४३ तर्पणविधिः

०१.०१

विश्वास-प्रस्तुतिः

ओम् अथ तर्पणविधिम् अनुक्रमिष्यामः ॥

मूलम्

ओम् अथ तर्पणविधिम् अनुक्रमिष्यामः ॥

०१.०२

विश्वास-प्रस्तुतिः

स्नातोपस्पर्शनकाले ऽवगाह्य देवतास् तर्पयति ॥

मूलम्

स्नातोपस्पर्शनकाले ऽवगाह्य देवतास् तर्पयति ॥

०१.०३

विश्वास-प्रस्तुतिः

वसूनां नमो

मूलम्

वसूनां नमो

०१.०४

विश्वास-प्रस्तुतिः

ब्रह्मणे नमो

मूलम्

ब्रह्मणे नमो

०१.०५

विश्वास-प्रस्तुतिः

वैश्रवणाय नमो

मूलम्

वैश्रवणाय नमो

०१.०६

विश्वास-प्रस्तुतिः

धर्माय नमः

मूलम्

धर्माय नमः

०१.०७

विश्वास-प्रस्तुतिः

कामाय नमो

मूलम्

कामाय नमो

०१.०८

विश्वास-प्रस्तुतिः

लोकाय अमो

मूलम्

लोकाय अमो

०१.०९

विश्वास-प्रस्तुतिः

देवाय नमो

मूलम्

देवाय नमो

०१.१०

विश्वास-प्रस्तुतिः

वेदाय नम

मूलम्

वेदाय नम

०१.११

विश्वास-प्रस्तुतिः

ऋषिभ्यो नम

मूलम्

ऋषिभ्यो नम

०१.१२

विश्वास-प्रस्तुतिः

आर्षेयेभ्यो नमो

मूलम्

आर्षेयेभ्यो नमो

०१.१३

विश्वास-प्रस्तुतिः

अङ्गिरोभ्यो नम

मूलम्

अङ्गिरोभ्यो नम

०१.१४

विश्वास-प्रस्तुतिः

आङ्गिरसेभ्यो नमो

मूलम्

आङ्गिरसेभ्यो नमो

०१.१५

विश्वास-प्रस्तुतिः

अथर्वेभ्यो नम

मूलम्

अथर्वेभ्यो नम

०१.१६

विश्वास-प्रस्तुतिः

आथर्वणेभ्यो नमो

मूलम्

आथर्वणेभ्यो नमो

०१.१७

विश्वास-प्रस्तुतिः

मरुद्भ्यो नमो

मूलम्

मरुद्भ्यो नमो

०१.१८

विश्वास-प्रस्तुतिः

मारुतेभ्यो अमो

मूलम्

मारुतेभ्यो अमो

०१.१९

विश्वास-प्रस्तुतिः

वसुभ्यो नमो

मूलम्

वसुभ्यो नमो

०१.२०

विश्वास-प्रस्तुतिः

रुद्रेभ्यो नम

मूलम्

रुद्रेभ्यो नम

०१.२१

विश्वास-प्रस्तुतिः

आदित्येभ्यो नमः

मूलम्

आदित्येभ्यो नमः

०१.२२

विश्वास-प्रस्तुतिः

सिद्धेभ्यो नमः

मूलम्

सिद्धेभ्यो नमः

०१.२३

विश्वास-प्रस्तुतिः

साध्येभ्यो नम

मूलम्

साध्येभ्यो नम

०१.२४

विश्वास-प्रस्तुतिः

आप्येभ्यो नमो

मूलम्

आप्येभ्यो नमो

०१.२५

विश्वास-प्रस्तुतिः

अश्विभ्यां नमो

मूलम्

अश्विभ्यां नमो

०१.२६

विश्वास-प्रस्तुतिः

गुरुभ्यो नमो

मूलम्

गुरुभ्यो नमो

०१.२७

विश्वास-प्रस्तुतिः

गुरुपत्नीभ्यो नमः

मूलम्

गुरुपत्नीभ्यो नमः

०१.२८

विश्वास-प्रस्तुतिः

पितृभ्यो नमो

मूलम्

पितृभ्यो नमो

०१.२९

विश्वास-प्रस्तुतिः

मातृभ्यो नमः ॥

मूलम्

मातृभ्यो नमः ॥

०२.०१

विश्वास-प्रस्तुतिः

अग्निस् तृप्यतु ॥

मूलम्

अग्निस् तृप्यतु ॥

०२.०२

विश्वास-प्रस्तुतिः

वायुस् तृप्यतु ॥

मूलम्

वायुस् तृप्यतु ॥

