०१.०१
विश्वास-प्रस्तुतिः
ओम् अथ तर्पणविधिम् अनुक्रमिष्यामः ॥
मूलम्
ओम् अथ तर्पणविधिम् अनुक्रमिष्यामः ॥
०१.०२
विश्वास-प्रस्तुतिः
स्नातोपस्पर्शनकाले ऽवगाह्य देवतास् तर्पयति ॥
मूलम्
स्नातोपस्पर्शनकाले ऽवगाह्य देवतास् तर्पयति ॥
०१.०३
विश्वास-प्रस्तुतिः
वसूनां नमो
मूलम्
वसूनां नमो
०१.०४
विश्वास-प्रस्तुतिः
ब्रह्मणे नमो
मूलम्
ब्रह्मणे नमो
०१.०५
विश्वास-प्रस्तुतिः
वैश्रवणाय नमो
मूलम्
वैश्रवणाय नमो
०१.०६
विश्वास-प्रस्तुतिः
धर्माय नमः
मूलम्
धर्माय नमः
०१.०७
विश्वास-प्रस्तुतिः
कामाय नमो
मूलम्
कामाय नमो
०१.०८
विश्वास-प्रस्तुतिः
लोकाय अमो
मूलम्
लोकाय अमो
०१.०९
विश्वास-प्रस्तुतिः
देवाय नमो
मूलम्
देवाय नमो
०१.१०
विश्वास-प्रस्तुतिः
वेदाय नम
मूलम्
वेदाय नम
०१.११
विश्वास-प्रस्तुतिः
ऋषिभ्यो नम
मूलम्
ऋषिभ्यो नम
०१.१२
विश्वास-प्रस्तुतिः
आर्षेयेभ्यो नमो
मूलम्
आर्षेयेभ्यो नमो
०१.१३
विश्वास-प्रस्तुतिः
अङ्गिरोभ्यो नम
मूलम्
अङ्गिरोभ्यो नम
०१.१४
विश्वास-प्रस्तुतिः
आङ्गिरसेभ्यो नमो
मूलम्
आङ्गिरसेभ्यो नमो
०१.१५
विश्वास-प्रस्तुतिः
अथर्वेभ्यो नम
मूलम्
अथर्वेभ्यो नम
०१.१६
विश्वास-प्रस्तुतिः
आथर्वणेभ्यो नमो
मूलम्
आथर्वणेभ्यो नमो
०१.१७
विश्वास-प्रस्तुतिः
मरुद्भ्यो नमो
मूलम्
मरुद्भ्यो नमो
०१.१८
विश्वास-प्रस्तुतिः
मारुतेभ्यो अमो
मूलम्
मारुतेभ्यो अमो
०१.१९
विश्वास-प्रस्तुतिः
वसुभ्यो नमो
मूलम्
वसुभ्यो नमो
०१.२०
विश्वास-प्रस्तुतिः
रुद्रेभ्यो नम
मूलम्
रुद्रेभ्यो नम
०१.२१
विश्वास-प्रस्तुतिः
आदित्येभ्यो नमः
मूलम्
आदित्येभ्यो नमः
०१.२२
विश्वास-प्रस्तुतिः
सिद्धेभ्यो नमः
मूलम्
सिद्धेभ्यो नमः
०१.२३
विश्वास-प्रस्तुतिः
साध्येभ्यो नम
मूलम्
साध्येभ्यो नम
०१.२४
विश्वास-प्रस्तुतिः
आप्येभ्यो नमो
मूलम्
आप्येभ्यो नमो
०१.२५
विश्वास-प्रस्तुतिः
अश्विभ्यां नमो
मूलम्
अश्विभ्यां नमो
०१.२६
विश्वास-प्रस्तुतिः
गुरुभ्यो नमो
मूलम्
गुरुभ्यो नमो
०१.२७
विश्वास-प्रस्तुतिः
गुरुपत्नीभ्यो नमः
मूलम्
गुरुपत्नीभ्यो नमः
०१.२८
विश्वास-प्रस्तुतिः
पितृभ्यो नमो
मूलम्
पितृभ्यो नमो
०१.२९
विश्वास-प्रस्तुतिः
मातृभ्यो नमः ॥
मूलम्
मातृभ्यो नमः ॥
०२.०१
विश्वास-प्रस्तुतिः
अग्निस् तृप्यतु ॥
मूलम्
अग्निस् तृप्यतु ॥
०२.०२
विश्वास-प्रस्तुतिः
वायुस् तृप्यतु ॥
मूलम्
वायुस् तृप्यतु ॥
०२.०३
विश्वास-प्रस्तुतिः
सूर्यस् तृप्यतु ॥
मूलम्
सूर्यस् तृप्यतु ॥
०२.०४
विश्वास-प्रस्तुतिः
विष्णुस् तृप्यतु ॥
मूलम्
विष्णुस् तृप्यतु ॥
०२.०५
विश्वास-प्रस्तुतिः
प्रजापतिस् तृप्यतु ॥
मूलम्
प्रजापतिस् तृप्यतु ॥
०२.०६
विश्वास-प्रस्तुतिः
विरूपाक्षस् तृप्यतु ॥
मूलम्
विरूपाक्षस् तृप्यतु ॥
