सर्वाष् टीकाः ...{Loading}...
०१ सनिर् असि सनितासि
विश्वास-प्रस्तुतिः ...{Loading}...
+++(PSK 20.53.1)+++सनिर् असि सनितासि सनेयम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
+++(PSK 20.53.1)+++सनिर् असि सनितासि सनेयम् ॥
सर्वाष् टीकाः ...{Loading}...
०२ कृतिर् असि कर्तासि
विश्वास-प्रस्तुतिः ...{Loading}...
+++(PSK 20.53.2)+++कृतिर् असि कर्तासि क्रियासम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
+++(PSK 20.53.2)+++कृतिर् असि कर्तासि क्रियासम् ॥
सर्वाष् टीकाः ...{Loading}...
०३ वित्तिर् असि वेत्तासि
विश्वास-प्रस्तुतिः ...{Loading}...
+++(PSK 20.53.3)+++वित्तिर् असि वेत्तासि विदेयम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
+++(PSK 20.53.3)+++वित्तिर् असि वेत्तासि विदेयम् ॥
सर्वाष् टीकाः ...{Loading}...
०४ भूतिर् असि भूतासि
विश्वास-प्रस्तुतिः ...{Loading}...
+++(PSK 20.53.4)+++भूतिर् असि भूतासि भूयासम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
+++(PSK 20.53.4)+++भूतिर् असि भूतासि भूयासम् ॥
सर्वाष् टीकाः ...{Loading}...
०५ भूर् असि सुभूर्
विश्वास-प्रस्तुतिः ...{Loading}...
+++(PSK 20.53.5)+++भूर् असि सुभूर् असि सुभूर् नामासि ॥
मूलम् ...{Loading}...
मूलम् (GR)
+++(PSK 20.53.5)+++भूर् असि सुभूर् असि सुभूर् नामासि ॥
सर्वाष् टीकाः ...{Loading}...
०६ प्रजापतेर् मध्यमः श्रेष्ठो
विश्वास-प्रस्तुतिः ...{Loading}...
+++(PSK 20.53.6a)+++प्रजापतेर् मध्यमः श्रेष्ठो रश्मिर् असि ॥
मूलम् ...{Loading}...
मूलम् (GR)
+++(PSK 20.53.6a)+++प्रजापतेर् मध्यमः श्रेष्ठो रश्मिर् असि ॥
सर्वाष् टीकाः ...{Loading}...
०७ भूतये त्वा वित्तये
विश्वास-प्रस्तुतिः ...{Loading}...
+++(PSK 20.53.6b)+++भूतये त्वा वित्तये त्वा पशूनां त्वा वित्तय आ दधामि ॥
मूलम् ...{Loading}...
मूलम् (GR)
+++(PSK 20.53.6b)+++भूतये त्वा वित्तये त्वा पशूनां त्वा वित्तय आ दधामि ॥
सर्वाष् टीकाः ...{Loading}...
०८ अग्निर् वह्निर् वह्निर्
विश्वास-प्रस्तुतिः ...{Loading}...
+++(PSK 20.53.7a)+++अग्निर् वह्निर् वह्निर् अग्निः ॥
मूलम् ...{Loading}...
मूलम् (GR)
+++(PSK 20.53.7a)+++अग्निर् वह्निर् वह्निर् अग्निः ॥
सर्वाष् टीकाः ...{Loading}...
०९ इन्द्र आरोद्धा प्रजापतिः
विश्वास-प्रस्तुतिः ...{Loading}...
+++(PSK 20.53.7bc; PSK 20.53.7d- agneṣṭha syona)+++इन्द्र आरोद्धा प्रजापतिः प्रदाता ॥
मूलम् ...{Loading}...
मूलम् (GR)
+++(PSK 20.53.7bc; PSK 20.53.7d- agneṣṭha syona)+++इन्द्र आरोद्धा प्रजापतिः प्रदाता ॥
सर्वाष् टीकाः ...{Loading}...
१० बृहस्पतेस् त्वा मुखेन
विश्वास-प्रस्तुतिः ...{Loading}...