०२.०३

विश्वास-प्रस्तुतिः

सूर्यस् तृप्यतु ॥

मूलम्

सूर्यस् तृप्यतु ॥

०२.०४

विश्वास-प्रस्तुतिः

विष्णुस् तृप्यतु ॥

मूलम्

विष्णुस् तृप्यतु ॥

०२.०५

विश्वास-प्रस्तुतिः

प्रजापतिस् तृप्यतु ॥

मूलम्

प्रजापतिस् तृप्यतु ॥

०२.०६

विश्वास-प्रस्तुतिः

विरूपाक्षस् तृप्यतु ॥

मूलम्

विरूपाक्षस् तृप्यतु ॥

०२.०७

विश्वास-प्रस्तुतिः

सहस्राक्षस् तृप्यतु ॥

मूलम्

सहस्राक्षस् तृप्यतु ॥

०२.०८

विश्वास-प्रस्तुतिः

सोमस् तृप्यतु ॥

मूलम्

सोमस् तृप्यतु ॥

०२.०९

विश्वास-प्रस्तुतिः

ब्रह्मा तृप्यतु ॥

मूलम्

ब्रह्मा तृप्यतु ॥

०२.१०

विश्वास-प्रस्तुतिः

देवास् तृप्यन्तु ॥

मूलम्

देवास् तृप्यन्तु ॥

०२.११

विश्वास-प्रस्तुतिः

वेदास् तृप्यन्तु ॥

मूलम्

वेदास् तृप्यन्तु ॥

०२.१२

विश्वास-प्रस्तुतिः

ऋषयस् तृप्यन्तु ॥

मूलम्

ऋषयस् तृप्यन्तु ॥

०२.१३

विश्वास-प्रस्तुतिः

आर्षेयास् तृप्यन्तु ॥

मूलम्

आर्षेयास् तृप्यन्तु ॥

०२.१४

विश्वास-प्रस्तुतिः

सर्वाणि छन्दांसि तृप्यन्तु ॥

मूलम्

सर्वाणि छन्दांसि तृप्यन्तु ॥

०२.१५

विश्वास-प्रस्तुतिः

ओङ्कारवषट्कारौ तृप्यताम् ॥

मूलम्

ओङ्कारवषट्कारौ तृप्यताम् ॥

०२.१६

विश्वास-प्रस्तुतिः

महाव्याहृतयस् तृप्यन्तु ॥

मूलम्

महाव्याहृतयस् तृप्यन्तु ॥

०२.१७

विश्वास-प्रस्तुतिः

सावित्री तृप्यन्तु ॥

मूलम्

सावित्री तृप्यन्तु ॥

०२.१८

विश्वास-प्रस्तुतिः

गायत्री तृप्यतु ॥

मूलम्

गायत्री तृप्यतु ॥

०२.१९

विश्वास-प्रस्तुतिः

द्यावापृथिव्यौ तृप्यताम् ॥

मूलम्

द्यावापृथिव्यौ तृप्यताम् ॥

०२.२०

विश्वास-प्रस्तुतिः

यज्ञास् तृप्यन्तु ॥

मूलम्

यज्ञास् तृप्यन्तु ॥

०२.२१

विश्वास-प्रस्तुतिः

ग्रहास् तृप्यन्तु ॥

मूलम्

ग्रहास् तृप्यन्तु ॥

०२.२२

विश्वास-प्रस्तुतिः

नक्षत्राणि तृप्यन्तु ॥

मूलम्

नक्षत्राणि तृप्यन्तु ॥

०२.२३

विश्वास-प्रस्तुतिः

अन्तरिक्षं तृप्यतु ॥

मूलम्

अन्तरिक्षं तृप्यतु ॥

०२.२४

विश्वास-प्रस्तुतिः

अहोरात्राणि तृप्यन्तु ॥

मूलम्

अहोरात्राणि तृप्यन्तु ॥

०२.२५

विश्वास-प्रस्तुतिः

सङ्ख्यास् तृप्यन्तु ॥

मूलम्

सङ्ख्यास् तृप्यन्तु ॥

०२.२६

विश्वास-प्रस्तुतिः

सन्ध्यास् तृप्यन्तु ॥

मूलम्

सन्ध्यास् तृप्यन्तु ॥

०२.२७

विश्वास-प्रस्तुतिः

समुद्रास् तृप्यन्तु ॥

मूलम्

समुद्रास् तृप्यन्तु ॥

०२.२८

विश्वास-प्रस्तुतिः

नद्यस् तृप्यन्तु ॥

मूलम्

नद्यस् तृप्यन्तु ॥

०२.२९

विश्वास-प्रस्तुतिः

गिरयस् तृप्यन्तु ॥

