०१.०१
विश्वास-प्रस्तुतिः
ॐ भार्गवं प्रणिपत्याथ भगवाञ् शौनको ऽवदत् । ब्रह्मयागविधिं कृत्स्नं विस्तरेण वदस्व मे ॥
मूलम्
ॐ भार्गवं प्रणिपत्याथ भगवाञ् शौनको ऽवदत् । ब्रह्मयागविधिं कृत्स्नं विस्तरेण वदस्व मे ॥
०१.०२
विश्वास-प्रस्तुतिः
परिपृष्टः स तेन अथ अथर्वा यजतां वरः । विधिं कृत्स्नं प्रतिष्ठाय आख्यातुम् उपचक्रमे ॥
मूलम्
परिपृष्टः स तेन अथ अथर्वा यजतां वरः । विधिं कृत्स्नं प्रतिष्ठाय आख्यातुम् उपचक्रमे ॥
०१.०३
विश्वास-प्रस्तुतिः
सर्वेषाम् एव यागानां परमो ऽयम् उदाहृतः । ब्रह्मयागं प्रयत्नेन शृणु एतं तद् यथाक्रमम् ॥
मूलम्
सर्वेषाम् एव यागानां परमो ऽयम् उदाहृतः । ब्रह्मयागं प्रयत्नेन शृणु एतं तद् यथाक्रमम् ॥
०१.०४
विश्वास-प्रस्तुतिः
हृद्ये मनोहरे शुभ्रे सर्वाबाधाविवर्जिते । श्लेष्मान्तकाक्षगृध्रादिपरित्यक्ते समे शुभे ॥
मूलम्
हृद्ये मनोहरे शुभ्रे सर्वाबाधाविवर्जिते । श्लेष्मान्तकाक्षगृध्रादिपरित्यक्ते समे शुभे ॥
०१.०५
विश्वास-प्रस्तुतिः
मण्डपं कारयेत् तत्र यथोक्तविधिना गुरुः । पताकातोरणिर् युक्तं द्वारैश् च अपि पृथग्विधैः ॥
मूलम्
मण्डपं कारयेत् तत्र यथोक्तविधिना गुरुः । पताकातोरणिर् युक्तं द्वारैश् च अपि पृथग्विधैः ॥
०२.०१
विश्वास-प्रस्तुतिः
अभ्युक्ष्य शान्तितोयेन पञ्चगव्येन वा सकृत् । गोमयेन प्रलिप्य आदौ पूजयेद् वर्णकिः पृथक् ॥
मूलम्
अभ्युक्ष्य शान्तितोयेन पञ्चगव्येन वा सकृत् । गोमयेन प्रलिप्य आदौ पूजयेद् वर्णकिः पृथक् ॥
०२.०२
विश्वास-प्रस्तुतिः
पुष्पैश् च विविधैः शुभ्रैः फलैश् च अपि अर्चयेद् बुधः । ततो बलिं हरेद् रात्रौ चतुर्दिक्षु विधानवित् ॥
मूलम्
पुष्पैश् च विविधैः शुभ्रैः फलैश् च अपि अर्चयेद् बुधः । ततो बलिं हरेद् रात्रौ चतुर्दिक्षु विधानवित् ॥
०२.०३
विश्वास-प्रस्तुतिः
प्रदीपान् घृतपूर्णांश् च प्रदद्याद् विविधान् तथा । त्ततो मण्डपमध्ये तु वर्तयेद् दिव्यमण्डलम् ॥ [चतुरश्रं चतुर्द्वारं वृत्ताकारम् अथ अपि वा] ॥
मूलम्
प्रदीपान् घृतपूर्णांश् च प्रदद्याद् विविधान् तथा । त्ततो मण्डपमध्ये तु वर्तयेद् दिव्यमण्डलम् ॥ [चतुरश्रं चतुर्द्वारं वृत्ताकारम् अथ अपि वा] ॥
०२.०४
विश्वास-प्रस्तुतिः
सितचूर्णेन तन्मध्ये लिखेत् पद्मं सुशोभनम् । बहिश् च वर्णैः शुभ्रैर् नाना शोभां प्रकल्पयेत् ॥
मूलम्
सितचूर्णेन तन्मध्ये लिखेत् पद्मं सुशोभनम् । बहिश् च वर्णैः शुभ्रैर् नाना शोभां प्रकल्पयेत् ॥
०२.०५
विश्वास-प्रस्तुतिः
मध्ये पद्मं तु संस्थाप्य ब्रह्माणं परमेश्वरम् । ब्रह्मजज्ञानसूक्तेन यथोक्तम् उपकल्पयेत् ॥
मूलम्
