०१.०१
विश्वास-प्रस्तुतिः
ओम् अथ पाशुपतव्रतादेशो
मूलम्
ओम् अथ पाशुपतव्रतादेशो
०१.०२
विश्वास-प्रस्तुतिः
नाश्रोत्रियाय नाचरितवेदव्रताय नाकृतवपनाय ददीत ॥
मूलम्
नाश्रोत्रियाय नाचरितवेदव्रताय नाकृतवपनाय ददीत ॥
०१.०३
विश्वास-प्रस्तुतिः
मासद्वित्रिचतुष्पञ्चसंवत्सरद्वादशसंवत्सरपरिमितं नैष्ठिकं वा
मूलम्
मासद्वित्रिचतुष्पञ्चसंवत्सरद्वादशसंवत्सरपरिमितं नैष्ठिकं वा
०१.०४
विश्वास-प्रस्तुतिः
अथास्यायतनानि ॥
मूलम्
अथास्यायतनानि ॥
०१.०५
विश्वास-प्रस्तुतिः
महादेवायतने ऽपां समीपे ॥
मूलम्
महादेवायतने ऽपां समीपे ॥
०१.०६
विश्वास-प्रस्तुतिः
गिरिगुहायां गवां गोष्ठे ऽग्न्यागारे वा
मूलम्
गिरिगुहायां गवां गोष्ठे ऽग्न्यागारे वा
०१.०७
विश्वास-प्रस्तुतिः
नदीनां बहूनां प्रतिश्रये
मूलम्
नदीनां बहूनां प्रतिश्रये
०१.०८
विश्वास-प्रस्तुतिः
अनुसवनम् ॥
मूलम्
अनुसवनम् ॥
०१.०९
विश्वास-प्रस्तुतिः
भस्मना स्नानं रौद्रहोमस्नपनं च सर्पिःक्षीरगन्धोदकैर्
मूलम्
भस्मना स्नानं रौद्रहोमस्नपनं च सर्पिःक्षीरगन्धोदकैर्
०१.१०
विश्वास-प्रस्तुतिः
गन्धपुष्पधूपदीपोदनपायसयावकलाजादि प्रदक्षिणान्तं च ॥
मूलम्
गन्धपुष्पधूपदीपोदनपायसयावकलाजादि प्रदक्षिणान्तं च ॥
०१.११
विश्वास-प्रस्तुतिः
निवेद्य निर्माल्यगन्धहारीहासगीतवादनाद्युपहारान्
मूलम्
निवेद्य निर्माल्यगन्धहारीहासगीतवादनाद्युपहारान्
०१.१२
विश्वास-प्रस्तुतिः
दक्षिणेन तृतीयम् उपतिष्ठते
मूलम्
दक्षिणेन तृतीयम् उपतिष्ठते
०१.१३
विश्वास-प्रस्तुतिः
कटककेयूरधारिणे नमो वृषाय नमो वृषभध्वजाय नमो
मूलम्
कटककेयूरधारिणे नमो वृषाय नमो वृषभध्वजाय नमो
०१.१४
विश्वास-प्रस्तुतिः
वानरं ते मुखं रौद्रम् अनिन्द्यं शुभं पशुम् एवाजननेवाजनकं घोरं जीवं जात्यम् एव रुक्मं ददामीति एकवासा विवासा वा विरागाणि वस्त्राणि ददीत ॥
मूलम्
वानरं ते मुखं रौद्रम् अनिन्द्यं शुभं पशुम् एवाजननेवाजनकं घोरं जीवं जात्यम् एव रुक्मं ददामीति एकवासा विवासा वा विरागाणि वस्त्राणि ददीत ॥
०२.०१
विश्वास-प्रस्तुतिः
गोचर्ममात्रं स्थण्डिलम् उपलिप्य गोमयेनोल्लिख्याभ्युक्ष्याग्ने प्रेहीत्य् अग्निं प्रणीयोपसमाधाय परिस्तीर्य ब्रह्माणं कल्पयित्वा नान्यदेवतादिशि रुद्रस्य दक्षिणोदपात्रं स्थापयित्वा महाव्याहृतिभिर् अग्न्यायतने निधाय रुद्रम् आवाहयति ॥
मूलम्