मूलम्

गिरयस् तृप्यन्तु ॥

०२.३०

विश्वास-प्रस्तुतिः

केषेत्रौषधिवनस्पतयस् तृप्यन्तु ॥

मूलम्

केषेत्रौषधिवनस्पतयस् तृप्यन्तु ॥

०२.३१

विश्वास-प्रस्तुतिः

गन्धर्वाप्सरसस् तृप्यन्तु ॥

मूलम्

गन्धर्वाप्सरसस् तृप्यन्तु ॥

०२.३२

विश्वास-प्रस्तुतिः

नागास् तृप्यन्तु ॥

मूलम्

नागास् तृप्यन्तु ॥

०२.३३

विश्वास-प्रस्तुतिः

वयांसि तृप्यन्तु ॥

मूलम्

वयांसि तृप्यन्तु ॥

०२.३४

विश्वास-प्रस्तुतिः

सिद्धास् तृप्यन्तु ॥

मूलम्

सिद्धास् तृप्यन्तु ॥

०२.३५

विश्वास-प्रस्तुतिः

साध्यास् तृप्यन्तु ॥

मूलम्

साध्यास् तृप्यन्तु ॥

०२.३६

विश्वास-प्रस्तुतिः

विप्रास् तृप्यन्तु ॥

मूलम्

विप्रास् तृप्यन्तु ॥

०२.३७

विश्वास-प्रस्तुतिः

यक्षास् तृप्यन्तु ॥

मूलम्

यक्षास् तृप्यन्तु ॥

०२.३८

विश्वास-प्रस्तुतिः

रक्षांसि तृप्यन्तु ॥

मूलम्

रक्षांसि तृप्यन्तु ॥

०२.३९

विश्वास-प्रस्तुतिः

मन्त्रास् तृप्यन्तु ॥

मूलम्

मन्त्रास् तृप्यन्तु ॥

०२.४०

विश्वास-प्रस्तुतिः

भूतान्य् एवमादीनि तृप्यन्तु ॥

मूलम्

भूतान्य् एवमादीनि तृप्यन्तु ॥

०२.४१

विश्वास-प्रस्तुतिः

श्रुतिं तर्पयामि ॥

मूलम्

श्रुतिं तर्पयामि ॥

०२.४२

विश्वास-प्रस्तुतिः

स्मृतिं तर्पयामि ॥

मूलम्

स्मृतिं तर्पयामि ॥

०२.४३

विश्वास-प्रस्तुतिः

धृतिं तर्पयामि ॥

मूलम्

धृतिं तर्पयामि ॥

०२.४४

विश्वास-प्रस्तुतिः

रतिं तर्पयामि ॥

मूलम्

रतिं तर्पयामि ॥

०२.४५

विश्वास-प्रस्तुतिः

गतिं तर्पयामि ॥

मूलम्

गतिं तर्पयामि ॥

०२.४६

विश्वास-प्रस्तुतिः

मतिं तर्पयामि ॥

मूलम्

मतिं तर्पयामि ॥

०२.४७

विश्वास-प्रस्तुतिः

दिशं तर्पयामि ॥

मूलम्

दिशं तर्पयामि ॥

०२.४८

विश्वास-प्रस्तुतिः

विदिशं तर्पयामि ॥

मूलम्

विदिशं तर्पयामि ॥

०२.४९

विश्वास-प्रस्तुतिः

श्रद्धामेधे तर्पयामि ॥

मूलम्

श्रद्धामेधे तर्पयामि ॥

०२.५०

विश्वास-प्रस्तुतिः

धारणां तर्पयामि ॥

मूलम्

धारणां तर्पयामि ॥

०२.५१

विश्वास-प्रस्तुतिः

गोब्राह्मणांस् तर्पयामि ॥

मूलम्

गोब्राह्मणांस् तर्पयामि ॥

०२.५२

विश्वास-प्रस्तुतिः

स्थावरजङ्गमानि तर्पयामि ॥

मूलम्

स्थावरजङ्गमानि तर्पयामि ॥

०२.५३

विश्वास-प्रस्तुतिः

सर्वान् देवांस् तर्पयामि ॥

मूलम्

सर्वान् देवांस् तर्पयामि ॥

०२.५४

विश्वास-प्रस्तुतिः

सर्वभूतानि तर्पयामि ॥

मूलम्

सर्वभूतानि तर्पयामि ॥

०३.०१

विश्वास-प्रस्तुतिः

यज्ञोपवीतं ग्रीवायाम् अवलम्ब्य सनकादिमनुष्यांस् तर्पयति ॥ सनकस् तृप्यतु

