सर्वाष् टीकाः ...{Loading}...
०१ अदर्शि गातुवित्तमो यस्मिन्
विश्वास-प्रस्तुतिः ...{Loading}...
+++(PSK 20.51.1)+++अदर्शि गातुवित्तमो
यस्मिन् व्रतान्य् आदधुः ।
उपो षु जातम् आर्यस्य वर्धनं
सोमं गच्छन्तु नो गिरः ॥
मूलम् ...{Loading}...
मूलम् (GR)
+++(PSK 20.51.1)+++अदर्शि गातुवित्तमो
यस्मिन् व्रतान्य् आदधुः ।
उपो षु जातम् आर्यस्य वर्धनं
सोमं गच्छन्तु नो गिरः ॥
सर्वाष् टीकाः ...{Loading}...
०२ प्र दैवोदासो अग्निर्
विश्वास-प्रस्तुतिः ...{Loading}...
+++(PSK 20.51.2)+++प्र दैवोदासो अग्निर्
देवाँ अच्छा न मज्मना ।
अनु मातरं पृथिवीं वि वावृते
तस्थौ नाकस्य सानवि ॥
मूलम् ...{Loading}...
मूलम् (GR)
+++(PSK 20.51.2)+++प्र दैवोदासो अग्निर्
देवाँ अच्छा न मज्मना ।
अनु मातरं पृथिवीं वि वावृते
तस्थौ नाकस्य सानवि ॥
सर्वाष् टीकाः ...{Loading}...
०३ यस्माद् रेजन्ति कृष्टयश्
विश्वास-प्रस्तुतिः ...{Loading}...
+++(PSK 20.51.3)+++यस्माद् रेजन्ति कृष्टयश्
चर्कृत्यानि कृण्वतः ।
सहस्रसा मेधसाताव् इव त्मन्- +++(tmanā)+++
-आग्निं धीभिर् दुवस्यत ॥
मूलम् ...{Loading}...
मूलम् (GR)
+++(PSK 20.51.3)+++यस्माद् रेजन्ति कृष्टयश्
चर्कृत्यानि कृण्वतः ।
सहस्रसा मेधसाताव् इव त्मन्- +++(tmanā)+++
-आग्निं धीभिर् दुवस्यत ॥
सर्वाष् टीकाः ...{Loading}...
०४ आ प्यायस्व सम्
विश्वास-प्रस्तुतिः ...{Loading}...
+++(PSK 20.51.4)+++आ प्यायस्व सम् एतु ते
विश्वतः सोम वृष्ण्यम् ।
भवा वाजस्य संगथे ॥
मूलम् ...{Loading}...
मूलम् (GR)
+++(PSK 20.51.4)+++आ प्यायस्व सम् एतु ते
विश्वतः सोम वृष्ण्यम् ।
भवा वाजस्य संगथे ॥
सर्वाष् टीकाः ...{Loading}...
०५ आ प्यायस्व मदिन्तम
विश्वास-प्रस्तुतिः ...{Loading}...
+++(PSK 20.51.5)+++आ प्यायस्व मदिन्तम
सोम विश्वेभिर् अंशुभिः ।
भवा नः सुम्नयुः सखा वृधे ॥
मूलम् ...{Loading}...
मूलम् (GR)
+++(PSK 20.51.5)+++आ प्यायस्व मदिन्तम
सोम विश्वेभिर् अंशुभिः ।
भवा नः सुम्नयुः सखा वृधे ॥
सर्वाष् टीकाः ...{Loading}...
०६ सं ते पयांसि
विश्वास-प्रस्तुतिः ...{Loading}...
+++(ab = PSK 20.51.6ab(c); (c)d- not found in PSK, PSK 20.51.6cd is = PS 18.70.5cd- āpyāyamānāḥ prajayā dhanena śuddhā bhavantu śucayaḥ pāvakāḥ ॥)+++सं ते पयांसि सम् उ यन्तु वजाः
सं वृष्ण्यान्य् अभिमातिषाहः ।
आप्यायमानो अमृताय सोम
दिवि श्रवांस्य् उत्तमानि धिष्व ॥
मूलम् ...{Loading}...
मूलम् (GR)
+++(ab = PSK 20.51.6ab(c); (c)d- not found in PSK, PSK 20.51.6cd is = PS 18.70.5cd- āpyāyamānāḥ prajayā dhanena śuddhā bhavantu śucayaḥ pāvakāḥ ॥)+++सं ते पयांसि सम् उ यन्तु वजाः
सं वृष्ण्यान्य् अभिमातिषाहः ।
आप्यायमानो अमृताय सोम
दिवि श्रवांस्य् उत्तमानि धिष्व ॥
सर्वाष् टीकाः ...{Loading}...
०७ विद्म त्वा वयम्
विश्वास-प्रस्तुतिः ...{Loading}...
+++(not found in PSK; PSK 20.51.7 is = RV 5.13.4)+++विद्म त्वा वयं सोमं
राजानं ये त्वा न विदुः ।
तेषां चक्षुषा श्रोत्रेण
प्राणेन प्रजया पशुभिर् गृहैर् धनेना प्यायस्व ।
एषा त ओषधीस्
तया त्वम् आ प्यायस्व ॥
मूलम् ...{Loading}...
मूलम् (GR)
+++(not found in PSK; PSK 20.51.7 is = RV 5.13.4)+++विद्म त्वा वयं सोमं
राजानं ये त्वा न विदुः ।
तेषां चक्षुषा श्रोत्रेण
प्राणेन प्रजया पशुभिर् गृहैर् धनेना प्यायस्व ।
एषा त ओषधीस्
तया त्वम् आ प्यायस्व ॥
सर्वाष् टीकाः ...{Loading}...
०८ आपीनो अस्मान् आप्यायच्
विश्वास-प्रस्तुतिः ...{Loading}...
+++(not found in PSK; PSK 20.51.8 is = PS (Orissa) 20.61.8)+++आपीनो अस्मान् आप्यायच्
चक्षुषा श्रोत्रेण प्राणेन प्रजया पशुभिर् गृहैर् धनेन ॥
मूलम् ...{Loading}...
मूलम् (GR)
+++(not found in PSK; PSK 20.51.8 is = PS (Orissa) 20.61.8)+++आपीनो अस्मान् आप्यायच्
चक्षुषा श्रोत्रेण प्राणेन प्रजया पशुभिर् गृहैर् धनेन ॥
सर्वाष् टीकाः ...{Loading}...
०९ यद् वेद राजा
विश्वास-प्रस्तुतिः ...{Loading}...
+++(PSK 20.51.9)+++यद् वेद राजा वरुणो
वेद देवो बृहस्पतिः ।
इन्द्रो यद् वृत्रहा वेद
तत् सत्यं चित्तमोहनम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
+++(PSK 20.51.9)+++यद् वेद राजा वरुणो
वेद देवो बृहस्पतिः ।
इन्द्रो यद् वृत्रहा वेद
तत् सत्यं चित्तमोहनम् ॥
सर्वाष् टीकाः ...{Loading}...
१० शर्वेण नीलशिखण्डेन भवेन
विश्वास-प्रस्तुतिः ...{Loading}...
+++(PSK 20.51.10)+++शर्वेण नीलशिखण्डेन
भवेन मरुतां पित्रा ।
विरूपाक्षेण बभ्रुणा
वाचं वदिष्यतो हताः ॥
मूलम् ...{Loading}...
मूलम् (GR)
+++(PSK 20.51.10)+++शर्वेण नीलशिखण्डेन
भवेन मरुतां पित्रा ।
विरूपाक्षेण बभ्रुणा
वाचं वदिष्यतो हताः ॥