०५४

सर्वाष् टीकाः ...{Loading}...

०१ यत् ते श्लिष्टम्

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.50.1)यत् ते श्लिष्टं क्लोम कर्णेषु
यच् च शिश्ने सनाभ्याम् ।
इन्द्रस् तद् अब्रवीद् भिषक्
पार्ष्णिर् आश्लिष्टावच्छेदनी ॥

०२ एषा वै दुःसहा

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.50.2)एषा वै दुःसहा नाम
पार्ष्णिर् आश्लिष्टावच्छेदनी ।
इदम् अहम् अमुष्यामुष्यायणस्यामुष्याः पुत्रस्याश्लिष्टां प्र च्छिनद्मि ॥

०३ विपश्चित् पुच्छम् आभरत्

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.50.3)विपश्चित् पुच्छम् आभरत्
तद् विष्णुः पुनर् आभरत् ।
तद् अग्निना मनसा संविदानं
पुमांसम् अस्यै पुत्रं धेहि स्वाहा ॥

०४ विपश्चित् पुच्छम् आ

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.50.4)विपश्चित् पुच्छम् आ भर
यर्ज्जरहस्ता चित्त्या ।
यथास्याः पुत्रो जायता
अभिभूर् णो विपश्चिता ॥

०५ अपेहीतो विपश्चित् त्वम्

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.50.5)अपेहीतो विपश्चित् त्वं
पुमान् अयं जनिष्यते ।
पुमान् पुंसो अधि संभूतः
स पुमान् एव जायताम् ॥

०६ भद्राय कर्णः क्रोशतु

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.50.6)भद्राय कर्णः क्रोशतु
भद्रायाक्षि वि वेपताम् ।
परा दुष्वप्न्यं सुव
यद् भद्रं तन् न आ सुव ॥

०७ अक्षिवेपं दुष्वप्न्यम् आर्तिम्

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.50.7)अक्षिवेपं दुष्वप्न्यम्
आर्तिं पुरुषरेषिणीम् ।
तद् अस्मद् अश्विना युवम्
अप्रिये प्रति मुञ्चतम् ॥

०८ यत् पार्श्वाद् उरसो

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.50.8)यत् पार्श्वाद् उरसो मे
अङ्गादङ्गाद् अववेपते ।
अश्विना पुष्करस्रजा
तस्मान् नः पातम् अंहसः ॥

०९ यदीद् अमृतकाम्याघं रिप्रम्

विश्वास-प्रस्तुतिः ...{Loading}...

(not found in PSK; in its place PS 3.4.3 is repeated- PSK 20.50.9a apakāmety ekā)यदीद् अमृतकाम्याघं
(· ·) रिप्रम् उपेयिम । (· · = two illegible akṣaras in V/122, omitted in JM)
अन्धश्रोण इव हीयतां
मा नो न्व् आगाद् अघं यतः ॥

१०१ पयो मे क्लोम

विश्वास-प्रस्तुतिः ...{Loading}...

(in place of PS (Orissa) 20.54.10 PSK has the following (b = PS 2.76.1b))पयो मे क्लोम कर्णेषु
पयो मे वीरुधो दधन् ।
पयो मे सृष्टा देवेषु
पयो मे दधत् ॥

१० अरिप्रा आपो अप

विश्वास-प्रस्तुतिः ...{Loading}...

(not found PSK)अरिप्रा आपो अप रिप्रम् अस्मत् ।
यो ऽस्मान् द्वेष्टि यं वयं द्विष्मस्
तस्मिन् दुष्वप्न्यम् आ सृजामि ॥