मूलम्

यज्ञोपवीतं ग्रीवायाम् अवलम्ब्य सनकादिमनुष्यांस् तर्पयति ॥ सनकस् तृप्यतु

०३.०२

विश्वास-प्रस्तुतिः

सनन्दनस् तृप्यतु ॥

मूलम्

सनन्दनस् तृप्यतु ॥

०३.०३

विश्वास-प्रस्तुतिः

सनातनस् तृप्यतु ॥

मूलम्

सनातनस् तृप्यतु ॥

०३.०४

विश्वास-प्रस्तुतिः

कपिलस् तृप्यतु ॥

मूलम्

कपिलस् तृप्यतु ॥

०३.०५

विश्वास-प्रस्तुतिः

वोढस् तृप्यतु ॥

मूलम्

वोढस् तृप्यतु ॥

०३.०६

विश्वास-प्रस्तुतिः

आसुरिस् तृप्यतु ॥

मूलम्

आसुरिस् तृप्यतु ॥

०३.०७

विश्वास-प्रस्तुतिः

पञ्चशिखस् तृप्यतु ॥

मूलम्

पञ्चशिखस् तृप्यतु ॥

०३.०८

विश्वास-प्रस्तुतिः

सनन्दनं तर्पयामि ॥

मूलम्

सनन्दनं तर्पयामि ॥

०३.०९

विश्वास-प्रस्तुतिः

ससनकं तर्पयामि ॥

मूलम्

ससनकं तर्पयामि ॥

०३.१०

विश्वास-प्रस्तुतिः

विद्वांसं सनातनं तर्पयामि ॥

मूलम्

विद्वांसं सनातनं तर्पयामि ॥

०३.११

विश्वास-प्रस्तुतिः

सनत्कुमारं तर्पयामि ॥

मूलम्

सनत्कुमारं तर्पयामि ॥

०३.१२

विश्वास-प्रस्तुतिः

सनकं तर्पयामि ॥

मूलम्

सनकं तर्पयामि ॥

०३.१३

विश्वास-प्रस्तुतिः

सहदेवं सनातनं तर्पयामि ॥

मूलम्

सहदेवं सनातनं तर्पयामि ॥

०३.१४

विश्वास-प्रस्तुतिः

प्लुतिं तर्पयामि ॥

मूलम्

प्लुतिं तर्पयामि ॥

०३.१५

विश्वास-प्रस्तुतिः

पुलस्त्यं तर्पयामि ॥

मूलम्

पुलस्त्यं तर्पयामि ॥

०३.१६

विश्वास-प्रस्तुतिः

पुलहं तर्पयामि ॥

मूलम्

पुलहं तर्पयामि ॥

०३.१७

विश्वास-प्रस्तुतिः

भृगुं तर्पयामि ॥

मूलम्

भृगुं तर्पयामि ॥

०३.१८

विश्वास-प्रस्तुतिः

अङ्गिरसं तर्पयामि ॥

मूलम्

अङ्गिरसं तर्पयामि ॥

०३.१९

विश्वास-प्रस्तुतिः

मरीचिं तर्पयामि ॥

मूलम्

मरीचिं तर्पयामि ॥

०३.२०

विश्वास-प्रस्तुतिः

क्रतुं तर्पयामि ॥

मूलम्

क्रतुं तर्पयामि ॥

०३.२१

विश्वास-प्रस्तुतिः

दक्षं तर्पयामि ॥

मूलम्

दक्षं तर्पयामि ॥

०३.२२

विश्वास-प्रस्तुतिः

अत्रिं तर्पयामि ॥

मूलम्

अत्रिं तर्पयामि ॥

०३.२३

विश्वास-प्रस्तुतिः

वसिष्ठं तर्पयामि ॥

मूलम्

वसिष्ठं तर्पयामि ॥

०३.२४

विश्वास-प्रस्तुतिः

मानसांस् तर्पयामि ॥

मूलम्

मानसांस् तर्पयामि ॥

०३.२५

विश्वास-प्रस्तुतिः

अञ्जली द्विर्द्विः ॥

मूलम्

अञ्जली द्विर्द्विः ॥

०४.०१

विश्वास-प्रस्तुतिः

अथापसव्यं कृत्वा पित्र्यां दिशम् ईक्षमाणः शतर्चिनाद्यृषींस् तर्पयति ॥ शतर्चिनस् तृप्यन्तु ॥

मूलम्

अथापसव्यं कृत्वा पित्र्यां दिशम् ईक्षमाणः शतर्चिनाद्यृषींस् तर्पयति ॥ शतर्चिनस् तृप्यन्तु ॥