गोचर्ममात्रं स्थण्डिलम् उपलिप्य गोमयेनोल्लिख्याभ्युक्ष्याग्ने प्रेहीत्य् अग्निं प्रणीयोपसमाधाय परिस्तीर्य ब्रह्माणं कल्पयित्वा नान्यदेवतादिशि रुद्रस्य दक्षिणोदपात्रं स्थापयित्वा महाव्याहृतिभिर् अग्न्यायतने निधाय रुद्रम् आवाहयति ॥
०२.०२
विश्वास-प्रस्तुतिः
रुद्रं क्रुद्धाशनिमुखं देवानाम् ईश्वरं परम् । श्वेतपिङ्गलं देवानाम् <mahādevam> प्रपद्ये शरणागतः ॥
मूलम्
रुद्रं क्रुद्धाशनिमुखं देवानाम् ईश्वरं परम् । श्वेतपिङ्गलं देवानाम् <mahādevam> प्रपद्ये शरणागतः ॥
०२.०३
विश्वास-प्रस्तुतिः
यस्य युक्ता रथे सिंहा व्याघ्राश् च विषमाननाः । तम् अहं पौण्डरीकाक्षं देवम् आवाहये शिवम् इत्य् आवाह्याभ्यर्च्य ॥
मूलम्
यस्य युक्ता रथे सिंहा व्याघ्राश् च विषमाननाः । तम् अहं पौण्डरीकाक्षं देवम् आवाहये शिवम् इत्य् आवाह्याभ्यर्च्य ॥
०२.०४
विश्वास-प्रस्तुतिः
न तं यक्ष्मैतु देव इति गुग्गुलुं धूपं च दद्यात् ॥
मूलम्
न तं यक्ष्मैतु देव इति गुग्गुलुं धूपं च दद्यात् ॥
०२.०५
विश्वास-प्रस्तुतिः
तत् पुरुषाय विद्महे महादेवाय धीमहि । तन् नो रुद्रः प्रचोदयात् ॥
मूलम्
तत् पुरुषाय विद्महे महादेवाय धीमहि । तन् नो रुद्रः प्रचोदयात् ॥
०२.०६
विश्वास-प्रस्तुतिः
तस्मै देवाय विद्महे महादेवाय धीमहि । तन् नो रुद्रो ऽनुमन्यताम् ॥ इति रुद्रसावित्रीं जप्त्वा ॥
मूलम्
तस्मै देवाय विद्महे महादेवाय धीमहि । तन् नो रुद्रो ऽनुमन्यताम् ॥ इति रुद्रसावित्रीं जप्त्वा ॥
०२.०७
विश्वास-प्रस्तुतिः
यो अग्नौ रुद्र इत्य् अनुमन्त्रयेन् नमो अस्तु यावद् आवाहने देवदेवस्यावाहयाम्य् अहम् इति ॥
मूलम्
यो अग्नौ रुद्र इत्य् अनुमन्त्रयेन् नमो अस्तु यावद् आवाहने देवदेवस्यावाहयाम्य् अहम् इति ॥
०२.०८
विश्वास-प्रस्तुतिः
प्रमर्दने सर्वासुरविनाशाय ॐ फट्कारं करोति ॥
मूलम्
प्रमर्दने सर्वासुरविनाशाय ॐ फट्कारं करोति ॥
०२.०९
विश्वास-प्रस्तुतिः
निवेदने ऽहम् अमुकं निवेदयामीति जटी मुण्डी पञ्चशिखी वा ॥
मूलम्
निवेदने ऽहम् अमुकं निवेदयामीति जटी मुण्डी पञ्चशिखी वा ॥
०३.०१
विश्वास-प्रस्तुतिः
ब्राह्मणो ह वा अहम् अमुकसगोत्रो भगवतो महेश्वरस्य व्रतं चरिष्यामीति वाचयित्वा ॥
मूलम्
ब्राह्मणो ह वा अहम् अमुकसगोत्रो भगवतो महेश्वरस्य व्रतं चरिष्यामीति वाचयित्वा ॥
०३.०२
विश्वास-प्रस्तुतिः
ततो ऽस्य मौञ्जीं प्रयच्छति ॥ सावित्र्या तु दण्डं पालाशं बैल्वम् आश्वत्थं वा असिं लकुटं खट्वाङ्गं परशुं वा ॥
मूलम्
