०५२

सर्वाष् टीकाः ...{Loading}...

०१ रात्रिंरात्रिम् अप्रयामं भरन्तो

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.48.1)रात्रिंरात्रिम् अप्रयामं भरन्तो
ऽश्वायेव तिष्ठते घासम् अस्मै ।
रायस्पोषेण सम् इषा मदन्तो
मा ते अग्ने प्रतिवेशा रिषाम ॥

०२ आग्न आयूंषि पवस्वा

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.48.2)आग्न आयूंषि पवस्वा
सुवोर्जम् इषं च नः ।
आरे बाधस्व दुच्छुनाम् ॥

०३ त्रीण्य् आयूंषि तव

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.48.3)त्रीण्य् आयूंषि तव जातवेदस्
तिस्रो व्युष्टीर् उषसस् ते अग्ने ।
तिस्रस् ते तन्वो देवसंशितास्
ताभिर् नः पाहि सदम् अप्रमादम् ॥

०४ पाहि नो अग्न

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.48.4; see KauśS 108.2)पाहि नो अग्न एकया
पाहि न उत द्वितीयया ।
पाहि गीर्भिस् तिसृभिर् ऊर्जांपते
पाहि चतसृभिर् वसो ॥

०५ समीची माहनी पाताम्

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.48.5)समीची माहनी पाताम्
आयुष्मत्या ऋचो मा छित्सि ।
तनूपात् साम्नो
वसुविदं लोकम् अनु चराणि ॥

०६ य ऋते चिद्

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.48.6; PS 18.11.7 is repeated)य ऋते चिद् इत्य् एका ॥

०७ भगेह्य् अर्वाङ् उप

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.48.7)भगेह्य् अर्वाङ् उप माम् इह त्वं
मदो नामासि मयि मादयामुम् ।
सुरा त एकम् अभवज् जनित्रम्
अग्नेर् अधि जातो ऽसि ब्रह्मणा तेजसा च ॥

०८ सहानया प्रविशेहान्तरा माम्

विश्वास-प्रस्तुतिः ...{Loading}...

(abcd- = PSK 20.48.8, e- not found in PSK (= PS 20.38.7f ∼ PSK 20.37.8a))सहानया प्रविशेहान्तरा माम् ।
विशन्त्य् एहि प्रविशन्त्य् एह्य्
आ मा विश प्र मा विश्- (viśa)
-ओप त्वा ह्वय उप मा ह्वयस्व ।
नरिष्टा नाम वा असि ॥

०९ यथापः प्रवता यन्ति

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.48.9; see Kajihara 2011, 44, 49)यथापः प्रवता यन्ति
यथा मासा अहर्जरम् ।
एवा मा ब्रह्मचारिणो
धातर् आ यन्तु सर्वदा ॥

१० आ गन्त मा

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.48.10)आ गन्त मा रिषण्यत
प्रस्तोतारो माप स्थात सुमन्यवः ।
दृढासो अमरिष्णवो मावपिष्यवः ॥