०४.०२

विश्वास-प्रस्तुतिः

माध्यमिकास् तृप्यन्तु ॥

मूलम्

माध्यमिकास् तृप्यन्तु ॥

०४.०३

विश्वास-प्रस्तुतिः

गृत्समदस् तृप्यतु ॥

मूलम्

गृत्समदस् तृप्यतु ॥

०४.०४

विश्वास-प्रस्तुतिः

विश्वामित्रस् तृप्यतु ॥

मूलम्

विश्वामित्रस् तृप्यतु ॥

०४.०५

विश्वास-प्रस्तुतिः

अघमर्षणस् तृप्यतु ॥

मूलम्

अघमर्षणस् तृप्यतु ॥

०४.०६

विश्वास-प्रस्तुतिः

वामदेवस् तृप्यतु ॥

मूलम्

वामदेवस् तृप्यतु ॥

०४.०७

विश्वास-प्रस्तुतिः

अत्रिस् तृप्यतु ॥

मूलम्

अत्रिस् तृप्यतु ॥

०४.०८

विश्वास-प्रस्तुतिः

भरद्वाजस् तृप्यतु ॥

मूलम्

भरद्वाजस् तृप्यतु ॥

०४.०९

विश्वास-प्रस्तुतिः

वसिष्ठस् तृप्यतु ॥

मूलम्

वसिष्ठस् तृप्यतु ॥

०४.१०

विश्वास-प्रस्तुतिः

प्रगाथास् तृप्यन्तु ॥

मूलम्

प्रगाथास् तृप्यन्तु ॥

०४.११

विश्वास-प्रस्तुतिः

पावमान्यस् तृप्यन्तु ॥

मूलम्

पावमान्यस् तृप्यन्तु ॥

०४.१२

विश्वास-प्रस्तुतिः

क्षुद्रसूक्तमहासुक्तौ तृप्यताम् ॥

मूलम्

क्षुद्रसूक्तमहासुक्तौ तृप्यताम् ॥

०४.१३

विश्वास-प्रस्तुतिः

शुनस् तृप्यतु ॥

मूलम्

शुनस् तृप्यतु ॥

०४.१४

विश्वास-प्रस्तुतिः

जैमिनिस् तृप्यतु ॥

मूलम्

जैमिनिस् तृप्यतु ॥

०४.१५

विश्वास-प्रस्तुतिः

वैशम्पायनस् तृप्यतु ॥

मूलम्

वैशम्पायनस् तृप्यतु ॥

०४.१६

विश्वास-प्रस्तुतिः

पाणिनिस् तृप्यतु ॥

मूलम्

पाणिनिस् तृप्यतु ॥

०४.१७

विश्वास-प्रस्तुतिः

पैलस् तृप्यतु ॥

मूलम्

पैलस् तृप्यतु ॥

०४.१८

विश्वास-प्रस्तुतिः

सुमन्तुस् तृप्यतु ॥

मूलम्

सुमन्तुस् तृप्यतु ॥

०४.१९

विश्वास-प्रस्तुतिः

भाष्यगार्ग्यौ तृप्यताम् ॥

मूलम्

भाष्यगार्ग्यौ तृप्यताम् ॥

०४.२०

विश्वास-प्रस्तुतिः

बभ्रुबाभ्रव्यौ तृप्यताम् ॥

मूलम्

बभ्रुबाभ्रव्यौ तृप्यताम् ॥

०४.२१

विश्वास-प्रस्तुतिः

मण्डुमाण्डव्यौ तृप्यताम् ॥

मूलम्

मण्डुमाण्डव्यौ तृप्यताम् ॥

०४.२२

विश्वास-प्रस्तुतिः

गार्गी तृप्यतु ॥

मूलम्

गार्गी तृप्यतु ॥

०४.२३

विश्वास-प्रस्तुतिः

वाचक्नवी तृप्यतु ॥

मूलम्

वाचक्नवी तृप्यतु ॥

०४.२४

विश्वास-प्रस्तुतिः

वडवा तृप्यतु ॥

मूलम्

वडवा तृप्यतु ॥

०४.२५

विश्वास-प्रस्तुतिः

प्रातिथेयी तृप्यतु ॥

मूलम्

प्रातिथेयी तृप्यतु ॥

०४.२६

विश्वास-प्रस्तुतिः

सुलभा तृप्यतु ॥

मूलम्

सुलभा तृप्यतु ॥

०४.२७

विश्वास-प्रस्तुतिः

मैत्रेयी तृप्यतु ॥

मूलम्

मैत्रेयी तृप्यतु ॥

०४.२८

विश्वास-प्रस्तुतिः

कहोलं तर्पयामि ॥

मूलम्

कहोलं तर्पयामि ॥

०४.२९

विश्वास-प्रस्तुतिः

कौषीतकिं तर्पयामि

मूलम्

कौषीतकिं तर्पयामि

०४.३०

विश्वास-प्रस्तुतिः

महाकौषीतकिं तर्पयामि ॥

मूलम्

महाकौषीतकिं तर्पयामि ॥

०४.३१

विश्वास-प्रस्तुतिः

सुयज्ञं तर्पयामि ॥

मूलम्

सुयज्ञं तर्पयामि ॥

०४.३२

विश्वास-प्रस्तुतिः

शाङ्खायनं तर्पयामि ॥

मूलम्

शाङ्खायनं तर्पयामि ॥

०४.३३

विश्वास-प्रस्तुतिः

महाशाङ्खायनं तर्पयामि ॥

मूलम्

महाशाङ्खायनं तर्पयामि ॥

०४.३४

विश्वास-प्रस्तुतिः

आश्वलायनं तर्पयामि ॥

मूलम्

आश्वलायनं तर्पयामि ॥

०४.३५

विश्वास-प्रस्तुतिः

ऐतरेयं तर्पयामि ॥

मूलम्

ऐतरेयं तर्पयामि ॥

