०१.०१
विश्वास-प्रस्तुतिः
ॐ यान् प्रोवाचाङ्गिराः पूर्वं यांश्च वेदो ऽशनाः कविः । तान् अहं सम्प्रवक्ष्यामि उत्पातांस् त्रिविधान् अपि ॥
मूलम्
ॐ यान् प्रोवाचाङ्गिराः पूर्वं यांश्च वेदो ऽशनाः कविः । तान् अहं सम्प्रवक्ष्यामि उत्पातांस् त्रिविधान् अपि ॥
०१.०२
विश्वास-प्रस्तुतिः
प्रकृतेर् अन्यथाभवो यत्रयत्रोपजायते । तत्रतत्र विजानीयात् सर्वम् उत्पातलक्षणम् ॥
मूलम्
प्रकृतेर् अन्यथाभवो यत्रयत्रोपजायते । तत्रतत्र विजानीयात् सर्वम् उत्पातलक्षणम् ॥
०१.०३
विश्वास-प्रस्तुतिः
पार्थिवं चान्तरिक्षं च दिव्यं चोत्पातलक्षणम् । नक्षत्रोपद्रवेषूक्तं यथाविधि तथैव तत् ॥
मूलम्
पार्थिवं चान्तरिक्षं च दिव्यं चोत्पातलक्षणम् । नक्षत्रोपद्रवेषूक्तं यथाविधि तथैव तत् ॥
०१.०४
विश्वास-प्रस्तुतिः
तेषूत्पातगणेषु आहू रसातलसमुद्भवान् । निर्घातान् भूमिकम्पांश् च कीर्त्यमानान् निबोधत ॥
मूलम्
तेषूत्पातगणेषु आहू रसातलसमुद्भवान् । निर्घातान् भूमिकम्पांश् च कीर्त्यमानान् निबोधत ॥
०१.०५
विश्वास-प्रस्तुतिः
वारुणाग्नेयवायव्याः कम्पयन्ति वसुन्धराम् । शुभाशुभार्थं लोकानां रात्रौ अहनि चक्रवत् ॥
मूलम्
वारुणाग्नेयवायव्याः कम्पयन्ति वसुन्धराम् । शुभाशुभार्थं लोकानां रात्रौ अहनि चक्रवत् ॥
०१.०६
विश्वास-प्रस्तुतिः
तेषां वक्ष्यामि कम्पानां लक्षणानि फलानि च । यत्रोवाचाउशनाः ख्यातान् नारदाय स्म पृच्छते ॥
मूलम्
तेषां वक्ष्यामि कम्पानां लक्षणानि फलानि च । यत्रोवाचाउशनाः ख्यातान् नारदाय स्म पृच्छते ॥
०१.०७
विश्वास-प्रस्तुतिः
सप्ताहाभ्यन्तरे कम्पे भवेद् वज्रधरात्मके । सस्वनैर् आप्तपर्यन्तं स्वस्तिकाभ्रघनैर् नभः ॥
मूलम्
सप्ताहाभ्यन्तरे कम्पे भवेद् वज्रधरात्मके । सस्वनैर् आप्तपर्यन्तं स्वस्तिकाभ्रघनैर् नभः ॥
०१.०८
विश्वास-प्रस्तुतिः
सैन्द्रचापायुधा कम्पाद् विद्युद्गणगवाक्षकैः । पाशोर्मिनगराकारैर् नगनागनिभैर् घनैः ॥
मूलम्
सैन्द्रचापायुधा कम्पाद् विद्युद्गणगवाक्षकैः । पाशोर्मिनगराकारैर् नगनागनिभैर् घनैः ॥
०१.०९
विश्वास-प्रस्तुतिः
नभसो ऽन्तं च सेविन्यो विद्युतः स्वार्कसन्निभाः । प्रान्ते सुसंवृताश् चापि शीताशीताश् च मारुताः ॥
मूलम्
नभसो ऽन्तं च सेविन्यो विद्युतः स्वार्कसन्निभाः । प्रान्ते सुसंवृताश् चापि शीताशीताश् च मारुताः ॥
०१.१०
विश्वास-प्रस्तुतिः
धाराङ्कुरपरिस्रावैर् नीलोत्पलदलप्रभैः । स्वनद्भिश् छाद्यते व्योम कम्पयेद् वरुणः स्वयम् ॥
मूलम्
धाराङ्कुरपरिस्रावैर् नीलोत्पलदलप्रभैः । स्वनद्भिश् छाद्यते व्योम कम्पयेद् वरुणः स्वयम् ॥
०२.०१
विश्वास-प्रस्तुतिः
तारापातैर् दिशं दाहैर् उल्कापातैश् च सस्वनैः । हाहाकृतम् इवाभूति प्रदीपितपथं नभः ॥
मूलम्
तारापातैर् दिशं दाहैर् उल्कापातैश् च सस्वनैः । हाहाकृतम् इवाभूति प्रदीपितपथं नभः ॥
०२.०२
विश्वास-प्रस्तुतिः
सप्ताहाभ्यन्तरे वापि क्षितौ वह्निः प्रकुप्यते । स आग्नेयो भवेत् कम्पो राजराष्त्रभयावहः ॥
मूलम्
सप्ताहाभ्यन्तरे वापि क्षितौ वह्निः प्रकुप्यते । स आग्नेयो भवेत् कम्पो राजराष्त्रभयावहः ॥
०२.०३
विश्वास-प्रस्तुतिः
