सर्वाष् टीकाः ...{Loading}...
०१ व्याघ्रायोभयादते पथे ऽहम्
विश्वास-प्रस्तुतिः ...{Loading}...
(PSK 20.58.1ab)व्याघ्रायोभयादते
पथे ऽहम् अकरं नमः ॥
मूलम् ...{Loading}...
मूलम् (GR)
(PSK 20.58.1ab)व्याघ्रायोभयादते
पथे ऽहम् अकरं नमः ॥
सर्वाष् टीकाः ...{Loading}...
०२ नमस् ते पथ्ये
विश्वास-प्रस्तुतिः ...{Loading}...
(PSK 20.58.1cd2abc)नमस् ते पथ्ये रेवति
स्वस्ति मा परा णय
स्वस्ति पुनर् आ नय ।
अथो स्वस्ति नस् कृधि
जीवा ज्योतिर् अशीमहि ॥
मूलम् ...{Loading}...
मूलम् (GR)
(PSK 20.58.1cd2abc)नमस् ते पथ्ये रेवति
स्वस्ति मा परा णय
स्वस्ति पुनर् आ नय ।
अथो स्वस्ति नस् कृधि
जीवा ज्योतिर् अशीमहि ॥
सर्वाष् टीकाः ...{Loading}...
०३ आमनसं यजामहे सत्यप्राशम्
विश्वास-प्रस्तुतिः ...{Loading}...
(PSK 20.58.2de3ab)आमनसं यजामहे
सत्यप्राशं पुरोहितम् ।
तं देवं प्रथमं यजे
यो ऽमुम् आमनसं करत् ॥
मूलम् ...{Loading}...
मूलम् (GR)
(PSK 20.58.2de3ab)आमनसं यजामहे
सत्यप्राशं पुरोहितम् ।
तं देवं प्रथमं यजे
यो ऽमुम् आमनसं करत् ॥
सर्वाष् टीकाः ...{Loading}...
०४ आमनस्क देवक् आरोरुवत्क
विश्वास-प्रस्तुतिः ...{Loading}...
(PSK 20.58.3cd4ab; PSK 20.58.4cdef is = PS 16.105.6a)आमनस्क देवक्- (devaka)
-आरोरुवत्क देवक ।
अर्वाग् अवस्तरं कृधि
यम् अहं कामये प्रियम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
(PSK 20.58.3cd4ab; PSK 20.58.4cdef is = PS 16.105.6a)आमनस्क देवक्- (devaka)
-आरोरुवत्क देवक ।
अर्वाग् अवस्तरं कृधि
यम् अहं कामये प्रियम् ॥
सर्वाष् टीकाः ...{Loading}...
०५ अयं नो अग्निर्
विश्वास-प्रस्तुतिः ...{Loading}...
(PSK 20.56.7)अयं नो अग्निर् अध्यक्षो
अयं नो वसुवित्तमः ।
अस्योपसद्ये मा रिषाम्- (riṣāma)
-आयं रक्षतु नः प्रजाम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
(PSK 20.56.7)अयं नो अग्निर् अध्यक्षो
अयं नो वसुवित्तमः ।
अस्योपसद्ये मा रिषाम्- (riṣāma)
-आयं रक्षतु नः प्रजाम् ॥
सर्वाष् टीकाः ...{Loading}...
०६ अस्मिन् सहस्रं पुष्यास्म्
विश्वास-प्रस्तुतिः ...{Loading}...
(PSK 20.56.8; see Kajihara 2011, 55)अस्मिन् सहस्रं पुष्यास्म्- (puṣyāsma)
-ऐधमानाः स्वे गृहे ।
इमं सम् इन्धिषीमह्य्
आयुष्मन्तः सुवर्चसः ॥
मूलम् ...{Loading}...
मूलम् (GR)
(PSK 20.56.8; see Kajihara 2011, 55)अस्मिन् सहस्रं पुष्यास्म्- (puṣyāsma)
-ऐधमानाः स्वे गृहे ।
इमं सम् इन्धिषीमह्य्
आयुष्मन्तः सुवर्चसः ॥
सर्वाष् टीकाः ...{Loading}...
०७ शुद्धवाला कृष्णफला कब्रूर्
विश्वास-प्रस्तुतिः ...{Loading}...
(see Griffiths 2004–2005, 251; = PSK 20.56.9)शुद्धवाला कृष्णफला
कब्रूर् बलासभेषजी ।
शुक्तिवल्गस्य नाशनी
देवी ददातु भेषजम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
(see Griffiths 2004–2005, 251; = PSK 20.56.9)शुद्धवाला कृष्णफला
कब्रूर् बलासभेषजी ।
शुक्तिवल्गस्य नाशनी
देवी ददातु भेषजम् ॥
सर्वाष् टीकाः ...{Loading}...
०८ अश्वत्थो देवसदनस् तृतीयस्याम्
विश्वास-प्रस्तुतिः ...{Loading}...
(see Griffiths 2004–2005, 251; = PSK 20.51.8)अश्वत्थो देवसदनस्
तृतीयस्याम् इतो दिवि ।
तत्र लोहितवृक्षो जातः
शिग्रुः क्षिप्तभेषजः ॥
मूलम् ...{Loading}...
मूलम् (GR)
(see Griffiths 2004–2005, 251; = PSK 20.51.8)अश्वत्थो देवसदनस्
तृतीयस्याम् इतो दिवि ।
तत्र लोहितवृक्षो जातः
शिग्रुः क्षिप्तभेषजः ॥
सर्वाष् टीकाः ...{Loading}...
०९ न तत्र भवो
विश्वास-प्रस्तुतिः ...{Loading}...
(see Griffiths 2004–2005, 252; not found in PSK)न तत्र भवो हन्ति
न शर्व इषुम् अस्यति ।
यत्र त्वं देव तुम्बुरो
पर्वतेषु विरोहसि ॥
मूलम् ...{Loading}...
मूलम् (GR)
(see Griffiths 2004–2005, 252; not found in PSK)न तत्र भवो हन्ति
न शर्व इषुम् अस्यति ।
यत्र त्वं देव तुम्बुरो
पर्वतेषु विरोहसि ॥
सर्वाष् टीकाः ...{Loading}...
१० कृष्याम् अन्यो वि
विश्वास-प्रस्तुतिः ...{Loading}...
(see Griffiths 2004–2005, 252; = PSK 20.55.10)कृष्याम् अन्यो वि रोहति
गिरेर् अन्यो ऽधि पक्षसि ।
त्रातारौ शश्वताम् इमाव्
आ गन्तां शिग्रुतुम्बुरू ॥
मूलम् ...{Loading}...
मूलम् (GR)
(see Griffiths 2004–2005, 252; = PSK 20.55.10)कृष्याम् अन्यो वि रोहति
गिरेर् अन्यो ऽधि पक्षसि ।
त्रातारौ शश्वताम् इमाव्
आ गन्तां शिग्रुतुम्बुरू ॥