०२.०७
विश्वास-प्रस्तुतिः
सहस्राक्षस् तृप्यतु ॥
मूलम्
सहस्राक्षस् तृप्यतु ॥
०२.०८
विश्वास-प्रस्तुतिः
सोमस् तृप्यतु ॥
मूलम्
सोमस् तृप्यतु ॥
०२.०९
विश्वास-प्रस्तुतिः
ब्रह्मा तृप्यतु ॥
मूलम्
ब्रह्मा तृप्यतु ॥
०२.१०
विश्वास-प्रस्तुतिः
देवास् तृप्यन्तु ॥
मूलम्
देवास् तृप्यन्तु ॥
०२.११
विश्वास-प्रस्तुतिः
वेदास् तृप्यन्तु ॥
मूलम्
वेदास् तृप्यन्तु ॥
०२.१२
विश्वास-प्रस्तुतिः
ऋषयस् तृप्यन्तु ॥
मूलम्
ऋषयस् तृप्यन्तु ॥
०२.१३
विश्वास-प्रस्तुतिः
आर्षेयास् तृप्यन्तु ॥
मूलम्
आर्षेयास् तृप्यन्तु ॥
०२.१४
विश्वास-प्रस्तुतिः
सर्वाणि छन्दांसि तृप्यन्तु ॥
मूलम्
सर्वाणि छन्दांसि तृप्यन्तु ॥
०२.१५
विश्वास-प्रस्तुतिः
ओङ्कारवषट्कारौ तृप्यताम् ॥
मूलम्
ओङ्कारवषट्कारौ तृप्यताम् ॥
०२.१६
विश्वास-प्रस्तुतिः
महाव्याहृतयस् तृप्यन्तु ॥
मूलम्
महाव्याहृतयस् तृप्यन्तु ॥
०२.१७
विश्वास-प्रस्तुतिः
सावित्री तृप्यन्तु ॥
मूलम्
सावित्री तृप्यन्तु ॥
०२.१८
विश्वास-प्रस्तुतिः
गायत्री तृप्यतु ॥
मूलम्
गायत्री तृप्यतु ॥
०२.१९
विश्वास-प्रस्तुतिः
द्यावापृथिव्यौ तृप्यताम् ॥
मूलम्
द्यावापृथिव्यौ तृप्यताम् ॥
०२.२०
विश्वास-प्रस्तुतिः
यज्ञास् तृप्यन्तु ॥
मूलम्
यज्ञास् तृप्यन्तु ॥
०२.२१
विश्वास-प्रस्तुतिः
ग्रहास् तृप्यन्तु ॥
मूलम्
ग्रहास् तृप्यन्तु ॥
०२.२२
विश्वास-प्रस्तुतिः
नक्षत्राणि तृप्यन्तु ॥
मूलम्
नक्षत्राणि तृप्यन्तु ॥
०२.२३
विश्वास-प्रस्तुतिः
अन्तरिक्षं तृप्यतु ॥
मूलम्
अन्तरिक्षं तृप्यतु ॥
०२.२४
विश्वास-प्रस्तुतिः
अहोरात्राणि तृप्यन्तु ॥
मूलम्
अहोरात्राणि तृप्यन्तु ॥
०२.२५
विश्वास-प्रस्तुतिः
सङ्ख्यास् तृप्यन्तु ॥
मूलम्
सङ्ख्यास् तृप्यन्तु ॥
०२.२६
विश्वास-प्रस्तुतिः
सन्ध्यास् तृप्यन्तु ॥
मूलम्
सन्ध्यास् तृप्यन्तु ॥
०२.२७
विश्वास-प्रस्तुतिः
समुद्रास् तृप्यन्तु ॥
मूलम्
समुद्रास् तृप्यन्तु ॥
०२.२८
विश्वास-प्रस्तुतिः
नद्यस् तृप्यन्तु ॥
मूलम्
नद्यस् तृप्यन्तु ॥
०२.२९
विश्वास-प्रस्तुतिः
गिरयस् तृप्यन्तु ॥
मूलम्
गिरयस् तृप्यन्तु ॥
०२.३०
विश्वास-प्रस्तुतिः
केषेत्रौषधिवनस्पतयस् तृप्यन्तु ॥
मूलम्
केषेत्रौषधिवनस्पतयस् तृप्यन्तु ॥
०२.३१
विश्वास-प्रस्तुतिः
गन्धर्वाप्सरसस् तृप्यन्तु ॥
मूलम्
गन्धर्वाप्सरसस् तृप्यन्तु ॥
०२.३२
विश्वास-प्रस्तुतिः
नागास् तृप्यन्तु ॥
मूलम्
नागास् तृप्यन्तु ॥
०२.३३
विश्वास-प्रस्तुतिः
वयांसि तृप्यन्तु ॥
मूलम्
वयांसि तृप्यन्तु ॥
०२.३४
विश्वास-प्रस्तुतिः
सिद्धास् तृप्यन्तु ॥
मूलम्
सिद्धास् तृप्यन्तु ॥
०२.३५
विश्वास-प्रस्तुतिः
साध्यास् तृप्यन्तु ॥
मूलम्
साध्यास् तृप्यन्तु ॥
०२.३६
विश्वास-प्रस्तुतिः
विप्रास् तृप्यन्तु ॥