०४.३६

विश्वास-प्रस्तुतिः

महैतरेयं तर्पयामि ॥

मूलम्

महैतरेयं तर्पयामि ॥

०४.३७

विश्वास-प्रस्तुतिः

पैठीनसिं तर्पयामि ॥

मूलम्

पैठीनसिं तर्पयामि ॥

०४.३८

विश्वास-प्रस्तुतिः

मधुछन्दांसि तृप्यन्तु ॥

मूलम्

मधुछन्दांसि तृप्यन्तु ॥

०४.३९

विश्वास-प्रस्तुतिः

भारद्वाजं तर्पयामि ॥

मूलम्

भारद्वाजं तर्पयामि ॥

०४.४०

विश्वास-प्रस्तुतिः

जातूकर्ण्यं तर्पयामि ॥

मूलम्

जातूकर्ण्यं तर्पयामि ॥

०४.४१

विश्वास-प्रस्तुतिः

पैङ्ग्यं तर्पयामि ॥

मूलम्

पैङ्ग्यं तर्पयामि ॥

०४.४२

विश्वास-प्रस्तुतिः

महापैङ्ग्यं तर्पयामि ॥

मूलम्

महापैङ्ग्यं तर्पयामि ॥

०४.४३

विश्वास-प्रस्तुतिः

शाकलं तर्पयामि ॥

मूलम्

शाकलं तर्पयामि ॥

०४.४४

विश्वास-प्रस्तुतिः

बाष्कलं तर्पयामि ॥

मूलम्

बाष्कलं तर्पयामि ॥

०४.४५

विश्वास-प्रस्तुतिः

गार्ग्यं तर्पयामि ॥

मूलम्

गार्ग्यं तर्पयामि ॥

०४.४६

विश्वास-प्रस्तुतिः

माण्डुकेयं तर्पयामि ॥

मूलम्

माण्डुकेयं तर्पयामि ॥

०४.४७

विश्वास-प्रस्तुतिः

पैङ्ग्यस् तृप्यतु ॥

मूलम्

पैङ्ग्यस् तृप्यतु ॥

०४.४८

विश्वास-प्रस्तुतिः

महापैङ्ग्यस् तृप्यतु ॥

मूलम्

महापैङ्ग्यस् तृप्यतु ॥

०४.४९

विश्वास-प्रस्तुतिः

मदमित्रं तर्पयामि ॥

मूलम्

मदमित्रं तर्पयामि ॥

०४.५०

विश्वास-प्रस्तुतिः

महामदमित्रं तर्पयामि ॥

मूलम्

महामदमित्रं तर्पयामि ॥

०४.५१

विश्वास-प्रस्तुतिः

औदवाहं तर्पयामि ॥

मूलम्

औदवाहं तर्पयामि ॥

०४.५२

विश्वास-प्रस्तुतिः

सौयामिं तर्पयामि ॥

मूलम्

सौयामिं तर्पयामि ॥

०४.५३

विश्वास-प्रस्तुतिः

शौनकिं तर्पयामि ॥

मूलम्

शौनकिं तर्पयामि ॥

०४.५४

विश्वास-प्रस्तुतिः

पैठीनसिं तर्पयामि ॥

मूलम्

पैठीनसिं तर्पयामि ॥

०४.५५

विश्वास-प्रस्तुतिः

महापैठीनसिं तर्पयामि ॥

मूलम्

महापैठीनसिं तर्पयामि ॥

०४.५६

विश्वास-प्रस्तुतिः

शाकपूणिं तर्पयामि ॥

मूलम्

शाकपूणिं तर्पयामि ॥

०४.५७

विश्वास-प्रस्तुतिः

ये चान्य आचार्यास् तान् सर्वांस् तर्पयामि ॥

मूलम्

ये चान्य आचार्यास् तान् सर्वांस् तर्पयामि ॥

०४.५८

विश्वास-प्रस्तुतिः

प्रतिपुरुषं पितरः ॥

मूलम्

प्रतिपुरुषं पितरः ॥

०४.५९

विश्वास-प्रस्तुतिः

पितृवंशस् तृप्यतु ॥

मूलम्

पितृवंशस् तृप्यतु ॥

०४.६०

विश्वास-प्रस्तुतिः

मातृवंशस् तृप्यतु ॥

मूलम्

मातृवंशस् तृप्यतु ॥

०४.६१

विश्वास-प्रस्तुतिः

अञ्जलीं त्रींस्त्रीन् ॥

मूलम्

अञ्जलीं त्रींस्त्रीन् ॥

०५.०१

विश्वास-प्रस्तुतिः

धरस् तृप्यतु ॥

मूलम्

धरस् तृप्यतु ॥

०५.०२

विश्वास-प्रस्तुतिः

ध्रुवस् तृप्यतु ॥

मूलम्

ध्रुवस् तृप्यतु ॥

०५.०३

विश्वास-प्रस्तुतिः

सोमस् तृप्यतु ॥

मूलम्

सोमस् तृप्यतु ॥

०५.०४

विश्वास-प्रस्तुतिः

आपस् तृप्यतु ॥

मूलम्

आपस् तृप्यतु ॥

०५.०५

विश्वास-प्रस्तुतिः

अनलस् तृप्यतु ॥

मूलम्

अनलस् तृप्यतु ॥

०५.६

विश्वास-प्रस्तुतिः

अनिलस् तृप्यतु ॥

मूलम्

अनिलस् तृप्यतु ॥

०५.७

विश्वास-प्रस्तुतिः

प्रत्यूषस् तृप्यतु ॥

मूलम्

प्रत्यूषस् तृप्यतु ॥

०५.८

विश्वास-प्रस्तुतिः

प्रभासस् तृप्यतु ॥ इति वसवः ॥

मूलम्

