०९ तिलधेनुविधिः

०१.०१

विश्वास-प्रस्तुतिः

ओम् अथ तिलधेनुं प्रवक्ष्यामि सर्वपापप्रणाशनीम् । तिलाः श्वेतास् तिलाः कृष्णास् तिला गोमूत्रवर्णकाः ॥

मूलम्

ओम् अथ तिलधेनुं प्रवक्ष्यामि सर्वपापप्रणाशनीम् । तिलाः श्वेतास् तिलाः कृष्णास् तिला गोमूत्रवर्णकाः ॥

०१.०२

विश्वास-प्रस्तुतिः

तिलानां तु विचित्राणां धेनुं वत्सं च कारयेत् । द्रोणस्य वत्सकं कुर्याच् चतुर्द्रोणा तु गौः स्मृता ॥

मूलम्

तिलानां तु विचित्राणां धेनुं वत्सं च कारयेत् । द्रोणस्य वत्सकं कुर्याच् चतुर्द्रोणा तु गौः स्मृता ॥

०१.०३

विश्वास-प्रस्तुतिः

सुवासायां शुचौ भूमौ धूपपुष्पैर् अलङ्क्र्ता । कृष्णाजिने तु कर्तव्या बहूनां वापि कारयेत् ॥

मूलम्

सुवासायां शुचौ भूमौ धूपपुष्पैर् अलङ्क्र्ता । कृष्णाजिने तु कर्तव्या बहूनां वापि कारयेत् ॥

०१.०४

विश्वास-प्रस्तुतिः

कर्णौ रत्नमयौ कुर्याच् चक्षुषी दीपकौ तथा । घ्राणे तु सर्वग्न्धांस् तु जिह्वायां शारदं घृतम् ॥

मूलम्

कर्णौ रत्नमयौ कुर्याच् चक्षुषी दीपकौ तथा । घ्राणे तु सर्वग्न्धांस् तु जिह्वायां शारदं घृतम् ॥

०१.०५

विश्वास-प्रस्तुतिः

दन्तेषु मौक्तिकं दद्याल् ललाटे ताम्रभाजनम् । ऊधसि तु मधूशीरम् अपाने च घृतं मधु ॥

मूलम्

दन्तेषु मौक्तिकं दद्याल् ललाटे ताम्रभाजनम् । ऊधसि तु मधूशीरम् अपाने च घृतं मधु ॥

०२.०१

विश्वास-प्रस्तुतिः

हृदये चन्दनं दद्याज् जङ्घयोर् इक्षुकाण्डकम् । सुवर्णशृङ्गी रौप्यखुरी रौप्यलाङ्गूलदक्षिणा ॥

मूलम्

हृदये चन्दनं दद्याज् जङ्घयोर् इक्षुकाण्डकम् । सुवर्णशृङ्गी रौप्यखुरी रौप्यलाङ्गूलदक्षिणा ॥

०२.०२

विश्वास-प्रस्तुतिः

वस्त्रछन्ना तु दातव्या कांस्यपात्रं तु दोहनी ।

मूलम्

वस्त्रछन्ना तु दातव्या कांस्यपात्रं तु दोहनी ।

०२.०३

विश्वास-प्रस्तुतिः

प्रजापतिश् चेत्य् अभिमन्त्र्य विप्राय दद्यात्

मूलम्

प्रजापतिश् चेत्य् अभिमन्त्र्य विप्राय दद्यात्

०२.०४

विश्वास-प्रस्तुतिः

तत्र श्लोकाः ॥

मूलम्

तत्र श्लोकाः ॥

०२.०५

विश्वास-प्रस्तुतिः

धेनुं वत्सं च यो दद्याद् विनाथर्वाभिमन्त्रिताम् । विनानेन विधानेन देवत्वं नोपजायते ॥

मूलम्

धेनुं वत्सं च यो दद्याद् विनाथर्वाभिमन्त्रिताम् । विनानेन विधानेन देवत्वं नोपजायते ॥

०२.०६

विश्वास-प्रस्तुतिः

विश्वरूपाः स्थिताः सर्वा धेनवः परिकीर्तिताः । धेनुत्वं न स प्रयाति विना सूक्ताभिमन्त्रिताम् । निष्फलं नश्यते सर्वं विनाभिमन्त्रितं सताम् ॥

मूलम्

विश्वरूपाः स्थिताः सर्वा धेनवः परिकीर्तिताः । धेनुत्वं न स प्रयाति विना सूक्ताभिमन्त्रिताम् । निष्फलं नश्यते सर्वं विनाभिमन्त्रितं सताम् ॥

०२.०७

विश्वास-प्रस्तुतिः

बालत्वे यच् च कौमारे यत् पापं यौवने कृतम् । वयःपरिणतौ यच् च यच् च जन्मान्तरेषु च ॥

मूलम्

बालत्वे यच् च कौमारे यत् पापं यौवने कृतम् । वयःपरिणतौ यच् च यच् च जन्मान्तरेषु च ॥

०२.०८

विश्वास-प्रस्तुतिः

यन् निशायां तथा प्रातर् यन् मध्याह्नापराह्णयोः । सन्ध्ययोर् यत् कृतं पापं कर्मणा मनसा गिरा ॥