+++(PSK 20.53.8bc; PSK 20.53.8a- bhakṣayāmi bṛhaspater mukhena)+++बृहस्पतेस् त्वा मुखेन याचामि
सूर्यस्य त्वा चक्षुषा प्रतीक्षे
अदब्धेन त्वा चक्षुषावेक्षे ॥
मूलम् ...{Loading}...
मूलम् (GR)
+++(PSK 20.53.8bc; PSK 20.53.8a- bhakṣayāmi bṛhaspater mukhena)+++बृहस्पतेस् त्वा मुखेन याचामि
सूर्यस्य त्वा चक्षुषा प्रतीक्षे
अदब्धेन त्वा चक्षुषावेक्षे ॥
सर्वाष् टीकाः ...{Loading}...
११ अयुतो ऽहम् अयुतो
विश्वास-प्रस्तुतिः ...{Loading}...
+++(PSK 20.53.9)+++अयुतो ऽहम् अयुतो म आत्मा
अयुतं मे चक्षुर् अयुतं मे श्रोत्रम्
अयुतो मे प्राणो अयुतो मे ऽपानो अयुतो ऽहं सर्वः ॥
मूलम् ...{Loading}...
मूलम् (GR)
+++(PSK 20.53.9)+++अयुतो ऽहम् अयुतो म आत्मा
अयुतं मे चक्षुर् अयुतं मे श्रोत्रम्
अयुतो मे प्राणो अयुतो मे ऽपानो अयुतो ऽहं सर्वः ॥
सर्वाष् टीकाः ...{Loading}...
१२ देवस्य त्वा सवितुः
विश्वास-प्रस्तुतिः ...{Loading}...
+++(PSK 20.53.10a)+++देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्यां प्रसूत आ रभे ॥
मूलम् ...{Loading}...
मूलम् (GR)
+++(PSK 20.53.10a)+++देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्यां प्रसूत आ रभे ॥
सर्वाष् टीकाः ...{Loading}...
१३ अग्नेष् ट्वास्येन प्राश्नामि
विश्वास-प्रस्तुतिः ...{Loading}...
+++(not found in PSK)+++अग्नेष् ट्वास्येन प्राश्नामि बृहस्पतेर् मुखेन ॥
मूलम् ...{Loading}...
मूलम् (GR)
+++(not found in PSK)+++अग्नेष् ट्वास्येन प्राश्नामि बृहस्पतेर् मुखेन ॥
सर्वाष् टीकाः ...{Loading}...
१४ इन्द्रस्य त्वा जठरे
विश्वास-प्रस्तुतिः ...{Loading}...
+++(PSK 20.53.10b)+++इन्द्रस्य त्वा जठरे सादयामि वरुणस्योदरे ॥
मूलम् ...{Loading}...
मूलम् (GR)
+++(PSK 20.53.10b)+++इन्द्रस्य त्वा जठरे सादयामि वरुणस्योदरे ॥
सर्वाष् टीकाः ...{Loading}...
१५ यो अग्निर् नृमणा
विश्वास-प्रस्तुतिः ...{Loading}...
+++(PSK 20.53.11a)+++यो अग्निर् नृमणा नाम ब्राह्मणेषु प्रविष्टः ॥
मूलम् ...{Loading}...
मूलम् (GR)
+++(PSK 20.53.11a)+++यो अग्निर् नृमणा नाम ब्राह्मणेषु प्रविष्टः ॥
सर्वाष् टीकाः ...{Loading}...
१६ तस्मिन्न् एतत् सुहुतम्
विश्वास-प्रस्तुतिः ...{Loading}...
+++(PSK 20.53.11bc)+++तस्मिन्न् एतत् सुहुतम् अस्तु प्राशितं
तन् मा मा हिंसीः परमे व्योमन् ॥
मूलम् ...{Loading}...
मूलम् (GR)
+++(PSK 20.53.11bc)+++तस्मिन्न् एतत् सुहुतम् अस्तु प्राशितं
तन् मा मा हिंसीः परमे व्योमन् ॥