निःप्रकाशम् इवाकाशे भास्करो नातिभास्करः । दिशस् तु न प्रकाशन्ते दुःखाऋता इव योषितः ॥
मूलम्
निःप्रकाशम् इवाकाशे भास्करो नातिभास्करः । दिशस् तु न प्रकाशन्ते दुःखाऋता इव योषितः ॥
०२.०४
विश्वास-प्रस्तुतिः
सघोषा मारुता रूक्षा वान्ति शर्करकर्षिणः । सप्ताहाभ्यन्तरे कम्पे मारुते ऽतिभयावहे ॥
मूलम्
सघोषा मारुता रूक्षा वान्ति शर्करकर्षिणः । सप्ताहाभ्यन्तरे कम्पे मारुते ऽतिभयावहे ॥
०२.०५
विश्वास-प्रस्तुतिः
सुभिक्षक्षेमदौ कम्पौ विज्ञेयाव् ऐन्द्रवारुणौ । वायव्याग्नेयजौ कम्पौ राजराष्त्रभयावहौ ॥
मूलम्
सुभिक्षक्षेमदौ कम्पौ विज्ञेयाव् ऐन्द्रवारुणौ । वायव्याग्नेयजौ कम्पौ राजराष्त्रभयावहौ ॥
०२.०६
विश्वास-प्रस्तुतिः
यस्यां यस्यां दिशि धरा विरौति विकृतस्वरा । तस्यां तस्यां दिशि भय्ं सार्धं स्याद् अधिकारिद्भिः ॥
मूलम्
यस्यां यस्यां दिशि धरा विरौति विकृतस्वरा । तस्यां तस्यां दिशि भय्ं सार्धं स्याद् अधिकारिद्भिः ॥
०२.०७
विश्वास-प्रस्तुतिः
निर्घाता भूमिकम्पाश् च ससमासम् उदाहृताः । अतः परं प्रवक्ष्यामि शेषम् उत्पातलक्षणम् ॥
मूलम्
निर्घाता भूमिकम्पाश् च ससमासम् उदाहृताः । अतः परं प्रवक्ष्यामि शेषम् उत्पातलक्षणम् ॥
०२.०८
विश्वास-प्रस्तुतिः
प्राग्याम्यापरसौम्यानां गन्धर्वनगरं तथा । रक्तपीताशितैश् चैव वर्णैर् दिक्षु प्रदृश्यते ॥
मूलम्
प्राग्याम्यापरसौम्यानां गन्धर्वनगरं तथा । रक्तपीताशितैश् चैव वर्णैर् दिक्षु प्रदृश्यते ॥
०२.०९
विश्वास-प्रस्तुतिः
राज्ञः सेनापतेश् चापि युवराजपुरोधसाम् । व्यसनं मरणं वापि विज्ञेयम् अनुपूर्वशः ॥
मूलम्
राज्ञः सेनापतेश् चापि युवराजपुरोधसाम् । व्यसनं मरणं वापि विज्ञेयम् अनुपूर्वशः ॥
०२.१०
विश्वास-प्रस्तुतिः
वरुणामाण् च भयं ज्ञेयं यथावर्णपरिग्रहात् । विदिक्षु च विवर्णासु पीडा ज्ञेया विवर्णिनाम् ॥
मूलम्
वरुणामाण् च भयं ज्ञेयं यथावर्णपरिग्रहात् । विदिक्षु च विवर्णासु पीडा ज्ञेया विवर्णिनाम् ॥
०३.०१
विश्वास-प्रस्तुतिः
सततं दृश्यमाने च राजराष्ट्रभयावहम् । आशाधिकारिकाणां च पीडा ज्ञेया यथाविधि ॥
मूलम्
सततं दृश्यमाने च राजराष्ट्रभयावहम् । आशाधिकारिकाणां च पीडा ज्ञेया यथाविधि ॥
०३.०२
विश्वास-प्रस्तुतिः
विरुद्धयोनिगमनम् अन्यसत्त्वप्रसूतयः । हस्तपादाक्षिशिरसाम् अधिकानां प्रदर्शनम् ॥
मूलम्
विरुद्धयोनिगमनम् अन्यसत्त्वप्रसूतयः । हस्तपादाक्षिशिरसाम् अधिकानां प्रदर्शनम् ॥
०३.०३
विश्वास-प्रस्तुतिः
अभ्यङ्गता च संयोगे गतिहीनं च चेष्टितम् । विरुद्धानां च सत्त्वानाम् अन्योन्यप्रतिसङ्गमम् ॥
मूलम्
अभ्यङ्गता च संयोगे गतिहीनं च चेष्टितम् । विरुद्धानां च सत्त्वानाम् अन्योन्यप्रतिसङ्गमम् ॥
०३.०४
विश्वास-प्रस्तुतिः
चलत्वम् अचलानां च चलानाम् अचलकृया । भाषितं चापि अभाषाणाम् अशब्दानां च भाषणम् ॥
मूलम्
चलत्वम् अचलानां च चलानाम् अचलकृया । भाषितं चापि अभाषाणाम् अशब्दानां च भाषणम् ॥
०३.०५
विश्वास-प्रस्तुतिः
अनग्नौ दर्शनं चाग्नेः शीतोष्णस्य विपर्ययः । लोहादीनां प्लवश् चाप्सु नोदके चाम्भसां स्रवः ॥
मूलम्
