०१.०१
विश्वास-प्रस्तुतिः
ओम् अथ प्रतिसंवत्सरं राजकर्माणि क्रमेण वक्ष्यामः ॥
मूलम्
ओम् अथ प्रतिसंवत्सरं राजकर्माणि क्रमेण वक्ष्यामः ॥
०१.०२
विश्वास-प्रस्तुतिः
अथाश्वयुजे मासे शुक्लपक्षस्य तृतीये ऽहनि ॥
मूलम्
अथाश्वयुजे मासे शुक्लपक्षस्य तृतीये ऽहनि ॥
०१.०३
विश्वास-प्रस्तुतिः
हरिद्रायवानाम् ॥
मूलम्
हरिद्रायवानाम् ॥
०१.०४
विश्वास-प्रस्तुतिः
रक्षन्तु त्वाग्नय इति चतसृभी रक्षाम् अश्वानां बद्ध्वा हस्त्यश्वानां नीराजनं कुर्यात् ॥
मूलम्
रक्षन्तु त्वाग्नय इति चतसृभी रक्षाम् अश्वानां बद्ध्वा हस्त्यश्वानां नीराजनं कुर्यात् ॥
०१.०५
विश्वास-प्रस्तुतिः
अश्वो ऽसि क्षिप्रजन्मासि ॥॥प्रदद्यात् स विशुद्धात्मा सप्तद्वीपां वसुन्धराम् ॥
मूलम्
अश्वो ऽसि क्षिप्रजन्मासि ॥॥प्रदद्यात् स विशुद्धात्मा सप्तद्वीपां वसुन्धराम् ॥
०१.०६
विश्वास-प्रस्तुतिः
हस्तेन युक्ते चन्द्रमसि पौर्णमास्याम् अमावास्यायां वा पुण्ये नक्षत्रे शुचौ देशे ॥ तन्त्रम् इत्य् उक्तम् ॥
मूलम्
हस्तेन युक्ते चन्द्रमसि पौर्णमास्याम् अमावास्यायां वा पुण्ये नक्षत्रे शुचौ देशे ॥ तन्त्रम् इत्य् उक्तम् ॥
०१.०७
विश्वास-प्रस्तुतिः
प्राञ्चम् इध्मम् उपसमाधायान्वारभाथजुहुयात् ॥
मूलम्
प्राञ्चम् इध्मम् उपसमाधायान्वारभाथजुहुयात् ॥
०१.०८
विश्वास-प्रस्तुतिः
सवित्रे स्वाहा ॥ पतङ्गाय स्वाहा ॥ पावकाय स्वाहा ॥ सहस्ररश्मये स्वाहा ॥ मार्तण्डाय स्वाहा ॥ विष्णवे स्वाहा ॥ प्रजापतये स्वाहा ॥ परमेष्ठिने स्वाहेति हुत्वा कनकानां बद्ध्वा हस्त्यश्वानां पूर्ववन् नीराजनं कुर्यात् ॥
मूलम्
सवित्रे स्वाहा ॥ पतङ्गाय स्वाहा ॥ पावकाय स्वाहा ॥ सहस्ररश्मये स्वाहा ॥ मार्तण्डाय स्वाहा ॥ विष्णवे स्वाहा ॥ प्रजापतये स्वाहा ॥ परमेष्ठिने स्वाहेति हुत्वा कनकानां बद्ध्वा हस्त्यश्वानां पूर्ववन् नीराजनं कुर्यात् ॥
०२.०१
विश्वास-प्रस्तुतिः
अथ नवम्याम् अपराह्णे वाहनानि स्नापयित्वा अहतवासा ब्रह्मा द्वादशमितां वेदिं कृत्वा ॥ तन्त्रम् इत्य् उक्तम् ॥
मूलम्
अथ नवम्याम् अपराह्णे वाहनानि स्नापयित्वा अहतवासा ब्रह्मा द्वादशमितां वेदिं कृत्वा ॥ तन्त्रम् इत्य् उक्तम् ॥
०२.०२
विश्वास-प्रस्तुतिः
शान्तिकृत्यादूषणेन वाहनं त्रिः प्रोक्ष्य परीयान् ॥
मूलम्
शान्तिकृत्यादूषणेन वाहनं त्रिः प्रोक्ष्य परीयान् ॥
०२.०३
विश्वास-प्रस्तुतिः
निःसालाम् इति सूक्तं जपन् प्रत्येत्याभिषिञ्चयेद् एनम् ॥
मूलम्
निःसालाम् इति सूक्तं जपन् प्रत्येत्याभिषिञ्चयेद् एनम् ॥
०२.०४
विश्वास-प्रस्तुतिः
अश्वम् अलङ्कृतं शबलकण्ठं कृत्वोपस्थाप्य दध्याद् ॥
मूलम्
अश्वम् अलङ्कृतं शबलकण्ठं कृत्वोपस्थाप्य दध्याद् ॥
०२.०५
विश्वास-प्रस्तुतिः
