०१.०१
विश्वास-प्रस्तुतिः
ओम् अथातः पिष्टरात्र्याः कल्पं व्याख्यास्यामः ॥
मूलम्
ओम् अथातः पिष्टरात्र्याः कल्पं व्याख्यास्यामः ॥
०१.०२
विश्वास-प्रस्तुतिः
अहतवासाः पुरस्तात् तल्पस्य गोमयेन स्थण्डिलम् उपलिप्य
मूलम्
अहतवासाः पुरस्तात् तल्पस्य गोमयेन स्थण्डिलम् उपलिप्य
०१.०३
विश्वास-प्रस्तुतिः
अहतवस्त्रेण सिंहासनम् अवछाद्य ॥
मूलम्
अहतवस्त्रेण सिंहासनम् अवछाद्य ॥
०१.०४
विश्वास-प्रस्तुतिः
यां देवाः प्रति नन्दन्तीति रात्रिम् आवाहयेत् ॥
मूलम्
यां देवाः प्रति नन्दन्तीति रात्रिम् आवाहयेत् ॥
०१.०५
विश्वास-प्रस्तुतिः
संवत्सरस्य प्रतिमाम् इति पिष्टमयीं प्रतिकृतिं कृत्वोदन्मुखीम् उपवेशयेत् ॥
मूलम्
संवत्सरस्य प्रतिमाम् इति पिष्टमयीं प्रतिकृतिं कृत्वोदन्मुखीम् उपवेशयेत् ॥
०१.०६
विश्वास-प्रस्तुतिः
छत्त्रं हिरण्मयं दद्याद् आसनं च हिरण्मयम् । दद्याच् छुभ्राणि वासांसि शुभ्रं चैवानुलेपनम् ॥
मूलम्
छत्त्रं हिरण्मयं दद्याद् आसनं च हिरण्मयम् । दद्याच् छुभ्राणि वासांसि शुभ्रं चैवानुलेपनम् ॥
०१.०७
विश्वास-प्रस्तुतिः
शुभ्रम् अन्नम् अतथा दद्यात् प्रभूतांश् चैव मोदकान् । धूपं च विविधं नित्यं प्रदीपांश् च प्रकल्पयेत् ॥
मूलम्
शुभ्रम् अन्नम् अतथा दद्यात् प्रभूतांश् चैव मोदकान् । धूपं च विविधं नित्यं प्रदीपांश् च प्रकल्पयेत् ॥
०१.०८
विश्वास-प्रस्तुतिः
आ मा पुष्टे च पोषे चेत्य् एताभिर् उपस्थाय ॥
मूलम्
आ मा पुष्टे च पोषे चेत्य् एताभिर् उपस्थाय ॥
०१.०९
विश्वास-प्रस्तुतिः
रक्षोघ्नैर् मन्त्रैः सर्षपान् अभिमन्त्र्य
मूलम्
रक्षोघ्नैर् मन्त्रैः सर्षपान् अभिमन्त्र्य
०१.१०
विश्वास-प्रस्तुतिः
आवतस् त इति जपन् समन्तात् तल्पस्यावकीर्य
मूलम्
आवतस् त इति जपन् समन्तात् तल्पस्यावकीर्य
०१.११
विश्वास-प्रस्तुतिः
अयं प्रतिसर इति प्रतिसरम् आबध्य शर्करान् प्रतिदिशं क्षिपेत् ॥
मूलम्
अयं प्रतिसर इति प्रतिसरम् आबध्य शर्करान् प्रतिदिशं क्षिपेत् ॥
०१.१२
विश्वास-प्रस्तुतिः
धूपशेषं राज्ञे दद्याद् ॥
मूलम्
धूपशेषं राज्ञे दद्याद् ॥
०१.१३
विश्वास-प्रस्तुतिः
अभयप्रदं कर्म ॥
मूलम्
अभयप्रदं कर्म ॥
०१.१४
विश्वास-प्रस्तुतिः
पश्चात् सर्वेषु कोनेषु द्विमुखीम् एकमुखीं वा । सर्वतो विजयां रक्षाम् एकां वा तेषु चतुर्मुखीम् ॥
मूलम्
पश्चात् सर्वेषु कोनेषु द्विमुखीम् एकमुखीं वा । सर्वतो विजयां रक्षाम् एकां वा तेषु चतुर्मुखीम् ॥
०१.१५
विश्वास-प्रस्तुतिः
एकमुखीं वा सर्वत्राप्रतिरथजप इत्य् एके
मूलम्
एकमुखीं वा सर्वत्राप्रतिरथजप इत्य् एके
०१.१६
विश्वास-प्रस्तुतिः
सर्वत्र शर्कराक्षेपश् चेति ॥
मूलम्
सर्वत्र शर्कराक्षेपश् चेति ॥
०२.०१
विश्वास-प्रस्तुतिः
गृहीत्वा पिष्टरात्रिं तु वेश्मद्वारे विसर्जयेत्
मूलम्
गृहीत्वा पिष्टरात्रिं तु वेश्मद्वारे विसर्जयेत्
(अव्परिस्_६।२।२) वनस्पतिर् असो मध्य इति गुग्गुलुकुष्ठधूपं दद्याद्
०२.०३
विश्वास-प्रस्तुतिः
यस् ते गन्ध इति भूतिम् अभिमन्त्र्य
मूलम्
यस् ते गन्ध इति भूतिम् अभिमन्त्र्य
०२.०४
विश्वास-प्रस्तुतिः
त्र्यायुषम् इति राज्ञे रक्षां कृत्वा
मूलम्
त्र्यायुषम् इति राज्ञे रक्षां कृत्वा
०२.०५
विश्वास-प्रस्तुतिः
असपत्नम् इति शर्करान् अभिमन्त्र्याङ्गुष्ठाद् [अभि]प्रदक्षिणं प्रतिदिशं क्षिपेत् ॥
मूलम्
असपत्नम् इति शर्करान् अभिमन्त्र्याङ्गुष्ठाद् [अभि]प्रदक्षिणं प्रतिदिशं क्षिपेत् ॥
०२.०६
विश्वास-प्रस्तुतिः
शान्ता द्यौर् इति जपित्वा राजानं वासगृहं नयेत् ॥
मूलम्
शान्ता द्यौर् इति जपित्वा राजानं वासगृहं नयेत् ॥
०२.०७
विश्वास-प्रस्तुतिः
भूतिना रक्षां कृत्वा निष्क्रम्य
मूलम्
भूतिना रक्षां कृत्वा निष्क्रम्य
०२.०८
विश्वास-प्रस्तुतिः
एवमेवम् अहर् अहः कुर्याद् इति ॥ पिष्टरात्र्याः कल्पः समाप्तः ॥
मूलम्
एवमेवम् अहर् अहः कुर्याद् इति ॥ पिष्टरात्र्याः कल्पः समाप्तः ॥