ततो ऽस्य मौञ्जीं प्रयच्छति ॥ सावित्र्या तु दण्डं पालाशं बैल्वम् आश्वत्थं वा असिं लकुटं खट्वाङ्गं परशुं वा ॥
०३.०३
विश्वास-प्रस्तुतिः
अघोरेभ्यो ऽथ घोरेभ्यो ऽघोरघोरतरेभ्यश् च । सर्वतः शर्वशर्वेभ्यो नमस् ते रुद्र रूपेभ्य इत्य् आदौ शर्वं नमस्कृत्योपविश्याज्यं निरतिशायित्वेध्मान् आदीपयत्य् अन्तर इति
मूलम्
अघोरेभ्यो ऽथ घोरेभ्यो ऽघोरघोरतरेभ्यश् च । सर्वतः शर्वशर्वेभ्यो नमस् ते रुद्र रूपेभ्य इत्य् आदौ शर्वं नमस्कृत्योपविश्याज्यं निरतिशायित्वेध्मान् आदीपयत्य् अन्तर इति
०३.०४
विश्वास-प्रस्तुतिः
इध्मा जातवेदसः समिद्धस्य तेभ्यो वर्धयस्व प्रजया पशुभिः श्रिया गृहैर् धनेनेति ॥
मूलम्
इध्मा जातवेदसः समिद्धस्य तेभ्यो वर्धयस्व प्रजया पशुभिः श्रिया गृहैर् धनेनेति ॥
०३.०५
विश्वास-प्रस्तुतिः
यवाघारौ आज्यभागौ जुहुयाद्
मूलम्
यवाघारौ आज्यभागौ जुहुयाद्
०३.०६
विश्वास-प्रस्तुतिः
वायवे स्वाहा ॥ शर्वाय रुद्राय स्वाहा ॥ पशुपतये भीमाय स्वाहा ॥ शान्तायाधिपतये देवाय स्वाहेति ॥
मूलम्
वायवे स्वाहा ॥ शर्वाय रुद्राय स्वाहा ॥ पशुपतये भीमाय स्वाहा ॥ शान्तायाधिपतये देवाय स्वाहेति ॥
०३.०७
विश्वास-प्रस्तुतिः
एवम् एव पत्नीनां तूष्णीम् अधिपस्य जुहुयाद्
मूलम्
एवम् एव पत्नीनां तूष्णीम् अधिपस्य जुहुयाद्
०३.०८
विश्वास-प्रस्तुतिः
एवं सर्वेषु व्रतनिवेदनेषु व्रातपतीर् जुहोति ॥
मूलम्
एवं सर्वेषु व्रतनिवेदनेषु व्रातपतीर् जुहोति ॥
०३.०९
विश्वास-प्रस्तुतिः
व्रतेन त्वम् इत्य् उभयीरुहम् इति पञ्चभी रौद्रान् होमान् हुत्वा होमावसानेन भस्मना स्नानं करोति ॥
मूलम्
व्रतेन त्वम् इत्य् उभयीरुहम् इति पञ्चभी रौद्रान् होमान् हुत्वा होमावसानेन भस्मना स्नानं करोति ॥
०४.०१
विश्वास-प्रस्तुतिः
भस्मस्नानम् [तावद्] ग्रहीष्यामि सर्वपापप्रणाशनम् । भस्मस्नानेन रुद्रो हि स्नातो ऽभूत् पूत आत्मना ॥
मूलम्
भस्मस्नानम् [तावद्] ग्रहीष्यामि सर्वपापप्रणाशनम् । भस्मस्नानेन रुद्रो हि स्नातो ऽभूत् पूत आत्मना ॥
०४.०२
विश्वास-प्रस्तुतिः
भस्मना स्नायते रुद्रो विष्णुः स्नायते भस्मना । तेन स्नानेन स्नाम्य् अहं येन स्नातो महेश्वरः ॥
मूलम्
भस्मना स्नायते रुद्रो विष्णुः स्नायते भस्मना । तेन स्नानेन स्नाम्य् अहं येन स्नातो महेश्वरः ॥
०४.०३
विश्वास-प्रस्तुतिः
येन स्नाता उमा देवी रुद्रो भर्ता महेश्वरः । येन स्नाता गणाः सर्वे येन स्नाता द्विजातयः ॥
