सर्वाष् टीकाः ...{Loading}...
०१ पैशिर् माता पेशिः
विश्वास-प्रस्तुतिः ...{Loading}...
(PSK 20.55.1)पैशिर् माता पेशिः पिता
पैशेयः पेश्या हतः ।
अद्धा कृतस्य ब्रह्मणा
वृश्चिकस्यारसं विषम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
(PSK 20.55.1)पैशिर् माता पेशिः पिता
पैशेयः पेश्या हतः ।
अद्धा कृतस्य ब्रह्मणा
वृश्चिकस्यारसं विषम् ॥
सर्वाष् टीकाः ...{Loading}...
०२ निर् ह्वयामि पर्णसादान्
विश्वास-प्रस्तुतिः ...{Loading}...
(PSK 20.55.2)निर् ह्वयामि पर्णसादान्
निर् उत् पुच्छाद् उ ते विषम् ।
भूमिस् त उच्यते माता
तस्यै ते नम इत् सृज ॥
मूलम् ...{Loading}...
मूलम् (GR)
(PSK 20.55.2)निर् ह्वयामि पर्णसादान्
निर् उत् पुच्छाद् उ ते विषम् ।
भूमिस् त उच्यते माता
तस्यै ते नम इत् सृज ॥
सर्वाष् टीकाः ...{Loading}...
०३ किम् उ दन्त
विश्वास-प्रस्तुतिः ...{Loading}...
(PSK 20.55.3)किम् उ दन्त आमयति
किम् अभूद् उपवेशनम् ।
आपो निर् अस्यता क्रिमिम्
अगदे कृणुता हनू ॥
मूलम् ...{Loading}...
मूलम् (GR)
(PSK 20.55.3)किम् उ दन्त आमयति
किम् अभूद् उपवेशनम् ।
आपो निर् अस्यता क्रिमिम्
अगदे कृणुता हनू ॥
सर्वाष् टीकाः ...{Loading}...
०४ यत्र भूम्या अनामृतम्
विश्वास-प्रस्तुतिः ...{Loading}...
(PSK 20.55.4; see Kajihara 2011, 53-54)यत्र भूम्या अनामृतं
दिवि चन्द्रमसि श्रितम् ।
विद्वाꣳ अहं तत्र मन्ये
माहं पौत्रम् अघं नि गाम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
(PSK 20.55.4; see Kajihara 2011, 53-54)यत्र भूम्या अनामृतं
दिवि चन्द्रमसि श्रितम् ।
विद्वाꣳ अहं तत्र मन्ये
माहं पौत्रम् अघं नि गाम् ॥
सर्वाष् टीकाः ...{Loading}...
०५ यत् ते सुसीमे
विश्वास-प्रस्तुतिः ...{Loading}...
(PSK 20.55.6; see Kajihara 2011, 54)यत् ते सुसीमे हृदयम्
अदो वै तत् प्रजापतौ ।
वेदाम तस्य ते वयं
(माहं पौत्रम् अघं नि गाम्) ॥
मूलम् ...{Loading}...
मूलम् (GR)
(PSK 20.55.6; see Kajihara 2011, 54)यत् ते सुसीमे हृदयम्
अदो वै तत् प्रजापतौ ।
वेदाम तस्य ते वयं
(माहं पौत्रम् अघं नि गाम्) ॥
सर्वाष् टीकाः ...{Loading}...
०६ यत् सुवर्णाया हृदयम्
विश्वास-प्रस्तुतिः ...{Loading}...
(PSK 20.55.5)यत् सुवर्णाया हृदयं
पृथिव्याम् अधि निष्ठितम् ।
वेदाहं तस्यास् तन् नाम
(माहं पौत्रम् अघं नि गाम्) ॥
मूलम् ...{Loading}...
मूलम् (GR)
(PSK 20.55.5)यत् सुवर्णाया हृदयं
पृथिव्याम् अधि निष्ठितम् ।
वेदाहं तस्यास् तन् नाम
(माहं पौत्रम् अघं नि गाम्) ॥
सर्वाष् टीकाः ...{Loading}...
०७ अग्नेर् हृदयम् असि
विश्वास-प्रस्तुतिः ...{Loading}...
(PSK 20.55.7)अग्नेर् हृदयम् असि
विद्युत् तत् त्वा तथा वेद ।
माहं पौत्रम् अघं नि गाम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
(PSK 20.55.7)अग्नेर् हृदयम् असि
विद्युत् तत् त्वा तथा वेद ।
माहं पौत्रम् अघं नि गाम् ॥
सर्वाष् टीकाः ...{Loading}...
०८ प्रजा इमे प्रजापत
विश्वास-प्रस्तुतिः ...{Loading}...
(PSK 20.55.8)प्रजा इमे प्रजापत
इन्द्राग्नी शर्म यच्छतम् ।
यथाहं ज्योग् इहासानि
प्रजानाम् अधिपा वशी ॥
मूलम् ...{Loading}...
मूलम् (GR)
(PSK 20.55.8)प्रजा इमे प्रजापत
इन्द्राग्नी शर्म यच्छतम् ।
यथाहं ज्योग् इहासानि
प्रजानाम् अधिपा वशी ॥
सर्वाष् टीकाः ...{Loading}...
०९ यां प्रजाम् अविदाम्
विश्वास-प्रस्तुतिः ...{Loading}...
(not found in PSK; PSK 20.55.9 is = PS 19.28.5)यां प्रजाम् अविदाम् अद्य्- (adya)
-आत्मनः परिनिर्मिताम् ।
आयुष्मतीं तनूकृतां
ताꣳ अग्ने जरसे नय ॥
मूलम् ...{Loading}...
मूलम् (GR)
(not found in PSK; PSK 20.55.9 is = PS 19.28.5)यां प्रजाम् अविदाम् अद्य्- (adya)
-आत्मनः परिनिर्मिताम् ।
आयुष्मतीं तनूकृतां
ताꣳ अग्ने जरसे नय ॥
सर्वाष् टीकाः ...{Loading}...
१० इन्द्र इवासानि सासहिर्
विश्वास-प्रस्तुतिः ...{Loading}...
(PSK 20.56.10; PSK 20.55.10 is = PS (Orissa) 20.61.10)इन्द्र इवासानि सासहिर्
अग्निर् इव ज्योतिषा बृहन् ।
सूर्य इव विश्वतः प्रत्यक्
समुद्र इव दुष्टरः ॥
मूलम् ...{Loading}...
मूलम् (GR)
(PSK 20.56.10; PSK 20.55.10 is = PS (Orissa) 20.61.10)इन्द्र इवासानि सासहिर्
अग्निर् इव ज्योतिषा बृहन् ।
सूर्य इव विश्वतः प्रत्यक्
समुद्र इव दुष्टरः ॥