकुले ऽपि वा । मधूनि यत्र दृश्यन्ते तत्र वै कस्य किं फलम् ॥॥॥॥॥॥॥॥॥॥॥॥॥
२३.१०
विश्वास-प्रस्तुतिः
कालनष्टपथं सीमां तृणवल्लीसमाकुलाम् । स देशो मानुषैर् मुक्तो मृगाणां गोचरो भवेत् ॥
मूलम्
कालनष्टपथं सीमां तृणवल्लीसमाकुलाम् । स देशो मानुषैर् मुक्तो मृगाणां गोचरो भवेत् ॥
२३.११
विश्वास-प्रस्तुतिः
प्रत्यादित्यं यदा पश्येत् पुरे देवकुले ऽपि वा । अपि शक्रसमो राजा अब्दमध्ये विनश्यति ॥
मूलम्
प्रत्यादित्यं यदा पश्येत् पुरे देवकुले ऽपि वा । अपि शक्रसमो राजा अब्दमध्ये विनश्यति ॥
२३.१२
विश्वास-प्रस्तुतिः
वापीकूपतडागेषु नद्यां वा तरते शिला । राजभङ्गं भवेच् चैव चौरव्याधिभयं तथा ॥
मूलम्
वापीकूपतडागेषु नद्यां वा तरते शिला । राजभङ्गं भवेच् चैव चौरव्याधिभयं तथा ॥
२३.१३
विश्वास-प्रस्तुतिः
राजगामिषु पुष्पेषु वस्त्रेष्व् आभरणेषु च । अनग्निना यदि दहेत् परिघं तत्र वै ध्रुवम् ॥
मूलम्
राजगामिषु पुष्पेषु वस्त्रेष्व् आभरणेषु च । अनग्निना यदि दहेत् परिघं तत्र वै ध्रुवम् ॥
२३.१४
विश्वास-प्रस्तुतिः
तत् पातपरित्यक्त कदा चिद् अपि बुधस्यादयं भवति । दहनं पवनजलमरणरोगरक्षक्षयाय बुद्धिवाक् करोति बुधः ॥
मूलम्
तत् पातपरित्यक्त कदा चिद् अपि बुधस्यादयं भवति । दहनं पवनजलमरणरोगरक्षक्षयाय बुद्धिवाक् करोति बुधः ॥
२३.१५
विश्वास-प्रस्तुतिः
तत्र कुर्यान् महाशान्तिम् अमृतां विश्वभेषजीम् ॥
मूलम्
तत्र कुर्यान् महाशान्तिम् अमृतां विश्वभेषजीम् ॥