सर्वाष् टीकाः ...{Loading}...
०१ यत् ते श्लिष्टम्
विश्वास-प्रस्तुतिः ...{Loading}...
(PSK 20.50.1)यत् ते श्लिष्टं क्लोम कर्णेषु
यच् च शिश्ने सनाभ्याम् ।
इन्द्रस् तद् अब्रवीद् भिषक्
पार्ष्णिर् आश्लिष्टावच्छेदनी ॥
मूलम् ...{Loading}...
मूलम् (GR)
(PSK 20.50.1)यत् ते श्लिष्टं क्लोम कर्णेषु
यच् च शिश्ने सनाभ्याम् ।
इन्द्रस् तद् अब्रवीद् भिषक्
पार्ष्णिर् आश्लिष्टावच्छेदनी ॥
सर्वाष् टीकाः ...{Loading}...
०२ एषा वै दुःसहा
विश्वास-प्रस्तुतिः ...{Loading}...
(PSK 20.50.2)एषा वै दुःसहा नाम
पार्ष्णिर् आश्लिष्टावच्छेदनी ।
इदम् अहम् अमुष्यामुष्यायणस्यामुष्याः पुत्रस्याश्लिष्टां प्र च्छिनद्मि ॥
मूलम् ...{Loading}...
मूलम् (GR)
(PSK 20.50.2)एषा वै दुःसहा नाम
पार्ष्णिर् आश्लिष्टावच्छेदनी ।
इदम् अहम् अमुष्यामुष्यायणस्यामुष्याः पुत्रस्याश्लिष्टां प्र च्छिनद्मि ॥
सर्वाष् टीकाः ...{Loading}...
०३ विपश्चित् पुच्छम् आभरत्
विश्वास-प्रस्तुतिः ...{Loading}...
(PSK 20.50.3)विपश्चित् पुच्छम् आभरत्
तद् विष्णुः पुनर् आभरत् ।
तद् अग्निना मनसा संविदानं
पुमांसम् अस्यै पुत्रं धेहि स्वाहा ॥
मूलम् ...{Loading}...
मूलम् (GR)
(PSK 20.50.3)विपश्चित् पुच्छम् आभरत्
तद् विष्णुः पुनर् आभरत् ।
तद् अग्निना मनसा संविदानं
पुमांसम् अस्यै पुत्रं धेहि स्वाहा ॥
सर्वाष् टीकाः ...{Loading}...
०४ विपश्चित् पुच्छम् आ
विश्वास-प्रस्तुतिः ...{Loading}...
(PSK 20.50.4)विपश्चित् पुच्छम् आ भर
यर्ज्जरहस्ता चित्त्या ।
यथास्याः पुत्रो जायता
अभिभूर् णो विपश्चिता ॥
मूलम् ...{Loading}...
मूलम् (GR)
(PSK 20.50.4)विपश्चित् पुच्छम् आ भर
यर्ज्जरहस्ता चित्त्या ।
यथास्याः पुत्रो जायता
अभिभूर् णो विपश्चिता ॥
सर्वाष् टीकाः ...{Loading}...
०५ अपेहीतो विपश्चित् त्वम्
विश्वास-प्रस्तुतिः ...{Loading}...
(PSK 20.50.5)अपेहीतो विपश्चित् त्वं
पुमान् अयं जनिष्यते ।
पुमान् पुंसो अधि संभूतः
स पुमान् एव जायताम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
(PSK 20.50.5)अपेहीतो विपश्चित् त्वं
पुमान् अयं जनिष्यते ।
पुमान् पुंसो अधि संभूतः
स पुमान् एव जायताम् ॥
सर्वाष् टीकाः ...{Loading}...
०६ भद्राय कर्णः क्रोशतु
विश्वास-प्रस्तुतिः ...{Loading}...
(PSK 20.50.6)भद्राय कर्णः क्रोशतु
भद्रायाक्षि वि वेपताम् ।
परा दुष्वप्न्यं सुव
यद् भद्रं तन् न आ सुव ॥
मूलम् ...{Loading}...