मूलम्
विप्रास् तृप्यन्तु ॥
०२.३७
विश्वास-प्रस्तुतिः
यक्षास् तृप्यन्तु ॥
मूलम्
यक्षास् तृप्यन्तु ॥
०२.३८
विश्वास-प्रस्तुतिः
रक्षांसि तृप्यन्तु ॥
मूलम्
रक्षांसि तृप्यन्तु ॥
०२.३९
विश्वास-प्रस्तुतिः
मन्त्रास् तृप्यन्तु ॥
मूलम्
मन्त्रास् तृप्यन्तु ॥
०२.४०
विश्वास-प्रस्तुतिः
भूतान्य् एवमादीनि तृप्यन्तु ॥
मूलम्
भूतान्य् एवमादीनि तृप्यन्तु ॥
०२.४१
विश्वास-प्रस्तुतिः
श्रुतिं तर्पयामि ॥
मूलम्
श्रुतिं तर्पयामि ॥
०२.४२
विश्वास-प्रस्तुतिः
स्मृतिं तर्पयामि ॥
मूलम्
स्मृतिं तर्पयामि ॥
०२.४३
विश्वास-प्रस्तुतिः
धृतिं तर्पयामि ॥
मूलम्
धृतिं तर्पयामि ॥
०२.४४
विश्वास-प्रस्तुतिः
रतिं तर्पयामि ॥
मूलम्
रतिं तर्पयामि ॥
०२.४५
विश्वास-प्रस्तुतिः
गतिं तर्पयामि ॥
मूलम्
गतिं तर्पयामि ॥
०२.४६
विश्वास-प्रस्तुतिः
मतिं तर्पयामि ॥
मूलम्
मतिं तर्पयामि ॥
०२.४७
विश्वास-प्रस्तुतिः
दिशं तर्पयामि ॥
मूलम्
दिशं तर्पयामि ॥
०२.४८
विश्वास-प्रस्तुतिः
विदिशं तर्पयामि ॥
मूलम्
विदिशं तर्पयामि ॥
०२.४९
विश्वास-प्रस्तुतिः
श्रद्धामेधे तर्पयामि ॥
मूलम्
श्रद्धामेधे तर्पयामि ॥
०२.५०
विश्वास-प्रस्तुतिः
धारणां तर्पयामि ॥
मूलम्
धारणां तर्पयामि ॥
०२.५१
विश्वास-प्रस्तुतिः
गोब्राह्मणांस् तर्पयामि ॥
मूलम्
गोब्राह्मणांस् तर्पयामि ॥
०२.५२
विश्वास-प्रस्तुतिः
स्थावरजङ्गमानि तर्पयामि ॥
मूलम्
स्थावरजङ्गमानि तर्पयामि ॥
०२.५३
विश्वास-प्रस्तुतिः
सर्वान् देवांस् तर्पयामि ॥
मूलम्
सर्वान् देवांस् तर्पयामि ॥
०२.५४
विश्वास-प्रस्तुतिः
सर्वभूतानि तर्पयामि ॥
मूलम्
सर्वभूतानि तर्पयामि ॥
०३.०१
विश्वास-प्रस्तुतिः
यज्ञोपवीतं ग्रीवायाम् अवलम्ब्य सनकादिमनुष्यांस् तर्पयति ॥ सनकस् तृप्यतु
मूलम्
यज्ञोपवीतं ग्रीवायाम् अवलम्ब्य सनकादिमनुष्यांस् तर्पयति ॥ सनकस् तृप्यतु
०३.०२
विश्वास-प्रस्तुतिः
सनन्दनस् तृप्यतु ॥
मूलम्
सनन्दनस् तृप्यतु ॥
०३.०३
विश्वास-प्रस्तुतिः
सनातनस् तृप्यतु ॥
मूलम्
सनातनस् तृप्यतु ॥
०३.०४
विश्वास-प्रस्तुतिः
कपिलस् तृप्यतु ॥
मूलम्
कपिलस् तृप्यतु ॥
०३.०५
विश्वास-प्रस्तुतिः
वोढस् तृप्यतु ॥
मूलम्
वोढस् तृप्यतु ॥
०३.०६
विश्वास-प्रस्तुतिः
आसुरिस् तृप्यतु ॥
मूलम्
आसुरिस् तृप्यतु ॥
०३.०७
विश्वास-प्रस्तुतिः
पञ्चशिखस् तृप्यतु ॥
मूलम्
पञ्चशिखस् तृप्यतु ॥
०३.०८
विश्वास-प्रस्तुतिः
सनन्दनं तर्पयामि ॥
मूलम्
सनन्दनं तर्पयामि ॥
०३.०९
विश्वास-प्रस्तुतिः
ससनकं तर्पयामि ॥
मूलम्
ससनकं तर्पयामि ॥
०३.१०
विश्वास-प्रस्तुतिः
विद्वांसं सनातनं तर्पयामि ॥
मूलम्
विद्वांसं सनातनं तर्पयामि ॥
०३.११
विश्वास-प्रस्तुतिः
सनत्कुमारं तर्पयामि ॥
मूलम्
सनत्कुमारं तर्पयामि ॥