अनग्नौ दर्शनं चाग्नेः शीतोष्णस्य विपर्ययः । लोहादीनां प्लवश् चाप्सु नोदके चाम्भसां स्रवः ॥
०३.०६
विश्वास-प्रस्तुतिः
अकालपुष्पप्रसवः सस्याः पञ्चचतुर्गुणाह । संयोगो लाङ्गलानां च प्रभानां चेष्टितानि च ॥
मूलम्
अकालपुष्पप्रसवः सस्याः पञ्चचतुर्गुणाह । संयोगो लाङ्गलानां च प्रभानां चेष्टितानि च ॥
०३.०७
विश्वास-प्रस्तुतिः
विचित्रैर् देवतासद्भिर् वृक्षप्रस्रवणानि च । दिशो धूमान्धकाराश् च दीप्ताश् च मृगपक्षिणः ॥
मूलम्
विचित्रैर् देवतासद्भिर् वृक्षप्रस्रवणानि च । दिशो धूमान्धकाराश् च दीप्ताश् च मृगपक्षिणः ॥
०३.०८
विश्वास-प्रस्तुतिः
रजस्तमाश्रितं व्योम कलुषौ चन्द्रभास्करौ । वस्त्रमांसाम्भसां दीप्तिरागप्रज्वलितानि च ॥
मूलम्
रजस्तमाश्रितं व्योम कलुषौ चन्द्रभास्करौ । वस्त्रमांसाम्भसां दीप्तिरागप्रज्वलितानि च ॥
०३.०९
विश्वास-प्रस्तुतिः
अकस्माद् गोपुराट्टालशैलप्रसादवेश्मनाम् । दरणं ज्वलनं वापि कम्पो धूमप्रवर्तनम् ॥
मूलम्
अकस्माद् गोपुराट्टालशैलप्रसादवेश्मनाम् । दरणं ज्वलनं वापि कम्पो धूमप्रवर्तनम् ॥
०३.१०
विश्वास-प्रस्तुतिः
अभीक्ष्णा मारुताश् चण्डा वान्ति शर्करकर्षिणः । संहिता मण्डलानां च नीललोहितपीतकाः ॥
मूलम्
अभीक्ष्णा मारुताश् चण्डा वान्ति शर्करकर्षिणः । संहिता मण्डलानां च नीललोहितपीतकाः ॥
०४.०१
विश्वास-प्रस्तुतिः
ध्वजस्तम्भेन्द्रकीलानां शुष्कचैत्यादिभिः सह । छिन्ने भिन्ने द्रुमाणां च स्कन्धशाखाङ्कुरोद्भवः ॥
मूलम्
ध्वजस्तम्भेन्द्रकीलानां शुष्कचैत्यादिभिः सह । छिन्ने भिन्ने द्रुमाणां च स्कन्धशाखाङ्कुरोद्भवः ॥
०४.०२
विश्वास-प्रस्तुतिः
गीतानां च मृदङ्गानां वादित्राणां निस्वनाः । भवेयुर् आकाशपथे सगन्धर्वपुरोगमाः ॥
मूलम्
गीतानां च मृदङ्गानां वादित्राणां निस्वनाः । भवेयुर् आकाशपथे सगन्धर्वपुरोगमाः ॥
०४.०३
विश्वास-प्रस्तुतिः
छायादर्शनम् अद्रव्ये विरात्रे विरुतानि च । दिवारात्रिचराणां च विपरीतप्रचारता ॥
मूलम्
छायादर्शनम् अद्रव्ये विरात्रे विरुतानि च । दिवारात्रिचराणां च विपरीतप्रचारता ॥
०४.०४
विश्वास-प्रस्तुतिः
निरभ्रवृष्टयश् चैव निरभ्रस्तनितानि च । सस्वनानाम् अधूमानाम् उल्कानां पतनं दिवा ॥
मूलम्
निरभ्रवृष्टयश् चैव निरभ्रस्तनितानि च । सस्वनानाम् अधूमानाम् उल्कानां पतनं दिवा ॥
०४.०५
विश्वास-प्रस्तुतिः
इन्दोर् अर्कस्य वा चापि पांस्वश्मादिषु दर्शनम् । अभीक्ष्णपरिवेषाश्च कलुशा रविसोमयोः ॥
मूलम्
इन्दोर् अर्कस्य वा चापि पांस्वश्मादिषु दर्शनम् । अभीक्ष्णपरिवेषाश्च कलुशा रविसोमयोः ॥
०४.०६
विश्वास-प्रस्तुतिः
मयूरकोकिलादीनां मदावाप्तिर् अनार्तवा । वनानां च नगानां च देवतानां च निर्गमाः ॥
मूलम्
मयूरकोकिलादीनां मदावाप्तिर् अनार्तवा । वनानां च नगानां च देवतानां च निर्गमाः ॥
०४.०७
विश्वास-प्रस्तुतिः
आरण्यानां च सत्त्वानां पुरग्रामनिवेशनम् । अभूतानां प्रवृतिश्च प्रवृत्तानां च नाशनम् ॥
मूलम्
आरण्यानां च सत्त्वानां पुरग्रामनिवेशनम् । अभूतानां प्रवृतिश्च प्रवृत्तानां च नाशनम् ॥
०४.०८
विश्वास-प्रस्तुतिः
एतद् उत्पातजं राज्ञो यस्या देशे अभ्युदीर्यते । तस्य देशो विनश्येत क्षीयते च सपार्थिवः ॥