मूलम्
येन स्नाता उमा देवी रुद्रो भर्ता महेश्वरः । येन स्नाता गणाः सर्वे येन स्नाता द्विजातयः ॥
०४.०४
विश्वास-प्रस्तुतिः
येन स्नाता शिवः शर्वः शङ्करश् च वृषध्वजः । स्नातानि सर्वभूतानि गङ्गायमुनयागमे ॥
मूलम्
येन स्नाता शिवः शर्वः शङ्करश् च वृषध्वजः । स्नातानि सर्वभूतानि गङ्गायमुनयागमे ॥
०४.०५
विश्वास-प्रस्तुतिः
स्नातो ऽहं सर्वतीर्थेषु नदीप्रस्रवणेषु च । वारुणाग्नेयसौम्यानां भस्मना स्नानम् उत्तमम् । तेन स्नानेन स्नाम्य् अहं येन स्नातो महेश्वरः ॥
मूलम्
स्नातो ऽहं सर्वतीर्थेषु नदीप्रस्रवणेषु च । वारुणाग्नेयसौम्यानां भस्मना स्नानम् उत्तमम् । तेन स्नानेन स्नाम्य् अहं येन स्नातो महेश्वरः ॥
०५.०१
विश्वास-प्रस्तुतिः
भूतिस् तु पिङ्गलो बभ्रुर् भूतिर् विष्णुः सनातनः । भूतिर् ब्रह्मा महेन्द्रश् च भूतिर् देवाः सह र्षिभिः ॥
मूलम्
भूतिस् तु पिङ्गलो बभ्रुर् भूतिर् विष्णुः सनातनः । भूतिर् ब्रह्मा महेन्द्रश् च भूतिर् देवाः सह र्षिभिः ॥
०५.०२
विश्वास-प्रस्तुतिः
भूतिर् मे ऽलक्ष्मीं निर्णुदेद् भूतिर् मे श्रियम् आवहेत् । भूतिर् म आयुषा वित्तं वर्चो ब्रह्म प्रयच्छतु ॥
मूलम्
भूतिर् मे ऽलक्ष्मीं निर्णुदेद् भूतिर् मे श्रियम् आवहेत् । भूतिर् म आयुषा वित्तं वर्चो ब्रह्म प्रयच्छतु ॥
०५.०३
विश्वास-प्रस्तुतिः
भस्मना चरन्तो नित्यं ध्यायिनः परिचिन्तकाः । यान्ति पाशुपतं स्थानं पुनरावृत्तिदुर्लभम् ॥
मूलम्
भस्मना चरन्तो नित्यं ध्यायिनः परिचिन्तकाः । यान्ति पाशुपतं स्थानं पुनरावृत्तिदुर्लभम् ॥
०५.०४
विश्वास-प्रस्तुतिः
वाचा तु यत् कृतं कर्म मनसा च विचिन्तितम् । अलक्ष्मीश् चापद् दुःस्वप्नं भस्मना तत् प्रणश्यतु ॥
मूलम्
वाचा तु यत् कृतं कर्म मनसा च विचिन्तितम् । अलक्ष्मीश् चापद् दुःस्वप्नं भस्मना तत् प्रणश्यतु ॥
०५.०५
विश्वास-प्रस्तुतिः
मोक्षणं मोक्षकाले च भस्मशेषं विसर्जयेत् । मुक्तो ऽहं सर्वपापेभ्यो रुद्रलोकं व्रजाम्य् अहम् ॥
मूलम्
मोक्षणं मोक्षकाले च भस्मशेषं विसर्जयेत् । मुक्तो ऽहं सर्वपापेभ्यो रुद्रलोकं व्रजाम्य् अहम् ॥
०६.०१
विश्वास-प्रस्तुतिः
एतत् स्नानं वारुणं पर्वसु शरीरलेपेन यथाकामं पर्वसूपवसेत् ॥
मूलम्
एतत् स्नानं वारुणं पर्वसु शरीरलेपेन यथाकामं पर्वसूपवसेत् ॥
०६.०२
विश्वास-प्रस्तुतिः
स्त्रीशूद्रं नाभिभाषेत ॥
मूलम्
स्त्रीशूद्रं नाभिभाषेत ॥
०६.०३