०३.१२
विश्वास-प्रस्तुतिः
सनकं तर्पयामि ॥
मूलम्
सनकं तर्पयामि ॥
०३.१३
विश्वास-प्रस्तुतिः
सहदेवं सनातनं तर्पयामि ॥
मूलम्
सहदेवं सनातनं तर्पयामि ॥
०३.१४
विश्वास-प्रस्तुतिः
प्लुतिं तर्पयामि ॥
मूलम्
प्लुतिं तर्पयामि ॥
०३.१५
विश्वास-प्रस्तुतिः
पुलस्त्यं तर्पयामि ॥
मूलम्
पुलस्त्यं तर्पयामि ॥
०३.१६
विश्वास-प्रस्तुतिः
पुलहं तर्पयामि ॥
मूलम्
पुलहं तर्पयामि ॥
०३.१७
विश्वास-प्रस्तुतिः
भृगुं तर्पयामि ॥
मूलम्
भृगुं तर्पयामि ॥
०३.१८
विश्वास-प्रस्तुतिः
अङ्गिरसं तर्पयामि ॥
मूलम्
अङ्गिरसं तर्पयामि ॥
०३.१९
विश्वास-प्रस्तुतिः
मरीचिं तर्पयामि ॥
मूलम्
मरीचिं तर्पयामि ॥
०३.२०
विश्वास-प्रस्तुतिः
क्रतुं तर्पयामि ॥
मूलम्
क्रतुं तर्पयामि ॥
०३.२१
विश्वास-प्रस्तुतिः
दक्षं तर्पयामि ॥
मूलम्
दक्षं तर्पयामि ॥
०३.२२
विश्वास-प्रस्तुतिः
अत्रिं तर्पयामि ॥
मूलम्
अत्रिं तर्पयामि ॥
०३.२३
विश्वास-प्रस्तुतिः
वसिष्ठं तर्पयामि ॥
मूलम्
वसिष्ठं तर्पयामि ॥
०३.२४
विश्वास-प्रस्तुतिः
मानसांस् तर्पयामि ॥
मूलम्
मानसांस् तर्पयामि ॥
०३.२५
विश्वास-प्रस्तुतिः
अञ्जली द्विर्द्विः ॥
मूलम्
अञ्जली द्विर्द्विः ॥
०४.०१
विश्वास-प्रस्तुतिः
अथापसव्यं कृत्वा पित्र्यां दिशम् ईक्षमाणः शतर्चिनाद्यृषींस् तर्पयति ॥ शतर्चिनस् तृप्यन्तु ॥
मूलम्
अथापसव्यं कृत्वा पित्र्यां दिशम् ईक्षमाणः शतर्चिनाद्यृषींस् तर्पयति ॥ शतर्चिनस् तृप्यन्तु ॥
०४.०२
विश्वास-प्रस्तुतिः
माध्यमिकास् तृप्यन्तु ॥
मूलम्
माध्यमिकास् तृप्यन्तु ॥
०४.०३
विश्वास-प्रस्तुतिः
गृत्समदस् तृप्यतु ॥
मूलम्
गृत्समदस् तृप्यतु ॥
०४.०४
विश्वास-प्रस्तुतिः
विश्वामित्रस् तृप्यतु ॥
मूलम्
विश्वामित्रस् तृप्यतु ॥
०४.०५
विश्वास-प्रस्तुतिः
अघमर्षणस् तृप्यतु ॥
मूलम्
अघमर्षणस् तृप्यतु ॥
०४.०६
विश्वास-प्रस्तुतिः
वामदेवस् तृप्यतु ॥
मूलम्
वामदेवस् तृप्यतु ॥
०४.०७
विश्वास-प्रस्तुतिः
अत्रिस् तृप्यतु ॥
मूलम्
अत्रिस् तृप्यतु ॥
०४.०८
विश्वास-प्रस्तुतिः
भरद्वाजस् तृप्यतु ॥
मूलम्
भरद्वाजस् तृप्यतु ॥
०४.०९
विश्वास-प्रस्तुतिः
वसिष्ठस् तृप्यतु ॥
मूलम्
वसिष्ठस् तृप्यतु ॥
०४.१०
विश्वास-प्रस्तुतिः
प्रगाथास् तृप्यन्तु ॥
मूलम्
प्रगाथास् तृप्यन्तु ॥
०४.११
विश्वास-प्रस्तुतिः
पावमान्यस् तृप्यन्तु ॥
मूलम्
पावमान्यस् तृप्यन्तु ॥
०४.१२
विश्वास-प्रस्तुतिः
क्षुद्रसूक्तमहासुक्तौ तृप्यताम् ॥
मूलम्
क्षुद्रसूक्तमहासुक्तौ तृप्यताम् ॥
०४.१३
विश्वास-प्रस्तुतिः
शुनस् तृप्यतु ॥
मूलम्
शुनस् तृप्यतु ॥
०४.१४
विश्वास-प्रस्तुतिः
जैमिनिस् तृप्यतु ॥
मूलम्
जैमिनिस् तृप्यतु ॥
०४.१५
विश्वास-प्रस्तुतिः
वैशम्पायनस् तृप्यतु ॥
मूलम्
वैशम्पायनस् तृप्यतु ॥
