०८ घृतावेक्षणम्

०१.०१

विश्वास-प्रस्तुतिः

ओम् अथ घ्र्तावेक्षणं वक्ष्यामः ॥

मूलम्

ओम् अथ घ्र्तावेक्षणं वक्ष्यामः ॥

०१.०२

विश्वास-प्रस्तुतिः

प्रातःप्रातः शङ्खदुन्दुभिनादेन ब्रह्मघोषेण वा प्रबोधितो राजा शयनगृहाद् उत्थायापराजितां दिशम् अभिनिष्क्रम्योपाध्यायं प्रतीक्षेत ॥

मूलम्

प्रातःप्रातः शङ्खदुन्दुभिनादेन ब्रह्मघोषेण वा प्रबोधितो राजा शयनगृहाद् उत्थायापराजितां दिशम् अभिनिष्क्रम्योपाध्यायं प्रतीक्षेत ॥

०१.०३

विश्वास-प्रस्तुतिः

अथ पुरोहितः स्नातानुलिप्तः शुचिः शुक्लवासाः क्र्तमङ्गलविरचितोष्णीषी शान्तिगृहं प्रविश्य देवानां नमस्कारं कृत्वा स्वस्तिवाचनम् अनुज्ञाप्य विनीतवद् उपविशेत् ॥

मूलम्

अथ पुरोहितः स्नातानुलिप्तः शुचिः शुक्लवासाः क्र्तमङ्गलविरचितोष्णीषी शान्तिगृहं प्रविश्य देवानां नमस्कारं कृत्वा स्वस्तिवाचनम् अनुज्ञाप्य विनीतवद् उपविशेत् ॥

०१.०४

विश्वास-प्रस्तुतिः

यमस्य लोकाद् यथा कलां यो न जीवो ऽसीति स्वस्त्ययनं कृत्वोल्लिख्याभ्युक्ष्य परिस्तीर्य शन्तातीयेन तिलान् घृताक्तान् जुहुयात् ॥

मूलम्

यमस्य लोकाद् यथा कलां यो न जीवो ऽसीति स्वस्त्ययनं कृत्वोल्लिख्याभ्युक्ष्य परिस्तीर्य शन्तातीयेन तिलान् घृताक्तान् जुहुयात् ॥

०१.०५

विश्वास-प्रस्तुतिः

तान् हुत्वा सौवर्णराजतम् औदुम्बरं वा पात्रं घृतपूर्णं सहिरण्यं घृतस्य जूतिः सहस्रशृङ्गो यमस्य लोकाद् उरु विष्णो वि क्रमस्वेत्य् अभिमन्त्र्याज्यं तेज इति तदालभते ॥

मूलम्

तान् हुत्वा सौवर्णराजतम् औदुम्बरं वा पात्रं घृतपूर्णं सहिरण्यं घृतस्य जूतिः सहस्रशृङ्गो यमस्य लोकाद् उरु विष्णो वि क्रमस्वेत्य् अभिमन्त्र्याज्यं तेज इति तदालभते ॥

०१.०६

विश्वास-प्रस्तुतिः

आज्यं तेजः समुद्दिष्टम् आज्यं पापहरं परम् । आज्येन देवास् त्र्प्यन्ति आज्ये लोकाः प्रतिष्ठिताः ॥

मूलम्

आज्यं तेजः समुद्दिष्टम् आज्यं पापहरं परम् । आज्येन देवास् त्र्प्यन्ति आज्ये लोकाः प्रतिष्ठिताः ॥

०१.०७

विश्वास-प्रस्तुतिः

भौमान्तरिक्षदिव्यं वा यत् ते कल्मषम् आगतम् । सर्वं तद् आज्यसंस्पर्शात् प्रणाशम् उपगच्छत्व् इति ॥

मूलम्

भौमान्तरिक्षदिव्यं वा यत् ते कल्मषम् आगतम् । सर्वं तद् आज्यसंस्पर्शात् प्रणाशम् उपगच्छत्व् इति ॥

