०१.०
विश्वास-प्रस्तुतिः
ॐ नमो ऽथर्ववेदाय ॥
मूलम्
ॐ नमो ऽथर्ववेदाय ॥
०१.०१
विश्वास-प्रस्तुतिः
अक्षरानि विलोमानि न स्वरं प्रतिलोमयेत् । प्रत्यारम्भनिघातेषु स्थानान्य् अन्यानि निर्दिशेत् ॥
मूलम्
अक्षरानि विलोमानि न स्वरं प्रतिलोमयेत् । प्रत्यारम्भनिघातेषु स्थानान्य् अन्यानि निर्दिशेत् ॥
०१.०२
विश्वास-प्रस्तुतिः
यकारस् तु तकारान्तो अन्त्यस्वरितसञ्ज्ञितः । स तूदात्तः स एवादौ दकारः शिष्यते गुरुः ॥
मूलम्
यकारस् तु तकारान्तो अन्त्यस्वरितसञ्ज्ञितः । स तूदात्तः स एवादौ दकारः शिष्यते गुरुः ॥
०१.०३
विश्वास-प्रस्तुतिः
दकारात् स्वर्यते नीचम् उपोदात्ते प्र योजयेत् । अन्यानि तु यथापूर्वम् उदात्तप्रचितानि तु ॥
मूलम्
दकारात् स्वर्यते नीचम् उपोदात्ते प्र योजयेत् । अन्यानि तु यथापूर्वम् उदात्तप्रचितानि तु ॥
०१.०४
विश्वास-प्रस्तुतिः
प्रथमो ऽष्टाक्षरो ऽर्धर्चो द्वितीयः षोडशाक्षरः । आदाव् अन्ते च विज्ञेया व्याहृतिश् चाप्य् अथर्वणाम् ॥
मूलम्
प्रथमो ऽष्टाक्षरो ऽर्धर्चो द्वितीयः षोडशाक्षरः । आदाव् अन्ते च विज्ञेया व्याहृतिश् चाप्य् अथर्वणाम् ॥
०१.०५
विश्वास-प्रस्तुतिः
रक्तवर्णा विलोमा च यमेन परिकीर्तिता । सर्वशत्रुविनाशाय सर्वकर्मार्थसिद्धये ॥
मूलम्
रक्तवर्णा विलोमा च यमेन परिकीर्तिता । सर्वशत्रुविनाशाय सर्वकर्मार्थसिद्धये ॥
०१.०६
विश्वास-प्रस्तुतिः
मृत्युश् च देवता चास्या निछन्नं छन्द उच्यते । स्वाहाकारे तु फट्कारः कोटिहोमे विधिः स्मृतः ॥
मूलम्
मृत्युश् च देवता चास्या निछन्नं छन्द उच्यते । स्वाहाकारे तु फट्कारः कोटिहोमे विधिः स्मृतः ॥
०१.०७
विश्वास-प्रस्तुतिः
अनुलोमां विलोमां वा गायत्रीं यः पठेत् सदा । सर्वार्थास् तस्य सिध्यन्ति न चानर्थान् समश्नुते ॥
मूलम्
अनुलोमां विलोमां वा गायत्रीं यः पठेत् सदा । सर्वार्थास् तस्य सिध्यन्ति न चानर्थान् समश्नुते ॥
०१.०८
विश्वास-प्रस्तुतिः
त् या द चो प्र नः यो यो धि ॥ हि म धी स्य व दे र्गो भ यम् णी रे र्व तु वि त्स त त् ॥
मूलम्
त् या द चो प्र नः यो यो धि ॥ हि म धी स्य व दे र्गो भ यम् णी रे र्व तु वि त्स त त् ॥