०४.१६
विश्वास-प्रस्तुतिः
पाणिनिस् तृप्यतु ॥
मूलम्
पाणिनिस् तृप्यतु ॥
०४.१७
विश्वास-प्रस्तुतिः
पैलस् तृप्यतु ॥
मूलम्
पैलस् तृप्यतु ॥
०४.१८
विश्वास-प्रस्तुतिः
सुमन्तुस् तृप्यतु ॥
मूलम्
सुमन्तुस् तृप्यतु ॥
०४.१९
विश्वास-प्रस्तुतिः
भाष्यगार्ग्यौ तृप्यताम् ॥
मूलम्
भाष्यगार्ग्यौ तृप्यताम् ॥
०४.२०
विश्वास-प्रस्तुतिः
बभ्रुबाभ्रव्यौ तृप्यताम् ॥
मूलम्
बभ्रुबाभ्रव्यौ तृप्यताम् ॥
०४.२१
विश्वास-प्रस्तुतिः
मण्डुमाण्डव्यौ तृप्यताम् ॥
मूलम्
मण्डुमाण्डव्यौ तृप्यताम् ॥
०४.२२
विश्वास-प्रस्तुतिः
गार्गी तृप्यतु ॥
मूलम्
गार्गी तृप्यतु ॥
०४.२३
विश्वास-प्रस्तुतिः
वाचक्नवी तृप्यतु ॥
मूलम्
वाचक्नवी तृप्यतु ॥
०४.२४
विश्वास-प्रस्तुतिः
वडवा तृप्यतु ॥
मूलम्
वडवा तृप्यतु ॥
०४.२५
विश्वास-प्रस्तुतिः
प्रातिथेयी तृप्यतु ॥
मूलम्
प्रातिथेयी तृप्यतु ॥
०४.२६
विश्वास-प्रस्तुतिः
सुलभा तृप्यतु ॥
मूलम्
सुलभा तृप्यतु ॥
०४.२७
विश्वास-प्रस्तुतिः
मैत्रेयी तृप्यतु ॥
मूलम्
मैत्रेयी तृप्यतु ॥
०४.२८
विश्वास-प्रस्तुतिः
कहोलं तर्पयामि ॥
मूलम्
कहोलं तर्पयामि ॥
०४.२९
विश्वास-प्रस्तुतिः
कौषीतकिं तर्पयामि
मूलम्
कौषीतकिं तर्पयामि
०४.३०
विश्वास-प्रस्तुतिः
महाकौषीतकिं तर्पयामि ॥
मूलम्
महाकौषीतकिं तर्पयामि ॥
०४.३१
विश्वास-प्रस्तुतिः
सुयज्ञं तर्पयामि ॥
मूलम्
सुयज्ञं तर्पयामि ॥
०४.३२
विश्वास-प्रस्तुतिः
शाङ्खायनं तर्पयामि ॥
मूलम्
शाङ्खायनं तर्पयामि ॥
०४.३३
विश्वास-प्रस्तुतिः
महाशाङ्खायनं तर्पयामि ॥
मूलम्
महाशाङ्खायनं तर्पयामि ॥
०४.३४
विश्वास-प्रस्तुतिः
आश्वलायनं तर्पयामि ॥
मूलम्
आश्वलायनं तर्पयामि ॥
०४.३५
विश्वास-प्रस्तुतिः
ऐतरेयं तर्पयामि ॥
मूलम्
ऐतरेयं तर्पयामि ॥
०४.३६
विश्वास-प्रस्तुतिः
महैतरेयं तर्पयामि ॥
मूलम्
महैतरेयं तर्पयामि ॥
०४.३७
विश्वास-प्रस्तुतिः
पैठीनसिं तर्पयामि ॥
मूलम्
पैठीनसिं तर्पयामि ॥
०४.३८
विश्वास-प्रस्तुतिः
मधुछन्दांसि तृप्यन्तु ॥
मूलम्
मधुछन्दांसि तृप्यन्तु ॥
०४.३९
विश्वास-प्रस्तुतिः
भारद्वाजं तर्पयामि ॥
मूलम्
भारद्वाजं तर्पयामि ॥
०४.४०
विश्वास-प्रस्तुतिः
जातूकर्ण्यं तर्पयामि ॥
मूलम्
जातूकर्ण्यं तर्पयामि ॥
०४.४१
विश्वास-प्रस्तुतिः
पैङ्ग्यं तर्पयामि ॥
मूलम्
पैङ्ग्यं तर्पयामि ॥
०४.४२
विश्वास-प्रस्तुतिः
महापैङ्ग्यं तर्पयामि ॥
मूलम्
महापैङ्ग्यं तर्पयामि ॥
०४.४३
विश्वास-प्रस्तुतिः
शाकलं तर्पयामि ॥
मूलम्
शाकलं तर्पयामि ॥
०४.४४
विश्वास-प्रस्तुतिः
बाष्कलं तर्पयामि ॥
मूलम्
बाष्कलं तर्पयामि ॥
०४.४५
विश्वास-प्रस्तुतिः
गार्ग्यं तर्पयामि ॥
मूलम्
गार्ग्यं तर्पयामि ॥
०४.४६
विश्वास-प्रस्तुतिः
माण्डुकेयं तर्पयामि ॥