मूलम्
एतद् उत्पातजं राज्ञो यस्या देशे अभ्युदीर्यते । तस्य देशो विनश्येत क्षीयते च सपार्थिवः ॥
०४.०९
विश्वास-प्रस्तुतिः
त्यजन्ति वापि यं देशं पाषण्डा द्विजदेवताः । विद्वेषं वापि गच्छन्ति सो ऽपि देशो विनश्यति ॥
मूलम्
त्यजन्ति वापि यं देशं पाषण्डा द्विजदेवताः । विद्वेषं वापि गच्छन्ति सो ऽपि देशो विनश्यति ॥
०४.१०
विश्वास-प्रस्तुतिः
नर्तनं च कुशूलानां धान्यराशेश्च कम्पनम् । उलूखालानां संसर्पो मुसलानां प्रवेशनम् ॥
मूलम्
नर्तनं च कुशूलानां धान्यराशेश्च कम्पनम् । उलूखालानां संसर्पो मुसलानां प्रवेशनम् ॥
०५.०१
विश्वास-प्रस्तुतिः
चेष्टितं राजदर्वीणां मृद्भाण्डानां तथैव च । दहनं चैव शीतानाम् [शब्दा ह्य् उत्तराणि च] ॥
मूलम्
चेष्टितं राजदर्वीणां मृद्भाण्डानां तथैव च । दहनं चैव शीतानाम् [शब्दा ह्य् उत्तराणि च] ॥
०५.०२
विश्वास-प्रस्तुतिः
पुरीषभक्षणञ्चैव दीनानां मृगपक्षिणाम् । ग्राम्याणां दीनवपुषां प्रधान्यस्तनितानि च ॥
मूलम्
पुरीषभक्षणञ्चैव दीनानां मृगपक्षिणाम् । ग्राम्याणां दीनवपुषां प्रधान्यस्तनितानि च ॥
०५.०३
विश्वास-प्रस्तुतिः
वालुकाङ्गारधान्यानां भक्षणं वापि वृष्टयः । पुरद्वारे च बकवद् वायसानां च चेष्टितम् ॥
मूलम्
वालुकाङ्गारधान्यानां भक्षणं वापि वृष्टयः । पुरद्वारे च बकवद् वायसानां च चेष्टितम् ॥
०५.०४
विश्वास-प्रस्तुतिः
बिडालमत्स्यमज्जानां जन्तूनां क्षुद्रसञ्ज्ञिनाम् । अन्योन्यभक्षणानि स्युर् एकसंस्थाश्च रात्रयः ॥
मूलम्
बिडालमत्स्यमज्जानां जन्तूनां क्षुद्रसञ्ज्ञिनाम् । अन्योन्यभक्षणानि स्युर् एकसंस्थाश्च रात्रयः ॥
०५.०५
विश्वास-प्रस्तुतिः
मांससस्यान्नविद्वेषः क्रियाव्युपरमस् तथा । यस्मिन् देशे प्रदृश्यन्ते तस्मिन् क्षुद्भयम् आदिशेत् ॥
मूलम्
मांससस्यान्नविद्वेषः क्रियाव्युपरमस् तथा । यस्मिन् देशे प्रदृश्यन्ते तस्मिन् क्षुद्भयम् आदिशेत् ॥
०५.०६
विश्वास-प्रस्तुतिः
शस्त्रज्वलनसंसर्पः स्थूणीसरणपूरणम् । छत्त्रवस्त्रध्वजानां च वल्मीकेषु प्रदर्शनम् ॥
मूलम्
शस्त्रज्वलनसंसर्पः स्थूणीसरणपूरणम् । छत्त्रवस्त्रध्वजानां च वल्मीकेषु प्रदर्शनम् ॥
०५.०७
विश्वास-प्रस्तुतिः
अर्के अभ्रपरिघादीनां परिवेषो अर्कचन्द्रयोः । लाक्षालोहितवर्णत्वं सर्वेषां च विचारणम् ॥
मूलम्
अर्के अभ्रपरिघादीनां परिवेषो अर्कचन्द्रयोः । लाक्षालोहितवर्णत्वं सर्वेषां च विचारणम् ॥
०५.०८
विश्वास-प्रस्तुतिः
त्वच्मांसरुधिरास्थीनां मेदोमज्जास्थिवृष्टयः । निरभ्रवृष्टयश्चास्य रजतक्षतसप्रभम् ॥
मूलम्
त्वच्मांसरुधिरास्थीनां मेदोमज्जास्थिवृष्टयः । निरभ्रवृष्टयश्चास्य रजतक्षतसप्रभम् ॥
०५.०९
विश्वास-प्रस्तुतिः
प्रघाताकम्पनिर्घाताविद्युता चाभ्रपातनम् । भवेच्च देवतादीनां शिरोअभिष्ठानवर्जनम् ॥
मूलम्
प्रघाताकम्पनिर्घाताविद्युता चाभ्रपातनम् । भवेच्च देवतादीनां शिरोअभिष्ठानवर्जनम् ॥
०५.१०
विश्वास-प्रस्तुतिः
स्त्रीणां नृणां च प्रसवं तृणादीनां च मानुषम् । अमानुषाणां सत्त्वानां भाषितानि मनुष्यवत् ॥
मूलम्
स्त्रीणां नृणां च प्रसवं तृणादीनां च मानुषम् । अमानुषाणां सत्त्वानां भाषितानि मनुष्यवत् ॥