मूलम् (GR)
(PSK 20.50.6)भद्राय कर्णः क्रोशतु
भद्रायाक्षि वि वेपताम् ।
परा दुष्वप्न्यं सुव
यद् भद्रं तन् न आ सुव ॥
सर्वाष् टीकाः ...{Loading}...
०७ अक्षिवेपं दुष्वप्न्यम् आर्तिम्
विश्वास-प्रस्तुतिः ...{Loading}...
(PSK 20.50.7)अक्षिवेपं दुष्वप्न्यम्
आर्तिं पुरुषरेषिणीम् ।
तद् अस्मद् अश्विना युवम्
अप्रिये प्रति मुञ्चतम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
(PSK 20.50.7)अक्षिवेपं दुष्वप्न्यम्
आर्तिं पुरुषरेषिणीम् ।
तद् अस्मद् अश्विना युवम्
अप्रिये प्रति मुञ्चतम् ॥
सर्वाष् टीकाः ...{Loading}...
०८ यत् पार्श्वाद् उरसो
विश्वास-प्रस्तुतिः ...{Loading}...
(PSK 20.50.8)यत् पार्श्वाद् उरसो मे
अङ्गादङ्गाद् अववेपते ।
अश्विना पुष्करस्रजा
तस्मान् नः पातम् अंहसः ॥
मूलम् ...{Loading}...
मूलम् (GR)
(PSK 20.50.8)यत् पार्श्वाद् उरसो मे
अङ्गादङ्गाद् अववेपते ।
अश्विना पुष्करस्रजा
तस्मान् नः पातम् अंहसः ॥
सर्वाष् टीकाः ...{Loading}...
०९ यदीद् अमृतकाम्याघं रिप्रम्
विश्वास-प्रस्तुतिः ...{Loading}...
(not found in PSK; in its place PS 3.4.3 is repeated- PSK 20.50.9a apakāmety ekā)यदीद् अमृतकाम्याघं
(· ·) रिप्रम् उपेयिम । (· · = two illegible akṣaras in V/122, omitted in JM)
अन्धश्रोण इव हीयतां
मा नो न्व् आगाद् अघं यतः ॥
मूलम् ...{Loading}...
मूलम् (GR)
(not found in PSK; in its place PS 3.4.3 is repeated- PSK 20.50.9a apakāmety ekā)यदीद् अमृतकाम्याघं
(· ·) रिप्रम् उपेयिम । (· · = two illegible akṣaras in V/122, omitted in JM)
अन्धश्रोण इव हीयतां
मा नो न्व् आगाद् अघं यतः ॥
सर्वाष् टीकाः ...{Loading}...
१०१ पयो मे क्लोम
विश्वास-प्रस्तुतिः ...{Loading}...
(in place of PS (Orissa) 20.54.10 PSK has the following (b = PS 2.76.1b))पयो मे क्लोम कर्णेषु
पयो मे वीरुधो दधन् ।
पयो मे सृष्टा देवेषु
पयो मे दधत् ॥
मूलम् ...{Loading}...
मूलम् (GR)
(in place of PS (Orissa) 20.54.10 PSK has the following (b = PS 2.76.1b))पयो मे क्लोम कर्णेषु
पयो मे वीरुधो दधन् ।
पयो मे सृष्टा देवेषु
पयो मे दधत् ॥
सर्वाष् टीकाः ...{Loading}...
१० अरिप्रा आपो अप
विश्वास-प्रस्तुतिः ...{Loading}...
(not found PSK)अरिप्रा आपो अप रिप्रम् अस्मत् ।
यो ऽस्मान् द्वेष्टि यं वयं द्विष्मस्
तस्मिन् दुष्वप्न्यम् आ सृजामि ॥
मूलम् ...{Loading}...
मूलम् (GR)
(not found PSK)अरिप्रा आपो अप रिप्रम् अस्मत् ।
यो ऽस्मान् द्वेष्टि यं वयं द्विष्मस्
तस्मिन् दुष्वप्न्यम् आ सृजामि ॥