मूलम्
माण्डुकेयं तर्पयामि ॥
०४.४७
विश्वास-प्रस्तुतिः
पैङ्ग्यस् तृप्यतु ॥
मूलम्
पैङ्ग्यस् तृप्यतु ॥
०४.४८
विश्वास-प्रस्तुतिः
महापैङ्ग्यस् तृप्यतु ॥
मूलम्
महापैङ्ग्यस् तृप्यतु ॥
०४.४९
विश्वास-प्रस्तुतिः
मदमित्रं तर्पयामि ॥
मूलम्
मदमित्रं तर्पयामि ॥
०४.५०
विश्वास-प्रस्तुतिः
महामदमित्रं तर्पयामि ॥
मूलम्
महामदमित्रं तर्पयामि ॥
०४.५१
विश्वास-प्रस्तुतिः
औदवाहं तर्पयामि ॥
मूलम्
औदवाहं तर्पयामि ॥
०४.५२
विश्वास-प्रस्तुतिः
सौयामिं तर्पयामि ॥
मूलम्
सौयामिं तर्पयामि ॥
०४.५३
विश्वास-प्रस्तुतिः
शौनकिं तर्पयामि ॥
मूलम्
शौनकिं तर्पयामि ॥
०४.५४
विश्वास-प्रस्तुतिः
पैठीनसिं तर्पयामि ॥
मूलम्
पैठीनसिं तर्पयामि ॥
०४.५५
विश्वास-प्रस्तुतिः
महापैठीनसिं तर्पयामि ॥
मूलम्
महापैठीनसिं तर्पयामि ॥
०४.५६
विश्वास-प्रस्तुतिः
शाकपूणिं तर्पयामि ॥
मूलम्
शाकपूणिं तर्पयामि ॥
०४.५७
विश्वास-प्रस्तुतिः
ये चान्य आचार्यास् तान् सर्वांस् तर्पयामि ॥
मूलम्
ये चान्य आचार्यास् तान् सर्वांस् तर्पयामि ॥
०४.५८
विश्वास-प्रस्तुतिः
प्रतिपुरुषं पितरः ॥
मूलम्
प्रतिपुरुषं पितरः ॥
०४.५९
विश्वास-प्रस्तुतिः
पितृवंशस् तृप्यतु ॥
मूलम्
पितृवंशस् तृप्यतु ॥
०४.६०
विश्वास-प्रस्तुतिः
मातृवंशस् तृप्यतु ॥
मूलम्
मातृवंशस् तृप्यतु ॥
०४.६१
विश्वास-प्रस्तुतिः
अञ्जलीं त्रींस्त्रीन् ॥
मूलम्
अञ्जलीं त्रींस्त्रीन् ॥
०५.०१
विश्वास-प्रस्तुतिः
धरस् तृप्यतु ॥
मूलम्
धरस् तृप्यतु ॥
०५.०२
विश्वास-प्रस्तुतिः
ध्रुवस् तृप्यतु ॥
मूलम्
ध्रुवस् तृप्यतु ॥
०५.०३
विश्वास-प्रस्तुतिः
सोमस् तृप्यतु ॥
मूलम्
सोमस् तृप्यतु ॥
०५.०४
विश्वास-प्रस्तुतिः
आपस् तृप्यतु ॥
मूलम्
आपस् तृप्यतु ॥
०५.०५
विश्वास-प्रस्तुतिः
अनलस् तृप्यतु ॥
मूलम्
अनलस् तृप्यतु ॥
०५.६
विश्वास-प्रस्तुतिः
अनिलस् तृप्यतु ॥
मूलम्
अनिलस् तृप्यतु ॥
०५.७
विश्वास-प्रस्तुतिः
प्रत्यूषस् तृप्यतु ॥
मूलम्
प्रत्यूषस् तृप्यतु ॥
०५.८
विश्वास-प्रस्तुतिः
प्रभासस् तृप्यतु ॥ इति वसवः ॥
मूलम्
प्रभासस् तृप्यतु ॥ इति वसवः ॥
०५.९
विश्वास-प्रस्तुतिः
मृगव्याधस् तृप्यतु ॥
मूलम्
मृगव्याधस् तृप्यतु ॥
०५.१०
विश्वास-प्रस्तुतिः
सर्पस् तृप्यतु ॥
मूलम्
सर्पस् तृप्यतु ॥
०५.११
विश्वास-प्रस्तुतिः
निरृतिर् महाशयस् तृप्यतु ॥
मूलम्
निरृतिर् महाशयस् तृप्यतु ॥
०५.१२
विश्वास-प्रस्तुतिः
अज एकपात् तृप्यतु ॥
मूलम्
अज एकपात् तृप्यतु ॥
०५.१३
विश्वास-प्रस्तुतिः
अहिर् बुध्न्यस् तृप्यतु ॥
मूलम्
अहिर् बुध्न्यस् तृप्यतु ॥
०५.१४
विश्वास-प्रस्तुतिः
पिनाकी परन्तपस् तृप्यतु ॥
मूलम्
पिनाकी परन्तपस् तृप्यतु ॥
०५.१५
विश्वास-प्रस्तुतिः
भुवनस् तृप्यतु ॥
मूलम्
