०१.०१
विश्वास-प्रस्तुतिः
ओम् अत ऊर्ध्वं च दिग्दाहान् कीर्त्यमानान् निबोधत । यथा दिशः प्रदह्यन्ते तासां दाहफलं च यत् ॥
मूलम्
ओम् अत ऊर्ध्वं च दिग्दाहान् कीर्त्यमानान् निबोधत । यथा दिशः प्रदह्यन्ते तासां दाहफलं च यत् ॥
०१.०२
विश्वास-प्रस्तुतिः
इन्द्रो ऽग्निर् मरुतश् चैव प्रदहन्ति दिशो दश । शुभाशुभाय लोकानां कृतान्तेनाभिचोदिताः ॥
मूलम्
इन्द्रो ऽग्निर् मरुतश् चैव प्रदहन्ति दिशो दश । शुभाशुभाय लोकानां कृतान्तेनाभिचोदिताः ॥
०१.०३
विश्वास-प्रस्तुतिः
यदास्तमित आदित्ये वह्नेर् ज्वाला प्रदृश्यते। दिशां दाहं तु तद् विद्याद् भार्गवस्य वचो यथा ॥
मूलम्
यदास्तमित आदित्ये वह्नेर् ज्वाला प्रदृश्यते। दिशां दाहं तु तद् विद्याद् भार्गवस्य वचो यथा ॥
०१.०४
विश्वास-प्रस्तुतिः
नानारागसमुत्थानां नानाविधफलोदयाः । पांशुनेव च सञ्छन्ना दिग्दाहायोगम् आश्रिताः ॥
मूलम्
नानारागसमुत्थानां नानाविधफलोदयाः । पांशुनेव च सञ्छन्ना दिग्दाहायोगम् आश्रिताः ॥
०१.०५
विश्वास-प्रस्तुतिः
दिशः सर्वाः प्रदह्यन्ते अक्षेमाय फलाय च । अवदाहाद् ऋते दाहं यदि स्निग्धाः प्रदर्शनाः ॥
मूलम्
दिशः सर्वाः प्रदह्यन्ते अक्षेमाय फलाय च । अवदाहाद् ऋते दाहं यदि स्निग्धाः प्रदर्शनाः ॥
०१.०६
विश्वास-प्रस्तुतिः
तमोधूमरजस्का ये दीप्तद्विजमृगावृताः । प्रदीप्तलक्षणाः सत्याः सर्व एवाहितावहाः ॥
मूलम्
तमोधूमरजस्का ये दीप्तद्विजमृगावृताः । प्रदीप्तलक्षणाः सत्याः सर्व एवाहितावहाः ॥
०१.०७
विश्वास-प्रस्तुतिः
तथा कनककिञ्जल्कतडित्कल्पाः शिवाश् च ये । रूक्षाः कृष्णाथ माञ्जिष्ठा बन्धुजीवकवच् च ये ॥
मूलम्
तथा कनककिञ्जल्कतडित्कल्पाः शिवाश् च ये । रूक्षाः कृष्णाथ माञ्जिष्ठा बन्धुजीवकवच् च ये ॥
०१.०८
विश्वास-प्रस्तुतिः
श्वेता रक्ताश् च पीताश् च दाहाः कृष्णाश् च वर्णतः । ब्रह्मक्षत्रियविट्शूद्रविनाशाय प्रकीर्तिताः ॥
मूलम्
श्वेता रक्ताश् च पीताश् च दाहाः कृष्णाश् च वर्णतः । ब्रह्मक्षत्रियविट्शूद्रविनाशाय प्रकीर्तिताः ॥
०१.०९
विश्वास-प्रस्तुतिः
रक्ताः शस्त्रभयं कुर्युर् पीता व्याधिप्रकोपनाः । अग्निवर्णास् तथा कुर्युर् अग्निशस्त्रभयं महत् ॥
मूलम्
रक्ताः शस्त्रभयं कुर्युर् पीता व्याधिप्रकोपनाः । अग्निवर्णास् तथा कुर्युर् अग्निशस्त्रभयं महत् ॥
०१.१०
विश्वास-प्रस्तुतिः
सपीतपरुषश्यामा ये च वारुणसन्निभाः । सर्व एव क्षुधारोगमृत्युशस्त्राग्निकोपनाः ॥
मूलम्
सपीतपरुषश्यामा ये च वारुणसन्निभाः । सर्व एव क्षुधारोगमृत्युशस्त्राग्निकोपनाः ॥
०१.११
विश्वास-प्रस्तुतिः
ऋतौ तु वर्षं तीव्रं स्यात् सैन्यविद्रवम् एव च । भृशम् उद्द्योतनी सन्ध्या कुरुते वा ग्रहागमम् ॥
मूलम्
ऋतौ तु वर्षं तीव्रं स्यात् सैन्यविद्रवम् एव च । भृशम् उद्द्योतनी सन्ध्या कुरुते वा ग्रहागमम् ॥
०१.१२
विश्वास-प्रस्तुतिः
दिक्षु दग्धासु पीड्यन्ते यथादिग् देशभक्तयः । शकुनज्ञाननिर्दिष्टा ये च तत्राधिकारकाः ॥
मूलम्
दिक्षु दग्धासु पीड्यन्ते यथादिग् देशभक्तयः । शकुनज्ञाननिर्दिष्टा ये च तत्राधिकारकाः ॥
०१.१३
विश्वास-प्रस्तुतिः
यथोक्ता तु महाशान्तिर् यथोक्तविधिना कृता । सर्वं दिग्दाहजं घोरं शमयेत् सा सदक्षिणा ॥
मूलम्
यथोक्ता तु महाशान्तिर् यथोक्तविधिना कृता । सर्वं दिग्दाहजं घोरं शमयेत् सा सदक्षिणा ॥