प्रभासस् तृप्यतु ॥ इति वसवः ॥

०५.९

विश्वास-प्रस्तुतिः

मृगव्याधस् तृप्यतु ॥

मूलम्

मृगव्याधस् तृप्यतु ॥

०५.१०

विश्वास-प्रस्तुतिः

सर्पस् तृप्यतु ॥

मूलम्

सर्पस् तृप्यतु ॥

०५.११

विश्वास-प्रस्तुतिः

निरृतिर् महाशयस् तृप्यतु ॥

मूलम्

निरृतिर् महाशयस् तृप्यतु ॥

०५.१२

विश्वास-प्रस्तुतिः

अज एकपात् तृप्यतु ॥

मूलम्

अज एकपात् तृप्यतु ॥

०५.१३

विश्वास-प्रस्तुतिः

अहिर् बुध्न्यस् तृप्यतु ॥

मूलम्

अहिर् बुध्न्यस् तृप्यतु ॥

०५.१४

विश्वास-प्रस्तुतिः

पिनाकी परन्तपस् तृप्यतु ॥

मूलम्

पिनाकी परन्तपस् तृप्यतु ॥

०५.१५

विश्वास-प्रस्तुतिः

भुवनस् तृप्यतु ॥

मूलम्

भुवनस् तृप्यतु ॥

०५.१६

विश्वास-प्रस्तुतिः

ईश्वरस् तृप्यतु ॥

मूलम्

ईश्वरस् तृप्यतु ॥

०५.१७

विश्वास-प्रस्तुतिः

कपाली महाद्युतिस् तृप्यतु ॥

मूलम्

कपाली महाद्युतिस् तृप्यतु ॥

०५.१८

विश्वास-प्रस्तुतिः

स्थाणुस् तृप्यतु ॥

मूलम्

स्थाणुस् तृप्यतु ॥

०५.१९

विश्वास-प्रस्तुतिः

भवो भगवांस् तृप्यतु ॥ इति रुद्राः

मूलम्

भवो भगवांस् तृप्यतु ॥ इति रुद्राः

०५.२०

विश्वास-प्रस्तुतिः

भगस् तृप्यतु ॥

मूलम्

भगस् तृप्यतु ॥

०५.२१

विश्वास-प्रस्तुतिः

अंशस् तृप्यतु ॥

मूलम्

अंशस् तृप्यतु ॥

०५.२२

विश्वास-प्रस्तुतिः

अर्यमा तृप्यतु ॥

मूलम्

अर्यमा तृप्यतु ॥

०५.२३

विश्वास-प्रस्तुतिः

मित्रस् तृप्यतु ॥

मूलम्

मित्रस् तृप्यतु ॥

०५.२४

विश्वास-प्रस्तुतिः

वरुणस् तृप्यतु ॥

मूलम्

वरुणस् तृप्यतु ॥

०५.२५

विश्वास-प्रस्तुतिः

सविता तृप्यतु ॥

मूलम्

सविता तृप्यतु ॥

०५.२६

विश्वास-प्रस्तुतिः

धाता तृप्यतु ॥

मूलम्

धाता तृप्यतु ॥

०५.२७

विश्वास-प्रस्तुतिः

त्वष्टा तृप्यतु ॥

मूलम्

त्वष्टा तृप्यतु ॥

०५.२८

विश्वास-प्रस्तुतिः

पूषा तृप्यतु ॥

मूलम्

पूषा तृप्यतु ॥

०५.२९

विश्वास-प्रस्तुतिः

विवस्वान् महाबलस् तृप्यतु ॥

मूलम्

विवस्वान् महाबलस् तृप्यतु ॥

०५.३०

विश्वास-प्रस्तुतिः

इन्द्रस् तृप्यतु ॥

मूलम्

इन्द्रस् तृप्यतु ॥

०५.३१

विश्वास-प्रस्तुतिः

विष्णुस् तृप्यतु ॥

मूलम्

विष्णुस् तृप्यतु ॥

०५.३२

विश्वास-प्रस्तुतिः

कव्यवालं तर्पयामि ॥

मूलम्

कव्यवालं तर्पयामि ॥

०५.३३

विश्वास-प्रस्तुतिः

अनलं तर्पयामि ॥

मूलम्

अनलं तर्पयामि ॥

०५.३४

विश्वास-प्रस्तुतिः

अनिलं तर्पयामि ॥

मूलम्

अनिलं तर्पयामि ॥

०५.३५

विश्वास-प्रस्तुतिः

सोमं तर्पयामि ॥

मूलम्

सोमं तर्पयामि ॥

०५.३६

विश्वास-प्रस्तुतिः

यमं तर्पयामि ॥

मूलम्

यमं तर्पयामि ॥

०५.३७

विश्वास-प्रस्तुतिः

अर्यमणं तर्पयामि ॥

मूलम्

अर्यमणं तर्पयामि ॥

०५.३८

विश्वास-प्रस्तुतिः

अग्निष्वात्तांस् तर्पयामि ॥

मूलम्

अग्निष्वात्तांस् तर्पयामि ॥

०५.३९

विश्वास-प्रस्तुतिः

सोमपांस् तर्पयामि ॥

मूलम्

सोमपांस् तर्पयामि ॥

०५.४०

विश्वास-प्रस्तुतिः

बर्हिषदस् तर्पयामि ॥ इति देवपितरः ॥

मूलम्

बर्हिषदस् तर्पयामि ॥ इति देवपितरः ॥

०५.४१

विश्वास-प्रस्तुतिः

यमाय नमो

मूलम्

यमाय नमो

०५.४२

विश्वास-प्रस्तुतिः

धर्मराजाय नमो

मूलम्

धर्मराजाय नमो

०५.४३

विश्वास-प्रस्तुतिः