०६.०१
विश्वास-प्रस्तुतिः
वसाशोणितगन्धत्वं गजदैवतवाजिनाम् । यस्मिन् देशे भवेत् तस्मिन् शस्त्रकोपभयं महत् ॥
मूलम्
वसाशोणितगन्धत्वं गजदैवतवाजिनाम् । यस्मिन् देशे भवेत् तस्मिन् शस्त्रकोपभयं महत् ॥
०६.०२
विश्वास-प्रस्तुतिः
शोणिताश्रुपरिस्रावाः प्रहासोद्वीक्षणक्रिया । नृत्यवादित्रगीतानि साक्रोशाभाषितानि च ॥
मूलम्
शोणिताश्रुपरिस्रावाः प्रहासोद्वीक्षणक्रिया । नृत्यवादित्रगीतानि साक्रोशाभाषितानि च ॥
०६.०३
विश्वास-प्रस्तुतिः
प्रकम्पनं देवतानां तथैव ज्वलनानि च । अपां शोषविकाराश्च चेष्टितं च मनुष्यवत् ॥
मूलम्
प्रकम्पनं देवतानां तथैव ज्वलनानि च । अपां शोषविकाराश्च चेष्टितं च मनुष्यवत् ॥
०६.०४
विश्वास-प्रस्तुतिः
दरणं रसनं राज्ञो वैकृत्योद्वर्तनानि च । क्षितेः कम्पप्रहासाश्च रोदनोत्क्रोशाअनि च ॥
मूलम्
दरणं रसनं राज्ञो वैकृत्योद्वर्तनानि च । क्षितेः कम्पप्रहासाश्च रोदनोत्क्रोशाअनि च ॥
०६.०५
विश्वास-प्रस्तुतिः
पीठिकाव्यञ्जनं छत्त्र[म्]शसत्रकीलकमण्डलौ । नीलाङ्गलोहिततलौ उद्ये अर्कनिशाअकरौ ॥
मूलम्
पीठिकाव्यञ्जनं छत्त्र[म्]शसत्रकीलकमण्डलौ । नीलाङ्गलोहिततलौ उद्ये अर्कनिशाअकरौ ॥
०६.०६
विश्वास-प्रस्तुतिः
चन्द्रार्कोल्काप्रभेदाश्च भास्करेन्दुद्वयं तथा । प्रतिस्रोतवहा नद्य इषवः प्रतिकोमगाः ॥
मूलम्
चन्द्रार्कोल्काप्रभेदाश्च भास्करेन्दुद्वयं तथा । प्रतिस्रोतवहा नद्य इषवः प्रतिकोमगाः ॥
०६.०७
विश्वास-प्रस्तुतिः
दन्तभङ्गाः सकूर्माश्च नरवर्णवाजिनाम् । छत्त्रभङ्गाः सकूर्माश्च नरवारणवाजिनाम् ॥
मूलम्
दन्तभङ्गाः सकूर्माश्च नरवर्णवाजिनाम् । छत्त्रभङ्गाः सकूर्माश्च नरवारणवाजिनाम् ॥
०६.०८
विश्वास-प्रस्तुतिः
मांसतैलविपाकश्च चैत्यतैलपरिस्रवाः । शक्रध्वजपताकानां भङ्गक्रव्यदस्वनम् ॥
मूलम्
मांसतैलविपाकश्च चैत्यतैलपरिस्रवाः । शक्रध्वजपताकानां भङ्गक्रव्यदस्वनम् ॥
०६.०९
विश्वास-प्रस्तुतिः
बिडलोलूक्योर् युद्धं नृपप्रासादसन्निधौ । पांसुना चावृतं व्योम रजसा तमसापि वा ॥
मूलम्
बिडलोलूक्योर् युद्धं नृपप्रासादसन्निधौ । पांसुना चावृतं व्योम रजसा तमसापि वा ॥
०६.१०
विश्वास-प्रस्तुतिः
लोहिताग्निप्रभाकाशं दीप्ता द्विजमृगस् तथा । वातावर्तास् तुसन्ध्यासु प्रस्फुरन्तो अपसव्यगाः ॥
मूलम्
लोहिताग्निप्रभाकाशं दीप्ता द्विजमृगस् तथा । वातावर्तास् तुसन्ध्यासु प्रस्फुरन्तो अपसव्यगाः ॥
०७.०१
विश्वास-प्रस्तुतिः
मण्डलानि समाजाश्च सर्वतो मृगपक्षिणाम् । क्रव्यादैर् आरसद्भिश्च व्याकुलाः सर्वतो दिशः ॥
मूलम्
मण्डलानि समाजाश्च सर्वतो मृगपक्षिणाम् । क्रव्यादैर् आरसद्भिश्च व्याकुलाः सर्वतो दिशः ॥
०७.०२
विश्वास-प्रस्तुतिः
त्रिरात्राद् अपरं वृष्टिः प्रनष्टेन्दुदिवाकरौ । अनृतौ चापि दृश्येत घोरस्तनितदीर्घता ॥
मूलम्
त्रिरात्राद् अपरं वृष्टिः प्रनष्टेन्दुदिवाकरौ । अनृतौ चापि दृश्येत घोरस्तनितदीर्घता ॥
०७.०३
विश्वास-प्रस्तुतिः
वज्रादयो राहुपुत्रा वृक्षाः शकुनयस् तथा । मण्डलाभ्यन्तरस्थाश्च भवन्ति रविसोमयोः ॥
मूलम्