०१.०८

विश्वास-प्रस्तुतिः

तस्मिन् घृतपात्रस्थं हि सर्वम् आत्मानं च पश्येत् ॥

मूलम्

तस्मिन् घृतपात्रस्थं हि सर्वम् आत्मानं च पश्येत् ॥

०१.०९

विश्वास-प्रस्तुतिः

दध्ना शिरो हृदयम् अन्वालभ्य जपेत् ॥

मूलम्

दध्ना शिरो हृदयम् अन्वालभ्य जपेत् ॥

०१.१०

विश्वास-प्रस्तुतिः

उच्चा पतन्तम् इति द्वाभ्याम्

मूलम्

उच्चा पतन्तम् इति द्वाभ्याम्

०१.११

विश्वास-प्रस्तुतिः

सूर्यस्यावृतम् इति प्रदक्षिणम् आवृत्य शेषं कारयेद् इत्य्

मूलम्

सूर्यस्यावृतम् इति प्रदक्षिणम् आवृत्य शेषं कारयेद् इत्य्

०१.१२

विश्वास-प्रस्तुतिः

अत्र श्लोकाः ॥

मूलम्

अत्र श्लोकाः ॥

०२.०१

विश्वास-प्रस्तुतिः

अयं घृतावेक्षणस्य प्रोक्तो विधिर् अथर्वणा । उपास्यो नित्यकालं तु राज्ञा विजयकाङ्क्षिणा ॥

मूलम्

अयं घृतावेक्षणस्य प्रोक्तो विधिर् अथर्वणा । उपास्यो नित्यकालं तु राज्ञा विजयकाङ्क्षिणा ॥

०२.०२

विश्वास-प्रस्तुतिः

एतत् समाहरेत् सर्वं प्रयतस् तु समाहितः । राजा विजयते राष्ट्रं नश्यन्ते तस्य शत्रवः ॥

मूलम्

एतत् समाहरेत् सर्वं प्रयतस् तु समाहितः । राजा विजयते राष्ट्रं नश्यन्ते तस्य शत्रवः ॥

०२.०३

विश्वास-प्रस्तुतिः

द्विजोत्तमाय कपिलां राजा दद्यात् तु गां शुभाम् । आशीर्वादं ततस् तेन श्रुत्वा तन्मुखनिःसृतम् ॥

मूलम्

द्विजोत्तमाय कपिलां राजा दद्यात् तु गां शुभाम् । आशीर्वादं ततस् तेन श्रुत्वा तन्मुखनिःसृतम् ॥

०२.०४

विश्वास-प्रस्तुतिः

गुरुणा वाचितो यस्माद् दीर्घम् आयुर् अवाप्नुयात् । पुत्रान् पौत्रांश् च मैत्रांश् च लभते नात्रसंशयः ॥

मूलम्

गुरुणा वाचितो यस्माद् दीर्घम् आयुर् अवाप्नुयात् । पुत्रान् पौत्रांश् च मैत्रांश् च लभते नात्रसंशयः ॥

०२.०५

विश्वास-प्रस्तुतिः

आयुष्यम् अथ वर्चस्यं सौभाग्यं शत्रुतापनम् । दुःस्वप्ननाशनं पुण्यं घृतास्यावेक्षणं स्मृतम् इति ॥ इति घृतावेक्षणं समाप्तम् ॥ श्रीसाम्ब । यमस्य लोकाद् अध्य् आबभूविथ इति ऋचः ६, यथा कलां यथा शफम् इति ऋचः ६, घृतस्य जूतिर् इति ऋचः ४ घृतावेक्षणमध्ये पैप्पलादा मन्त्राः ॥

मूलम्

आयुष्यम् अथ वर्चस्यं सौभाग्यं शत्रुतापनम् । दुःस्वप्ननाशनं पुण्यं घृतास्यावेक्षणं स्मृतम् इति ॥ इति घृतावेक्षणं समाप्तम् ॥ श्रीसाम्ब । यमस्य लोकाद् अध्य् आबभूविथ इति ऋचः ६, यथा कलां यथा शफम् इति ऋचः ६, घृतस्य जूतिर् इति ऋचः ४ घृतावेक्षणमध्ये पैप्पलादा मन्त्राः ॥