मध्ये पद्मं तु संस्थाप्य ब्रह्माणं परमेश्वरम् । ब्रह्मजज्ञानसूक्तेन यथोक्तम् उपकल्पयेत् ॥
०३.०१
विश्वास-प्रस्तुतिः
तथ इमा आप इत्या द्यैर् यथावद् अधिवासयेत् । रोचनाचन्दनाद्यैश् च पुष्पैर् धूपैश् च पूजयेत् ॥
मूलम्
तथ इमा आप इत्या द्यैर् यथावद् अधिवासयेत् । रोचनाचन्दनाद्यैश् च पुष्पैर् धूपैश् च पूजयेत् ॥
०३.०२
विश्वास-प्रस्तुतिः
घृतप्रदीपमाल्यैश् च वस्त्रैर् भक्षैश् च शोभनैः । सितचन्दनकर्पूरं दद्याद् वा अपि हि गुग्गुलम् ॥
मूलम्
घृतप्रदीपमाल्यैश् च वस्त्रैर् भक्षैश् च शोभनैः । सितचन्दनकर्पूरं दद्याद् वा अपि हि गुग्गुलम् ॥
०३.०३
विश्वास-प्रस्तुतिः
प्रदक्षिणं ततः कृत्वा नमेत् सर्वाङ्गकैर् नरः । दक्षिणे पश्चिमे वा अपि भागे वेदिः प्रशस्यते ॥
मूलम्
प्रदक्षिणं ततः कृत्वा नमेत् सर्वाङ्गकैर् नरः । दक्षिणे पश्चिमे वा अपि भागे वेदिः प्रशस्यते ॥
०३.०४
विश्वास-प्रस्तुतिः
कृत्वाज्यभागपर्यन्तं ततः शान्त्युदकं पुनः । ब्रह्मजज्ञानसूक्तेन कुर्याच् चैवात्र पूजनम् । तथैव रौद्रमन्त्रैश् च अभिषेकाय कल्पयेत् ॥
मूलम्
कृत्वाज्यभागपर्यन्तं ततः शान्त्युदकं पुनः । ब्रह्मजज्ञानसूक्तेन कुर्याच् चैवात्र पूजनम् । तथैव रौद्रमन्त्रैश् च अभिषेकाय कल्पयेत् ॥
०३.०५
विश्वास-प्रस्तुतिः
हुत्वाभ्यातानमन्त्रांश् च ततो रुद्रगणेन च । नीलरुद्रैश् चरुं विद्वान् विधिना श्रपयेद् बुधः ॥
मूलम्
हुत्वाभ्यातानमन्त्रांश् च ततो रुद्रगणेन च । नीलरुद्रैश् चरुं विद्वान् विधिना श्रपयेद् बुधः ॥
०४.०१
विश्वास-प्रस्तुतिः
होमयेत् कुत्ससूक्तेन उच्छुष्मैश् च यथाविधि । जपेन् मन्त्रान् तथायुष्यान् मङ्गल्यांश् चापि यत्नतः ॥
मूलम्
होमयेत् कुत्ससूक्तेन उच्छुष्मैश् च यथाविधि । जपेन् मन्त्रान् तथायुष्यान् मङ्गल्यांश् चापि यत्नतः ॥
०४.०२
विश्वास-प्रस्तुतिः
हुत्वा च चातनं तत्र मातृनामगणेन च । स्नापयेत् पञ्चगव्येन तथा शान्त्युदकेन च ॥
मूलम्
हुत्वा च चातनं तत्र मातृनामगणेन च । स्नापयेत् पञ्चगव्येन तथा शान्त्युदकेन च ॥
०४.०३
विश्वास-प्रस्तुतिः
फलस्नानं च कुर्वीत युक्तो मङ्गलवादिभिः । बन्दिभिर् वेदविद्भिश् च स्त्रीसण्गीतैर् मनोरमैः ॥
मूलम्
फलस्नानं च कुर्वीत युक्तो मङ्गलवादिभिः । बन्दिभिर् वेदविद्भिश् च स्त्रीसण्गीतैर् मनोरमैः ॥
०४.०४
विश्वास-प्रस्तुतिः
चारुचामरहस्ताभिश् चित्रदण्डैः सदर्पणैः । स्नापयेद् ब्रह्मसूक्तेन रौद्रेणापि तथार्चयेत् ॥
मूलम्
चारुचामरहस्ताभिश् चित्रदण्डैः सदर्पणैः । स्नापयेद् ब्रह्मसूक्तेन रौद्रेणापि तथार्चयेत् ॥
०४.०५
विश्वास-प्रस्तुतिः