मृत्यवे नमो

मूलम्

मृत्यवे नमो

०५.४४

विश्वास-प्रस्तुतिः

अन्तकाय नमो

मूलम्

अन्तकाय नमो

०५.४५

विश्वास-प्रस्तुतिः

वैवस्वताय नमः

मूलम्

वैवस्वताय नमः

०५.४६

विश्वास-प्रस्तुतिः

कालाय नमश्

मूलम्

कालाय नमश्

०५.४७

विश्वास-प्रस्तुतिः

चित्राय नमश्

मूलम्

चित्राय नमश्

०५.४८

विश्वास-प्रस्तुतिः

चित्रगुप्ताय नमः

मूलम्

चित्रगुप्ताय नमः

०५.४९

विश्वास-प्रस्तुतिः

सर्वभूतक्षयाय नमः

मूलम्

सर्वभूतक्षयाय नमः

०५.५०

विश्वास-प्रस्तुतिः

कृताय नमः

मूलम्

कृताय नमः

०५.५१

विश्वास-प्रस्तुतिः

कृतान्ताय नमो

मूलम्

कृतान्ताय नमो

०५.५२

विश्वास-प्रस्तुतिः

महोदराय नमो

मूलम्

महोदराय नमो

०५.५३

विश्वास-प्रस्तुतिः

धात्रे नमो

मूलम्

धात्रे नमो

०५.५४

विश्वास-प्रस्तुतिः

विधात्रे नमो

मूलम्

विधात्रे नमो

०५.५५

विश्वास-प्रस्तुतिः

यमेभ्यो नमो

मूलम्

यमेभ्यो नमो

०५.५६

विश्वास-प्रस्तुतिः

यमदूतेभ्यो नमः ॥

मूलम्

यमदूतेभ्यो नमः ॥

०५.५७

विश्वास-प्रस्तुतिः

विश्वेशास् तृप्यन्तु ॥

मूलम्

विश्वेशास् तृप्यन्तु ॥

०५.५८

विश्वास-प्रस्तुतिः

सिकतास् तृप्यन्तु ॥

मूलम्

सिकतास् तृप्यन्तु ॥

०५.५९

विश्वास-प्रस्तुतिः

पृश्निजास् तृप्यन्तु ॥

मूलम्

पृश्निजास् तृप्यन्तु ॥

०५.६०

विश्वास-प्रस्तुतिः

नीलास् तृप्यन्तु ॥

मूलम्

नीलास् तृप्यन्तु ॥

०५.६१

विश्वास-प्रस्तुतिः

शृङ्गिणस् तृप्यन्तु ॥

मूलम्

शृङ्गिणस् तृप्यन्तु ॥

०५.६२

विश्वास-प्रस्तुतिः

श्वेतास् तृप्यन्तु ॥

मूलम्

श्वेतास् तृप्यन्तु ॥

०५.६३

विश्वास-प्रस्तुतिः

कृष्णास् तृप्यन्तु ॥

मूलम्

कृष्णास् तृप्यन्तु ॥

०५.६४

विश्वास-प्रस्तुतिः

अजास् तृप्यन्तु ॥ इति यमदूताः ॥

मूलम्

अजास् तृप्यन्तु ॥ इति यमदूताः ॥

०६.१

विश्वास-प्रस्तुतिः

यां कां चित् सरितं गत्वा कृष्णपक्षे चतुर्दशीम् । एकैकस्य तिलैर् मिश्रान् दद्यात् त्रीन् उदकाञ्जलीन् ॥

मूलम्

यां कां चित् सरितं गत्वा कृष्णपक्षे चतुर्दशीम् । एकैकस्य तिलैर् मिश्रान् दद्यात् त्रीन् उदकाञ्जलीन् ॥

०६.२

विश्वास-प्रस्तुतिः

आ यातेति हि तिसृभिः पितॄन् आवाहयेत् ततः । उद् ईरताम् इति तिसृभिः पितृभ्यो दद्यात् तिलोदकम् ॥

मूलम्

आ यातेति हि तिसृभिः पितॄन् आवाहयेत् ततः । उद् ईरताम् इति तिसृभिः पितृभ्यो दद्यात् तिलोदकम् ॥

०६.३

विश्वास-प्रस्तुतिः

नाभिमात्रे जले स्थित्वा चिन्तयेन् मनसा पितॄन् । तथा मातामहेभ्यश् च शुचौ देशे ऽथ बर्हिषि ॥

मूलम्

नाभिमात्रे जले स्थित्वा चिन्तयेन् मनसा पितॄन् । तथा मातामहेभ्यश् च शुचौ देशे ऽथ बर्हिषि ॥

०६.४

विश्वास-प्रस्तुतिः

परा यातेत्य् एतया पितॄंस् तृप्तान् विसर्जयेत् । मनो न्व् आ ह्वामहीत्य् एवं पञ्चभिर् मन उपाह्वयेत ॥

मूलम्

परा यातेत्य् एतया पितॄंस् तृप्तान् विसर्जयेत् । मनो न्व् आ ह्वामहीत्य् एवं पञ्चभिर् मन उपाह्वयेत ॥

०६.५

विश्वास-प्रस्तुतिः

एतद्द् हि तर्पणं श्रेष्ठं स्वयम् उक्तं स्वयम्भुवा । श्रद्धधानः समाचष्टे ब्रह्मलोकं स गच्छति ॥

मूलम्

एतद्द् हि तर्पणं श्रेष्ठं स्वयम् उक्तं स्वयम्भुवा । श्रद्धधानः समाचष्टे ब्रह्मलोकं स गच्छति ॥