वज्रादयो राहुपुत्रा वृक्षाः शकुनयस् तथा । मण्डलाभ्यन्तरस्थाश्च भवन्ति रविसोमयोः ॥
०७.०४
विश्वास-प्रस्तुतिः
आकाशे वा प्रदृश्यन्ते प्रकम्पन्ति व पर्वताः । विष्येत रविसोमौ च आभीक्षं तारकास् तथा ॥
मूलम्
आकाशे वा प्रदृश्यन्ते प्रकम्पन्ति व पर्वताः । विष्येत रविसोमौ च आभीक्षं तारकास् तथा ॥
०७.०५
विश्वास-प्रस्तुतिः
नरदनं च बिडालाणां क्षीरवृक्षनिषेवणम् । खरैर् दीप्तैर् उलूकैश्च रसद्भिः सह विग्रहः ॥
मूलम्
नरदनं च बिडालाणां क्षीरवृक्षनिषेवणम् । खरैर् दीप्तैर् उलूकैश्च रसद्भिः सह विग्रहः ॥
०७.०६
विश्वास-प्रस्तुतिः
सिंहासनानि छत्त्राणि भृङ्गाराः शयनास् तथा । कम्पन्ति अकस्माद् भज्यन्ते संसर्पन्ति आरसन्ति च ॥
मूलम्
सिंहासनानि छत्त्राणि भृङ्गाराः शयनास् तथा । कम्पन्ति अकस्माद् भज्यन्ते संसर्पन्ति आरसन्ति च ॥
०७.०७
विश्वास-प्रस्तुतिः
राज्ञां भयकरं सर्वम् एतद् उत्पातलक्षणम् । देशस्य च विजानीयाद् गर्गस्य वचनं यथा ॥
मूलम्
राज्ञां भयकरं सर्वम् एतद् उत्पातलक्षणम् । देशस्य च विजानीयाद् गर्गस्य वचनं यथा ॥
०७.०८
विश्वास-प्रस्तुतिः
सन्ध्यादण्डपरिवेषा रजोअर्कपरिघादयः । मण्डलानां समूहाश्च दिक्षु पीतारुणप्रभाः ॥
मूलम्
सन्ध्यादण्डपरिवेषा रजोअर्कपरिघादयः । मण्डलानां समूहाश्च दिक्षु पीतारुणप्रभाः ॥
०७.०९
विश्वास-प्रस्तुतिः
क्रव्यादा वानरा द्वारि विस्फूर्जन्ति आरसन्ति च । तुण्डैश्च वायसा भूमिं कुट्टयन्तो रमन्ति च ॥
मूलम्
क्रव्यादा वानरा द्वारि विस्फूर्जन्ति आरसन्ति च । तुण्डैश्च वायसा भूमिं कुट्टयन्तो रमन्ति च ॥
०७.१०
विश्वास-प्रस्तुतिः
म्लायते माल्यम् अत्यर्थं गन्धाः कुणपगन्धिनः । वस्त्रेषु भक्षभोज्येषु भवति उत्पातलक्षणम् ॥
मूलम्
म्लायते माल्यम् अत्यर्थं गन्धाः कुणपगन्धिनः । वस्त्रेषु भक्षभोज्येषु भवति उत्पातलक्षणम् ॥
०८.०१
विश्वास-प्रस्तुतिः
क्षौद्रं घृतं च दधि च प्रस्रवेत् प्रथिता द्रुमाः । सारमेयाः श्मशानेषु रुदन्ति विरुवन्ति च ॥
मूलम्
क्षौद्रं घृतं च दधि च प्रस्रवेत् प्रथिता द्रुमाः । सारमेयाः श्मशानेषु रुदन्ति विरुवन्ति च ॥
०८.०२
विश्वास-प्रस्तुतिः
एतद् औत्पातिकं ग्रामे यस्मिंश् च दृश्यते पुरे । तस्मिन् ग्रामे पुरे वापि विद्याद् अतिभयं महत् ॥
मूलम्
एतद् औत्पातिकं ग्रामे यस्मिंश् च दृश्यते पुरे । तस्मिन् ग्रामे पुरे वापि विद्याद् अतिभयं महत् ॥
०८.०३
विश्वास-प्रस्तुतिः
अश्वत्थोदुम्बरप्लक्षन्यग्रोधे कुसुमोद्भवः । श्वेतलोहितपीतानि कृष्णानीन्द्रायुधानि च ॥
मूलम्
अश्वत्थोदुम्बरप्लक्षन्यग्रोधे कुसुमोद्भवः । श्वेतलोहितपीतानि कृष्णानीन्द्रायुधानि च ॥
०८.०४
विश्वास-प्रस्तुतिः
एवं वर्णदुणानां च पतनं देववेश्मनाम् । ब्रह्मक्षत्रियविट्शूद्रविनाशो राजसंवृताम् ॥
मूलम्
एवं वर्णदुणानां च पतनं देववेश्मनाम् । ब्रह्मक्षत्रियविट्शूद्रविनाशो राजसंवृताम् ॥
०८.०५
विश्वास-प्रस्तुतिः
रूक्षस्रावा चितिवृक्षे तद्भयं सुमहद् भवेत् । घृतक्षीरफलाश्रावे घृतक्षीराम्भसां क्षयः ॥
मूलम्
रूक्षस्रावा चितिवृक्षे तद्भयं सुमहद् भवेत् । घृतक्षीरफलाश्रावे घृतक्षीराम्भसां क्षयः ॥
०८.०६