ततः प्रदक्षिणं कृत्वा जानुभ्यां धरणीं गतः । आशास्येष्टफलं तत्र युक्तो मङ्गलपाठकैः ॥
मूलम्
ततः प्रदक्षिणं कृत्वा जानुभ्यां धरणीं गतः । आशास्येष्टफलं तत्र युक्तो मङ्गलपाठकैः ॥
०५.०१
विश्वास-प्रस्तुतिः
तूर्यघोषेण संयुक्तः कृतस्वस्त्ययनस् तथा । कुर्याद् दुन्दुभिनादं तु शङ्खभेरिप्रपूरितम् ॥
मूलम्
तूर्यघोषेण संयुक्तः कृतस्वस्त्ययनस् तथा । कुर्याद् दुन्दुभिनादं तु शङ्खभेरिप्रपूरितम् ॥
०५.०२
विश्वास-प्रस्तुतिः
कुर्याद् उत्तरतन्त्रं च सदस्यान् वाचयेत् ततः । भोजयेच् छक्तितस् तत्र ब्राह्मणान् वेदपारगान् ॥
मूलम्
कुर्याद् उत्तरतन्त्रं च सदस्यान् वाचयेत् ततः । भोजयेच् छक्तितस् तत्र ब्राह्मणान् वेदपारगान् ॥
०५.०३
विश्वास-प्रस्तुतिः
दीनानाथान्धकृपणान् भक्षभोज्यैर् अनेकधा । अन्नपानविहीनांश् च विशेषेण प्रपूजयेत् ॥
मूलम्
दीनानाथान्धकृपणान् भक्षभोज्यैर् अनेकधा । अन्नपानविहीनांश् च विशेषेण प्रपूजयेत् ॥
०५.०४
विश्वास-प्रस्तुतिः
दत्त्वा च दक्षिणां शक्त्या दद्याद् गणबलिं निशि । गृहदेवास् तु सम्पूज्याः कार्यश् चाप्य् उत्सवो गृहे ॥
मूलम्
दत्त्वा च दक्षिणां शक्त्या दद्याद् गणबलिं निशि । गृहदेवास् तु सम्पूज्याः कार्यश् चाप्य् उत्सवो गृहे ॥
०५.०५
विश्वास-प्रस्तुतिः
योगिनो भोजयेत् पश्चाद् गृहेसु गृहमेधिनः । अछेद्यास् तरवः कार्याः प्राणिहिंसां च वर्जयेत् ॥
मूलम्
योगिनो भोजयेत् पश्चाद् गृहेसु गृहमेधिनः । अछेद्यास् तरवः कार्याः प्राणिहिंसां च वर्जयेत् ॥
०५.०६
विश्वास-प्रस्तुतिः
बन्धनस्थाश् च मोक्तव्या बद्धाः क्रोधाच् च शत्रवः । अभयं घोषयेद् देशे गुरुं च परिपूजयेत् ॥
मूलम्
बन्धनस्थाश् च मोक्तव्या बद्धाः क्रोधाच् च शत्रवः । अभयं घोषयेद् देशे गुरुं च परिपूजयेत् ॥
०५.०७
विश्वास-प्रस्तुतिः
अभयं सर्वतो दत्त्वा इष्टे च परमेश्वरे । दीर्घम् आयुर् अवाप्नोति कृत्स्नां भुङ्क्ते वसुन्धराम् ॥
मूलम्
अभयं सर्वतो दत्त्वा इष्टे च परमेश्वरे । दीर्घम् आयुर् अवाप्नोति कृत्स्नां भुङ्क्ते वसुन्धराम् ॥
०५.०८
विश्वास-प्रस्तुतिः
ब्रह्मयागविधिः कृत्स्नो भक्तानां तु मयोदितः । अथर्वणा सुरेन्द्राय प्रणताय शुभेच्छया ॥
मूलम्
ब्रह्मयागविधिः कृत्स्नो भक्तानां तु मयोदितः । अथर्वणा सुरेन्द्राय प्रणताय शुभेच्छया ॥
०५.०९
विश्वास-प्रस्तुतिः
कृताभिषेकः कृतयाग एष कृताह्ह्निकः कृतरक्षः सुरेशः । अथर्वणो ऽनुग्रहम् आशु लब्ध्वा त्रिविष्टपं विरराजासपत्नम् ॥ इति ॥
मूलम्
कृताभिषेकः कृतयाग एष कृताह्ह्निकः कृतरक्षः सुरेशः । अथर्वणो ऽनुग्रहम् आशु लब्ध्वा त्रिविष्टपं विरराजासपत्नम् ॥ इति ॥