११ तुलापुरुषविधिः

०१.०१

विश्वास-प्रस्तुतिः

ओम् अथातस् तुलापुरुषविधिं व्याख्यास्यामस्

मूलम्

ओम् अथातस् तुलापुरुषविधिं व्याख्यास्यामस्

०१.०२

विश्वास-प्रस्तुतिः

तद् उदगयन आपूर्यमाणपक्षे पुण्ये नक्षत्रे श्रद्धाप्रेरितौ ग्रहणकाले वा

मूलम्

तद् उदगयन आपूर्यमाणपक्षे पुण्ये नक्षत्रे श्रद्धाप्रेरितौ ग्रहणकाले वा

०१.०३

विश्वास-प्रस्तुतिः

ऋत्विग्यजमानौ कॢप्तकेशश्मश्रू रोमनखानि वापयित्वा

मूलम्

ऋत्विग्यजमानौ कॢप्तकेशश्मश्रू रोमनखानि वापयित्वा

०१.०४

विश्वास-प्रस्तुतिः

सम्भारान् उपकल्प्य प्राक्तन्त्रम् आज्यभागान्तं कृत्वा

मूलम्

सम्भारान् उपकल्प्य प्राक्तन्त्रम् आज्यभागान्तं कृत्वा

०१.०५

विश्वास-प्रस्तुतिः

महाव्याहृतिसावित्रीशान्तिं ब्रह्म जज्ञानम् इति हुत्वा

मूलम्

महाव्याहृतिसावित्रीशान्तिं ब्रह्म जज्ञानम् इति हुत्वा

०१.०६

विश्वास-प्रस्तुतिः

अग्ने गोभिर् अग्ने ऽभ्यावर्तिन्न् अग्नेः प्रजातम् इति सम्पातान् उदपात्रानीयाभिषेककलशेषु निनयेद्

मूलम्

अग्ने गोभिर् अग्ने ऽभ्यावर्तिन्न् अग्नेः प्रजातम् इति सम्पातान् उदपात्रानीयाभिषेककलशेषु निनयेद्

०१.०७

विश्वास-प्रस्तुतिः

अथास्येन्द्रो ग्रावभ्याम् इत्य् अभिषेचयेद्

मूलम्

अथास्येन्द्रो ग्रावभ्याम् इत्य् अभिषेचयेद्

०१.०८

विश्वास-प्रस्तुतिः

इदम् आपो यथेन्द्रो बाहुभ्याम् इत्य् अभिषेचयित्वा

मूलम्

इदम् आपो यथेन्द्रो बाहुभ्याम् इत्य् अभिषेचयित्वा

०१.०९

विश्वास-प्रस्तुतिः

यथोक्तम् अञ्जनाभ्यञ्जनानुलेपनं कारयित्वा वासो गन्धस्रजश् चाबध्नीयात्

मूलम्

यथोक्तम् अञ्जनाभ्यञ्जनानुलेपनं कारयित्वा वासो गन्धस्रजश् चाबध्नीयात्

०१.१०

विश्वास-प्रस्तुतिः

तुलां हिरण्यं च पवित्रैर् अभ्युक्ष्य पुरुषसम्मितो ऽर्थ इति सप्तभिस् तदारोहयेद्

मूलम्

तुलां हिरण्यं च पवित्रैर् अभ्युक्ष्य पुरुषसम्मितो ऽर्थ इति सप्तभिस् तदारोहयेद्

०१.११

विश्वास-प्रस्तुतिः

अच्युता द्यौर् इति चतसृभिर् अवरोहयेत्

मूलम्

अच्युता द्यौर् इति चतसृभिर् अवरोहयेत्

०१.१२

विश्वास-प्रस्तुतिः

सूर्यस्यावृतम् इति प्रदक्षिणम् आवृत्य ब्राह्मणेभ्यो निवेदयित्वात्मालङ्कारान् कर्त्रे दद्यात्

मूलम्

सूर्यस्यावृतम् इति प्रदक्षिणम् आवृत्य ब्राह्मणेभ्यो निवेदयित्वात्मालङ्कारान् कर्त्रे दद्यात्

०१.१३

विश्वास-प्रस्तुतिः

सहस्रदक्षिणं ग्रामवरम्

मूलम्

सहस्रदक्षिणं ग्रामवरम्

०१.१४

विश्वास-प्रस्तुतिः

द्विजान् अन्नेन तर्पयेत्

मूलम्

द्विजान् अन्नेन तर्पयेत्

०१.१५

विश्वास-प्रस्तुतिः

अथ चेन् निःस्वपक्षेण यथा सम्पद्यते धनम् । धातुभिः सह तौल्यम् अतु वासोभिश् च रसैस् तथा । व्रीह्यादिसप्तधान्यैर् वा यथासम्पद्यते गृहे ॥

मूलम्

अथ चेन् निःस्वपक्षेण यथा सम्पद्यते धनम् । धातुभिः सह तौल्यम् अतु वासोभिश् च रसैस् तथा । व्रीह्यादिसप्तधान्यैर् वा यथासम्पद्यते गृहे ॥

०२.०१

विश्वास-प्रस्तुतिः

सखड्गः सशिरस्त्राणः सर्वाभरणभूषितः । तपनीयम् अगरे कृत्वा पश्चात् तोल्यो नराधिपः ॥

मूलम्

सखड्गः सशिरस्त्राणः सर्वाभरणभूषितः । तपनीयम् अगरे कृत्वा पश्चात् तोल्यो नराधिपः ॥

०२.०२

विश्वास-प्रस्तुतिः

इन्द्रेणेदं पुरा दत्तम् अधिराज्याप्तये वरम् । सर्वपापप्रणाशाय सर्वपुण्यविवृद्धये ॥

मूलम्

इन्द्रेणेदं पुरा दत्तम् अधिराज्याप्तये वरम् । सर्वपापप्रणाशाय सर्वपुण्यविवृद्धये ॥

०२.०३

विश्वास-प्रस्तुतिः

महादानातिदानानाम् इदं दानम् अनुत्तमम् । अक्षय्यफलदं श्रेष्ठं दातॄणां श्रेयवर्धनम् ॥

मूलम्

महादानातिदानानाम् इदं दानम् अनुत्तमम् । अक्षय्यफलदं श्रेष्ठं दातॄणां श्रेयवर्धनम् ॥

०२.०४

विश्वास-प्रस्तुतिः

यत् पापं स्वे कुले जातैस् त्रिः सप्त पुरुषैः कृतम् । तत् सर्वं नश्यते क्षिप्रम् अग्नौ तूलं यथा तथा ॥

मूलम्

यत् पापं स्वे कुले जातैस् त्रिः सप्त पुरुषैः कृतम् । तत् सर्वं नश्यते क्षिप्रम् अग्नौ तूलं यथा तथा ॥

०२.०५

विश्वास-प्रस्तुतिः

अनामयं स्थानम् अवाप्य दैवैर् अलङ्घनीयं सुकृतैर् हिरण्मयैः । सुवर्णतेजाः प्रविमुक्तपापो दिवीन्द्रवद् राजति सूर्यलोके ॥ दिवीन्द्रवद् राजति सूर्यलेकेति ॥ इति तुलापुरुषविधिः समाप्तः ॥

मूलम्

अनामयं स्थानम् अवाप्य दैवैर् अलङ्घनीयं सुकृतैर् हिरण्मयैः । सुवर्णतेजाः प्रविमुक्तपापो दिवीन्द्रवद् राजति सूर्यलोके ॥ दिवीन्द्रवद् राजति सूर्यलेकेति ॥ इति तुलापुरुषविधिः समाप्तः ॥