विश्वास-प्रस्तुतिः
सुराश्रावे मिथोभेदो रुधिरे राष्ट्रविद्रवः । रुधिरे गोविषाणाच्च स्रुते गोब्राह्मणक्षयः ॥
मूलम्
सुराश्रावे मिथोभेदो रुधिरे राष्ट्रविद्रवः । रुधिरे गोविषाणाच्च स्रुते गोब्राह्मणक्षयः ॥
०८.०७
विश्वास-प्रस्तुतिः
फले फलं यदा पश्येत् पुष्पे पुष्पं समावृतम् । गर्भाः स्रवन्ति नारीणां युद्धं राजवधो अपि वा ॥
मूलम्
फले फलं यदा पश्येत् पुष्पे पुष्पं समावृतम् । गर्भाः स्रवन्ति नारीणां युद्धं राजवधो अपि वा ॥
०८.०८
विश्वास-प्रस्तुतिः
फणाभृतो महत्सर्पान् मण्डूला अथ वृश्चिकाः । मण्डूका ग्रसते यत्र तत्र राजावहन्यते ॥
मूलम्
फणाभृतो महत्सर्पान् मण्डूला अथ वृश्चिकाः । मण्डूका ग्रसते यत्र तत्र राजावहन्यते ॥
०८.०९
विश्वास-प्रस्तुतिः
हिमपातानिलोत्पाता विकृताद्भुतदर्शनम् । कृष्णाञ्जनाभ्रम् आकाशं तारोल्कापातपिङ्गलम् ॥
मूलम्
हिमपातानिलोत्पाता विकृताद्भुतदर्शनम् । कृष्णाञ्जनाभ्रम् आकाशं तारोल्कापातपिङ्गलम् ॥
०८.१०
विश्वास-प्रस्तुतिः
चित्रा गर्भोद्भवाः स्त्रीषु गोअजाश्वमृगपक्षिषु । पत्त्राङ्कुरलतानां च विकाराः शिशिरे शुभाः ॥
मूलम्
चित्रा गर्भोद्भवाः स्त्रीषु गोअजाश्वमृगपक्षिषु । पत्त्राङ्कुरलतानां च विकाराः शिशिरे शुभाः ॥
०९.०१
विश्वास-प्रस्तुतिः
वज्राशनिमहीकम्पाः सन्ध्यानिर्घातनिस्वनाः । परिवेषरजोधूमा रक्तार्कास्तमनोदयाः ॥
मूलम्
वज्राशनिमहीकम्पाः सन्ध्यानिर्घातनिस्वनाः । परिवेषरजोधूमा रक्तार्कास्तमनोदयाः ॥
०९.०२
विश्वास-प्रस्तुतिः
द्रुमेभ्यो अन्नरसस्नेहमधुपुष्पफलोद्गमाः । गोपक्षिशब्दवृद्धिश्च शिवानि मधुमाधवे ॥
मूलम्
द्रुमेभ्यो अन्नरसस्नेहमधुपुष्पफलोद्गमाः । गोपक्षिशब्दवृद्धिश्च शिवानि मधुमाधवे ॥
०९.०३
विश्वास-प्रस्तुतिः
तारोल्कापातकलुषं कपिलार्केन्दुमण्डलम् । अनग्निज्वलनस्फोटधूमरेण्वनिलाहतम् ॥
मूलम्
तारोल्कापातकलुषं कपिलार्केन्दुमण्डलम् । अनग्निज्वलनस्फोटधूमरेण्वनिलाहतम् ॥
०९.०४
विश्वास-प्रस्तुतिः
रक्तपीतारुणां सन्ध्यां नभः सङ्क्षुभीतार्णवम् । सरितां चाम्बुसंशोषं दृष्ट्वा ग्रीष्मे शुभं वदेत् ॥
मूलम्
रक्तपीतारुणां सन्ध्यां नभः सङ्क्षुभीतार्णवम् । सरितां चाम्बुसंशोषं दृष्ट्वा ग्रीष्मे शुभं वदेत् ॥
०९.०५
विश्वास-प्रस्तुतिः
शक्रायुधपरीवेषविद्युत्शुष्कविरोहणम् । अकस्माद् वर्णवैकृत्यं रसनं दरणं क्षितेः ॥
मूलम्
शक्रायुधपरीवेषविद्युत्शुष्कविरोहणम् । अकस्माद् वर्णवैकृत्यं रसनं दरणं क्षितेः ॥
०९.०६
विश्वास-प्रस्तुतिः
सरोनद्युदपानानां वृद्धिर् वा उत्तरणप्लवाः । तरणं चार्द्रवेगानां वर्षासु न भयावहम् ॥
मूलम्
सरोनद्युदपानानां वृद्धिर् वा उत्तरणप्लवाः । तरणं चार्द्रवेगानां वर्षासु न भयावहम् ॥
०९.०७
विश्वास-प्रस्तुतिः
दिव्यस्त्रीगीतगन्धर्वविमानाद्भुतनिस्वनाः । ग्रहनक्षत्रताराणां दर्शनं च दिवाम्बरे ॥
मूलम्
दिव्यस्त्रीगीतगन्धर्वविमानाद्भुतनिस्वनाः । ग्रहनक्षत्रताराणां दर्शनं च दिवाम्बरे ॥
०९.०८
विश्वास-प्रस्तुतिः
गीतवादित्रनिर्घोषो वनपर्वतसानुषु । सस्यवृद्धी रसोत्पत्तिर् न पापाः शरदि स्मृताः ॥
मूलम्