मूलम्

यन् निशायां तथा प्रातर् यन् मध्याह्नापराह्णयोः । सन्ध्ययोर् यत् कृतं पापं कर्मणा मनसा गिरा ॥

०३.०१

विश्वास-प्रस्तुतिः

प्रसूयमानां यो धेनुं दद्याद् ब्राह्मणपुङ्गवे । कृष्णाजिनं गुडधेनुं घृतधेनुं तथैव च ॥

मूलम्

प्रसूयमानां यो धेनुं दद्याद् ब्राह्मणपुङ्गवे । कृष्णाजिनं गुडधेनुं घृतधेनुं तथैव च ॥

०३.०२

विश्वास-प्रस्तुतिः

सुवर्णरत्नधेनुं च जलधेनुं तथा पराम् । क्षीरधेनुं मधुधेनुं शर्करालवणं तथा ॥

मूलम्

सुवर्णरत्नधेनुं च जलधेनुं तथा पराम् । क्षीरधेनुं मधुधेनुं शर्करालवणं तथा ॥

०३.०३

विश्वास-प्रस्तुतिः

रसादिधेनूः सर्वान्या अनेन विधिना स्मृताः । यत् तु बाल्ये कृतं पापं यौवने चैव यत् कृतम् ॥

मूलम्

रसादिधेनूः सर्वान्या अनेन विधिना स्मृताः । यत् तु बाल्ये कृतं पापं यौवने चैव यत् कृतम् ॥

०३.०४

विश्वास-प्रस्तुतिः

मानकूटं तुलाकूटं कन्यानृतगवानृतम् । उदके ष्ठीवितं चैव मुसलं चापि लङ्घितम् ॥

मूलम्

मानकूटं तुलाकूटं कन्यानृतगवानृतम् । उदके ष्ठीवितं चैव मुसलं चापि लङ्घितम् ॥

०३.०५

विश्वास-प्रस्तुतिः

वृषलीगमनं चैव गुरुदारानिषेवणम् । सुरापानस्य यत् पापं तिलधेनुः प्रशाम्यति ॥

मूलम्

वृषलीगमनं चैव गुरुदारानिषेवणम् । सुरापानस्य यत् पापं तिलधेनुः प्रशाम्यति ॥

०४.०१

विश्वास-प्रस्तुतिः

या स यमपुरे घोरे नदी वैतरणी स्मृता । यत्र लोहमुखाः काकाः श्वानश् चैव भयावहाः ॥

मूलम्

या स यमपुरे घोरे नदी वैतरणी स्मृता । यत्र लोहमुखाः काकाः श्वानश् चैव भयावहाः ॥

०४.०२

विश्वास-प्रस्तुतिः

वालुकान्ताः स्थलाश् चैव पच्यन्ते यत्र दुष्कृतः । असिपत्त्रवनं यत्र शालूकाः शाल्मली तथा ॥

मूलम्

वालुकान्ताः स्थलाश् चैव पच्यन्ते यत्र दुष्कृतः । असिपत्त्रवनं यत्र शालूकाः शाल्मली तथा ॥

०४.०३

विश्वास-प्रस्तुतिः

तान् सुखेन व्यतिक्रम्य धर्मराजाश्रमं व्रजेत् । स्वागतं ते महाभाग स्वस्ति ते ऽस्तु महामते ॥

मूलम्

तान् सुखेन व्यतिक्रम्य धर्मराजाश्रमं व्रजेत् । स्वागतं ते महाभाग स्वस्ति ते ऽस्तु महामते ॥

०४.०४

विश्वास-प्रस्तुतिः

विमानम् एतद् योग्यं ते मणिरत्नविभूषितम् । अत्रारुह्य नरश्रेष्ठ गच्छ त्वं परमां गतिम् ॥

मूलम्

विमानम् एतद् योग्यं ते मणिरत्नविभूषितम् । अत्रारुह्य नरश्रेष्ठ गच्छ त्वं परमां गतिम् ॥

०४.०५

विश्वास-प्रस्तुतिः

मा च चारभटे दद्यान् मा च दद्यात् पुरोहिते । मा च काणे विरूपे च कुष्ठिव्यङ्गे तथैव च ॥

मूलम्

मा च चारभटे दद्यान् मा च दद्यात् पुरोहिते । मा च काणे विरूपे च कुष्ठिव्यङ्गे तथैव च ॥

०४.०६

विश्वास-प्रस्तुतिः

वेदान्तगाय दातव्या वेदान्तगसुताय वा । एकैकस्मै च दातव्या माघमासे तु पूर्णिमाम् ॥

मूलम्

वेदान्तगाय दातव्या वेदान्तगसुताय वा । एकैकस्मै च दातव्या माघमासे तु पूर्णिमाम् ॥

०४.०७

विश्वास-प्रस्तुतिः

य इमां पठते नित्यं यश् चेमां शृणुयाद् अपि । देवलोकम् अतिक्रम्य सूर्यलोकं स गच्छति ॥ सूर्यलोकं स गच्छतीति ॥ इति तिलधेनुविधिः समाप्तः ॥

मूलम्

य इमां पठते नित्यं यश् चेमां शृणुयाद् अपि । देवलोकम् अतिक्रम्य सूर्यलोकं स गच्छति ॥ सूर्यलोकं स गच्छतीति ॥ इति तिलधेनुविधिः समाप्तः ॥