एवम् एव मैश्रधान्यान्य् उदपात्राण्य् अन्तरासु दिक्षु ॥
मूलम्
एवम् एव मैश्रधान्यान्य् उदपात्राण्य् अन्तरासु दिक्षु ॥
०२.०६
विश्वास-प्रस्तुतिः
तत्रैव देवता यजेत् ॥ अग्निं वायुं वरुणम् अश्विनाव् इति ॥
मूलम्
तत्रैव देवता यजेत् ॥ अग्निं वायुं वरुणम् अश्विनाव् इति ॥
०२.०७
विश्वास-प्रस्तुतिः
पयसि स्थालीपाकं श्रपयित्वा ॥
मूलम्
पयसि स्थालीपाकं श्रपयित्वा ॥
०२.०८
विश्वास-प्रस्तुतिः
समास् त्वाग्ने त्वं नो अग्ने मा नो विदन्न् अभयैर् अपराजितैर् आयुष्यैः स्वस्त्ययनैर् अप्रतिरथेनेति च हुत्वा संस्थाप्य ॥
मूलम्
समास् त्वाग्ने त्वं नो अग्ने मा नो विदन्न् अभयैर् अपराजितैर् आयुष्यैः स्वस्त्ययनैर् अप्रतिरथेनेति च हुत्वा संस्थाप्य ॥
०२.०९
विश्वास-प्रस्तुतिः
अग्नेर् अदो ऽसीत्य् अहतवासोभिः प्रछाद्य रसैः कुम्भान् औदुम्बरान् पूरयित्वा प्रतिदिशम् अवस्थाप्य ममाग्ने वर्चो अभयं द्यावापृथिवी उद् उत्तमं वरुणाश्विना ब्रह्मणा यातम् इति जुहुयात् ॥
मूलम्
अग्नेर् अदो ऽसीत्य् अहतवासोभिः प्रछाद्य रसैः कुम्भान् औदुम्बरान् पूरयित्वा प्रतिदिशम् अवस्थाप्य ममाग्ने वर्चो अभयं द्यावापृथिवी उद् उत्तमं वरुणाश्विना ब्रह्मणा यातम् इति जुहुयात् ॥
०२.१०
विश्वास-प्रस्तुतिः
पौर्णमासी प्रथमेति च जुहुयाद् दुन्दुभिम् आहन्याद् इत्य् उक्तम् ॥
मूलम्
पौर्णमासी प्रथमेति च जुहुयाद् दुन्दुभिम् आहन्याद् इत्य् उक्तम् ॥
०२.११
विश्वास-प्रस्तुतिः
उप श्वासय पृथिवीम् इति तत्रैवानुमन्त्रणं च ॥
मूलम्
उप श्वासय पृथिवीम् इति तत्रैवानुमन्त्रणं च ॥
०२.१२
विश्वास-प्रस्तुतिः
सर्वाणि च वादित्राणि वाहनानि च ॥
मूलम्
सर्वाणि च वादित्राणि वाहनानि च ॥
०२.१३
विश्वास-प्रस्तुतिः
जनस्यान् प्रहर्षय पञ्चमीं प्रतिष्ठापयेत् ॥
मूलम्
जनस्यान् प्रहर्षय पञ्चमीं प्रतिष्ठापयेत् ॥
०२.१४
विश्वास-प्रस्तुतिः
न तं यक्ष्मा ऐतु देव इति गुग्गुलक्ष्ठदूपं दद्यात् ॥
मूलम्
न तं यक्ष्मा ऐतु देव इति गुग्गुलक्ष्ठदूपं दद्यात् ॥
०२.१५
विश्वास-प्रस्तुतिः
यस् ते गन्धस् त्र्यायुषम् इति भूतिं प्रयच्छेत् ॥
मूलम्
यस् ते गन्धस् त्र्यायुषम् इति भूतिं प्रयच्छेत् ॥
०२.१६
विश्वास-प्रस्तुतिः
दूष्या दूषिर् असीति प्रतिसरम् आबध्य ये पुरस्ताद् इति प्रतिदिशं क्षिपेत् ॥
मूलम्
दूष्या दूषिर् असीति प्रतिसरम् आबध्य ये पुरस्ताद् इति प्रतिदिशं क्षिपेत् ॥
०२.१७
विश्वास-प्रस्तुतिः
बहिर् निःसृत्योत्तरेण गत्वा बाह्येनोपनिष्क्रम्य सुहृदे कुर्याच् छ्रद्दधते कुर्याद् वाहनानाम् अभयं कर्म ॥
मूलम्
बहिर् निःसृत्योत्तरेण गत्वा बाह्येनोपनिष्क्रम्य सुहृदे कुर्याच् छ्रद्दधते कुर्याद् वाहनानाम् अभयं कर्म ॥