भुवनस् तृप्यतु ॥
०५.१६
विश्वास-प्रस्तुतिः
ईश्वरस् तृप्यतु ॥
मूलम्
ईश्वरस् तृप्यतु ॥
०५.१७
विश्वास-प्रस्तुतिः
कपाली महाद्युतिस् तृप्यतु ॥
मूलम्
कपाली महाद्युतिस् तृप्यतु ॥
०५.१८
विश्वास-प्रस्तुतिः
स्थाणुस् तृप्यतु ॥
मूलम्
स्थाणुस् तृप्यतु ॥
०५.१९
विश्वास-प्रस्तुतिः
भवो भगवांस् तृप्यतु ॥ इति रुद्राः
मूलम्
भवो भगवांस् तृप्यतु ॥ इति रुद्राः
०५.२०
विश्वास-प्रस्तुतिः
भगस् तृप्यतु ॥
मूलम्
भगस् तृप्यतु ॥
०५.२१
विश्वास-प्रस्तुतिः
अंशस् तृप्यतु ॥
मूलम्
अंशस् तृप्यतु ॥
०५.२२
विश्वास-प्रस्तुतिः
अर्यमा तृप्यतु ॥
मूलम्
अर्यमा तृप्यतु ॥
०५.२३
विश्वास-प्रस्तुतिः
मित्रस् तृप्यतु ॥
मूलम्
मित्रस् तृप्यतु ॥
०५.२४
विश्वास-प्रस्तुतिः
वरुणस् तृप्यतु ॥
मूलम्
वरुणस् तृप्यतु ॥
०५.२५
विश्वास-प्रस्तुतिः
सविता तृप्यतु ॥
मूलम्
सविता तृप्यतु ॥
०५.२६
विश्वास-प्रस्तुतिः
धाता तृप्यतु ॥
मूलम्
धाता तृप्यतु ॥
०५.२७
विश्वास-प्रस्तुतिः
त्वष्टा तृप्यतु ॥
मूलम्
त्वष्टा तृप्यतु ॥
०५.२८
विश्वास-प्रस्तुतिः
पूषा तृप्यतु ॥
मूलम्
पूषा तृप्यतु ॥
०५.२९
विश्वास-प्रस्तुतिः
विवस्वान् महाबलस् तृप्यतु ॥
मूलम्
विवस्वान् महाबलस् तृप्यतु ॥
०५.३०
विश्वास-प्रस्तुतिः
इन्द्रस् तृप्यतु ॥
मूलम्
इन्द्रस् तृप्यतु ॥
०५.३१
विश्वास-प्रस्तुतिः
विष्णुस् तृप्यतु ॥
मूलम्
विष्णुस् तृप्यतु ॥
०५.३२
विश्वास-प्रस्तुतिः
कव्यवालं तर्पयामि ॥
मूलम्
कव्यवालं तर्पयामि ॥
०५.३३
विश्वास-प्रस्तुतिः
अनलं तर्पयामि ॥
मूलम्
अनलं तर्पयामि ॥
०५.३४
विश्वास-प्रस्तुतिः
अनिलं तर्पयामि ॥
मूलम्
अनिलं तर्पयामि ॥
०५.३५
विश्वास-प्रस्तुतिः
सोमं तर्पयामि ॥
मूलम्
सोमं तर्पयामि ॥
०५.३६
विश्वास-प्रस्तुतिः
यमं तर्पयामि ॥
मूलम्
यमं तर्पयामि ॥
०५.३७
विश्वास-प्रस्तुतिः
अर्यमणं तर्पयामि ॥
मूलम्
अर्यमणं तर्पयामि ॥
०५.३८
विश्वास-प्रस्तुतिः
अग्निष्वात्तांस् तर्पयामि ॥
मूलम्
अग्निष्वात्तांस् तर्पयामि ॥
०५.३९
विश्वास-प्रस्तुतिः
सोमपांस् तर्पयामि ॥
मूलम्
सोमपांस् तर्पयामि ॥
०५.४०
विश्वास-प्रस्तुतिः
बर्हिषदस् तर्पयामि ॥ इति देवपितरः ॥
मूलम्
बर्हिषदस् तर्पयामि ॥ इति देवपितरः ॥
०५.४१
विश्वास-प्रस्तुतिः
यमाय नमो
मूलम्
यमाय नमो
०५.४२
विश्वास-प्रस्तुतिः
धर्मराजाय नमो
मूलम्
धर्मराजाय नमो
०५.४३
विश्वास-प्रस्तुतिः
मृत्यवे नमो
मूलम्
मृत्यवे नमो
०५.४४
विश्वास-प्रस्तुतिः
अन्तकाय नमो
मूलम्
अन्तकाय नमो
०५.४५
विश्वास-प्रस्तुतिः
वैवस्वताय नमः
मूलम्
वैवस्वताय नमः
०५.४६
विश्वास-प्रस्तुतिः
कालाय नमश्
मूलम्
कालाय नमश्
०५.४७
विश्वास-प्रस्तुतिः
चित्राय नमश्
मूलम्
चित्राय नमश्
०५.४८
विश्वास-प्रस्तुतिः
चित्रगुप्ताय नमः