विश्वास-प्रस्तुतिः
तदा सावित्रीं जपेत् ॥
मूलम्
तदा सावित्रीं जपेत् ॥
०६.०४
विश्वास-प्रस्तुतिः
यदि भाषेत तदा रुद्रसावित्रीं जपेत् ॥
मूलम्
यदि भाषेत तदा रुद्रसावित्रीं जपेत् ॥
०६.०५
विश्वास-प्रस्तुतिः
कमण्डलुकपाले भिन्ने भूमिर् भूमिम् अगाद् इत्य् अप्सु प्रवेशयेत् ॥
मूलम्
कमण्डलुकपाले भिन्ने भूमिर् भूमिम् अगाद् इत्य् अप्सु प्रवेशयेत् ॥
०६.०६
विश्वास-प्रस्तुतिः
रेतःस्कन्दे यन् मे रेतस् तेजसा सन्निषद्य देहात् प्रस्कन्देत् पुनर् न भवाय । तद् अग्निर् वायुः॥। ॥।अपि चेयं पृथिवी कञ्चखन्तेति ॥
मूलम्
रेतःस्कन्दे यन् मे रेतस् तेजसा सन्निषद्य देहात् प्रस्कन्देत् पुनर् न भवाय । तद् अग्निर् वायुः॥। ॥।अपि चेयं पृथिवी कञ्चखन्तेति ॥
०६.०७
विश्वास-प्रस्तुतिः
सम्यक् क्व चित् करोति
मूलम्
सम्यक् क्व चित् करोति
०६.०८
विश्वास-प्रस्तुतिः
व्रतम् उपाध्यायाछन्दो वर्तयेत् ॥
मूलम्
व्रतम् उपाध्यायाछन्दो वर्तयेत् ॥
०६.०९
विश्वास-प्रस्तुतिः
तत उदीक्षणम् ॥
मूलम्
तत उदीक्षणम् ॥
०६.१०
विश्वास-प्रस्तुतिः
व्रातपतीर् जुहोति ॥
मूलम्
व्रातपतीर् जुहोति ॥
०६.११
विश्वास-प्रस्तुतिः
समासो ऽहं व्रतस्विष्टकृत इति हुत्वादित्याभिमुखस् तिष्ठेत ॥
मूलम्
समासो ऽहं व्रतस्विष्टकृत इति हुत्वादित्याभिमुखस् तिष्ठेत ॥
०६.१२
विश्वास-प्रस्तुतिः
यन् मे दुरुक्तं दुर्हुतं दुर्ध्यातं दुर्विचिन्तितम् । तन् मे भगवान् ईशानः सर्वं त्वं क्षन्तुम् अर्हसि ॥
मूलम्
यन् मे दुरुक्तं दुर्हुतं दुर्ध्यातं दुर्विचिन्तितम् । तन् मे भगवान् ईशानः सर्वं त्वं क्षन्तुम् अर्हसि ॥
०६.१३
विश्वास-प्रस्तुतिः
नवोनवो भवसि जायमान इत्य् अप्सु प्रवाहयेद्
मूलम्
नवोनवो भवसि जायमान इत्य् अप्सु प्रवाहयेद्
०६.१४
विश्वास-प्रस्तुतिः
ये श्रद्धयेदं पशुपतेर् व्रतं चरन्ति । तेषां मधु विशक्षे हे ददते न पुनर्गमनं मधुरिवाद्येहैव च । ते रुद्रा विरतौ पशुपतिसायुज्यं गच्छ
मूलम्
ये श्रद्धयेदं पशुपतेर् व्रतं चरन्ति । तेषां मधु विशक्षे हे ददते न पुनर्गमनं मधुरिवाद्येहैव च । ते रुद्रा विरतौ पशुपतिसायुज्यं गच्छ
०६.१४
विश्वास-प्रस्तुतिः
तद् एष श्लोकः ॥
मूलम्
तद् एष श्लोकः ॥
०६.१६
विश्वास-प्रस्तुतिः
विलीनपाशपञ्जराः समाप्ततत्त्वगोचराः । प्रयान्ति शङ्करं परं पतिं विभुं सदाशिवम् ॥
मूलम्
विलीनपाशपञ्जराः समाप्ततत्त्वगोचराः । प्रयान्ति शङ्करं परं पतिं विभुं सदाशिवम् ॥