गीतवादित्रनिर्घोषो वनपर्वतसानुषु । सस्यवृद्धी रसोत्पत्तिर् न पापाः शरदि स्मृताः ॥
०९.९
विश्वास-प्रस्तुतिः
शीतानिलतुषारत्वं नर्दनं मृगपक्षिणाम् । रक्षोयक्षादिसत्त्वानां दर्शनं वाग् अमानुषी ॥
मूलम्
शीतानिलतुषारत्वं नर्दनं मृगपक्षिणाम् । रक्षोयक्षादिसत्त्वानां दर्शनं वाग् अमानुषी ॥
०९.१०
विश्वास-प्रस्तुतिः
दीप्तधूमरजस्ध्वस्ता दिङ्नागा वनपर्वताः । उच्चैस् तोयदसोमार्का हेमन्ते शोभनाः स्मृताः ॥
मूलम्
दीप्तधूमरजस्ध्वस्ता दिङ्नागा वनपर्वताः । उच्चैस् तोयदसोमार्का हेमन्ते शोभनाः स्मृताः ॥
१०.१
विश्वास-प्रस्तुतिः
ऋतुस्वभावा एते हि दृष्टाः स्वर्तौ शुभप्रदाः । ऋतौ अन्यत्र च उत्पाता दृष्टाः स्वर्तौ शुभप्रदाः ॥
मूलम्
ऋतुस्वभावा एते हि दृष्टाः स्वर्तौ शुभप्रदाः । ऋतौ अन्यत्र च उत्पाता दृष्टाः स्वर्तौ शुभप्रदाः ॥
१०.२
विश्वास-प्रस्तुतिः
उन्मत्तानां च या गाथा बालानां चेष्टितं च यत् । स्त्रियश्च यत् प्रभाषन्ते तत्र नास्ति व्यतिक्रमः ॥
मूलम्
उन्मत्तानां च या गाथा बालानां चेष्टितं च यत् । स्त्रियश्च यत् प्रभाषन्ते तत्र नास्ति व्यतिक्रमः ॥
१०.३
विश्वास-प्रस्तुतिः
पूर्वं वदति देवेषु पश्चाद् गच्छति मानुषे । नाचोदिता आग् वदति सत्या हि एषा सरस्वती ॥
मूलम्
पूर्वं वदति देवेषु पश्चाद् गच्छति मानुषे । नाचोदिता आग् वदति सत्या हि एषा सरस्वती ॥
१०.४
विश्वास-प्रस्तुतिः
उत्पाताः सर्व एव एते कदाचिद् राजमृत्यवे । ज्ञेया देशविनाशाय राहोर् आगमनाया वा ॥
मूलम्
उत्पाताः सर्व एव एते कदाचिद् राजमृत्यवे । ज्ञेया देशविनाशाय राहोर् आगमनाया वा ॥
१०.५
विश्वास-प्रस्तुतिः
कालाम्बुदपरिस्रावा ग्रहाणाम् उदयाय वा । स्वचक्रपरचक्रेभ्यो भये वा समुपस्थिते ॥
मूलम्
कालाम्बुदपरिस्रावा ग्रहाणाम् उदयाय वा । स्वचक्रपरचक्रेभ्यो भये वा समुपस्थिते ॥
१०.६
विश्वास-प्रस्तुतिः
राष्ट्रे सेनापतौ पुत्रे पुरे वाथ पुरोधसि । अमात्ये वाहने दारे नृपतौ वा पलन्ति च ॥
मूलम्
राष्ट्रे सेनापतौ पुत्रे पुरे वाथ पुरोधसि । अमात्ये वाहने दारे नृपतौ वा पलन्ति च ॥
१०.७
विश्वास-प्रस्तुतिः
एतान् समुत्थितां ज्ञात्वा राजा सबलवाहनः । प्रणिपत्य गुरुं ब्रूयाद् भगवन् शमयस्व मे ॥
मूलम्
एतान् समुत्थितां ज्ञात्वा राजा सबलवाहनः । प्रणिपत्य गुरुं ब्रूयाद् भगवन् शमयस्व मे ॥
१०.८
विश्वास-प्रस्तुतिः
भयम् उत्पातजं सर्वं ब्रूहि किं करवाणि ते । इति उक्तः श्रद्दधानेन राज्ञा स्वहितम् इच्छता ॥
मूलम्
भयम् उत्पातजं सर्वं ब्रूहि किं करवाणि ते । इति उक्तः श्रद्दधानेन राज्ञा स्वहितम् इच्छता ॥
१०.९
विश्वास-प्रस्तुतिः
निमित्तानि समालोक्य कृत्वा पावनम् आदितः । महाशान्तिं प्रयुञ्जीत सर्वोपद्रवनाशिनीम् ॥
मूलम्
निमित्तानि समालोक्य कृत्वा पावनम् आदितः । महाशान्तिं प्रयुञ्जीत सर्वोपद्रवनाशिनीम् ॥
१०.१०
विश्वास-प्रस्तुतिः
सर्वरोगप्रशमनीम् उत्पातफलनाशिनीम् । रौद्रीं कुर्यान् महाशान्तिं श्रद्धया बहुदक्षिणां श्रद्धया बहुदक्षिणाम् ॥
मूलम्
सर्वरोगप्रशमनीम् उत्पातफलनाशिनीम् । रौद्रीं कुर्यान् महाशान्तिं श्रद्धया बहुदक्षिणां श्रद्धया बहुदक्षिणाम् ॥