मूलम्
चित्रगुप्ताय नमः
०५.४९
विश्वास-प्रस्तुतिः
सर्वभूतक्षयाय नमः
मूलम्
सर्वभूतक्षयाय नमः
०५.५०
विश्वास-प्रस्तुतिः
कृताय नमः
मूलम्
कृताय नमः
०५.५१
विश्वास-प्रस्तुतिः
कृतान्ताय नमो
मूलम्
कृतान्ताय नमो
०५.५२
विश्वास-प्रस्तुतिः
महोदराय नमो
मूलम्
महोदराय नमो
०५.५३
विश्वास-प्रस्तुतिः
धात्रे नमो
मूलम्
धात्रे नमो
०५.५४
विश्वास-प्रस्तुतिः
विधात्रे नमो
मूलम्
विधात्रे नमो
०५.५५
विश्वास-प्रस्तुतिः
यमेभ्यो नमो
मूलम्
यमेभ्यो नमो
०५.५६
विश्वास-प्रस्तुतिः
यमदूतेभ्यो नमः ॥
मूलम्
यमदूतेभ्यो नमः ॥
०५.५७
विश्वास-प्रस्तुतिः
विश्वेशास् तृप्यन्तु ॥
मूलम्
विश्वेशास् तृप्यन्तु ॥
०५.५८
विश्वास-प्रस्तुतिः
सिकतास् तृप्यन्तु ॥
मूलम्
सिकतास् तृप्यन्तु ॥
०५.५९
विश्वास-प्रस्तुतिः
पृश्निजास् तृप्यन्तु ॥
मूलम्
पृश्निजास् तृप्यन्तु ॥
०५.६०
विश्वास-प्रस्तुतिः
नीलास् तृप्यन्तु ॥
मूलम्
नीलास् तृप्यन्तु ॥
०५.६१
विश्वास-प्रस्तुतिः
शृङ्गिणस् तृप्यन्तु ॥
मूलम्
शृङ्गिणस् तृप्यन्तु ॥
०५.६२
विश्वास-प्रस्तुतिः
श्वेतास् तृप्यन्तु ॥
मूलम्
श्वेतास् तृप्यन्तु ॥
०५.६३
विश्वास-प्रस्तुतिः
कृष्णास् तृप्यन्तु ॥
मूलम्
कृष्णास् तृप्यन्तु ॥
०५.६४
विश्वास-प्रस्तुतिः
अजास् तृप्यन्तु ॥ इति यमदूताः ॥
मूलम्
अजास् तृप्यन्तु ॥ इति यमदूताः ॥
०६.१
विश्वास-प्रस्तुतिः
यां कां चित् सरितं गत्वा कृष्णपक्षे चतुर्दशीम् । एकैकस्य तिलैर् मिश्रान् दद्यात् त्रीन् उदकाञ्जलीन् ॥
मूलम्
यां कां चित् सरितं गत्वा कृष्णपक्षे चतुर्दशीम् । एकैकस्य तिलैर् मिश्रान् दद्यात् त्रीन् उदकाञ्जलीन् ॥
०६.२
विश्वास-प्रस्तुतिः
आ यातेति हि तिसृभिः पितॄन् आवाहयेत् ततः । उद् ईरताम् इति तिसृभिः पितृभ्यो दद्यात् तिलोदकम् ॥
मूलम्
आ यातेति हि तिसृभिः पितॄन् आवाहयेत् ततः । उद् ईरताम् इति तिसृभिः पितृभ्यो दद्यात् तिलोदकम् ॥
०६.३
विश्वास-प्रस्तुतिः
नाभिमात्रे जले स्थित्वा चिन्तयेन् मनसा पितॄन् । तथा मातामहेभ्यश् च शुचौ देशे ऽथ बर्हिषि ॥
मूलम्
नाभिमात्रे जले स्थित्वा चिन्तयेन् मनसा पितॄन् । तथा मातामहेभ्यश् च शुचौ देशे ऽथ बर्हिषि ॥
०६.४
विश्वास-प्रस्तुतिः
परा यातेत्य् एतया पितॄंस् तृप्तान् विसर्जयेत् । मनो न्व् आ ह्वामहीत्य् एवं पञ्चभिर् मन उपाह्वयेत ॥
मूलम्
परा यातेत्य् एतया पितॄंस् तृप्तान् विसर्जयेत् । मनो न्व् आ ह्वामहीत्य् एवं पञ्चभिर् मन उपाह्वयेत ॥
०६.५
विश्वास-प्रस्तुतिः
एतद्द् हि तर्पणं श्रेष्ठं स्वयम् उक्तं स्वयम्भुवा । श्रद्धधानः समाचष्टे ब्रह्मलोकं स गच्छति ॥
मूलम्
एतद्द् हि तर्पणं श्रेष्ठं स्वयम् उक्तं स्वयम्भुवा । श्रद्धधानः समाचष्टे ब्रह्मलोकं स गच्छति ॥