०५१

सर्वाष् टीकाः ...{Loading}...

०१ उत् तभ्नामि गवाम्

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.47.1)उत् तभ्नामि गवां क्षीरम्
उद् रथं रथवाहनम् ।
उत् तब्धा अस्माकं वीरा
मयि गावश् च गोपतौ ॥

०२ उत् त्वा स्तभ्नातु

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.47.2)उत् त्वा स्तभ्नातु सविता देवो अग्निर्
उन् मित्रावरुणाव् अश्विनोभा ।
सर्वान् सपत्नान् अवधीर् युगेन
विशां पतिर् उपसत्तैध्य् अत्र ॥

०३ त्वं हि रुद्र

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.47.3)त्वं हि रुद्र वशिनी निर्निषे
त्वं देवेषूत मानुषेषु ।
यद् ईशानो नयसि यच् च हंस्य्
अस्माकम् अस्तु पितृषु स्वधावत् ॥

०४ वायव् आ रुन्धि

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.47.4; see KauśS 127.5)वायव् आ रुन्धि नो मृगान्
अस्मभ्यं मृगयद्भ्यः ।
स नो नेदिष्ठम् आ कृधि
वातो हि रशनाकृतः ॥

०५ उद् असुर्य उद्

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.47.5)उद् असुर्य उद् उ यकृत् (Bhatt. asū(⟨ su)rya)
स्थाम गच्छतु ते पुनः ।
यतो निलयते यकृत्
तत् प्रस्तम्भम् आजतु ।
मेमं पृथुप्रवर्तने
जघनस्तम्भिनं करः ॥

०६ या पार्श्वे सन्तनोति

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.47.6)या पार्श्वे संतनोति
हृदयं जिह्वया सह ।
तां त्वं देवि पृथिवि
हिक्काम् अरसां कृधि ॥

०७ अनुसृप्ताम् इत्य् एका

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.47.7; PS 8.16.5 is repeated)अनुसृप्ताम् इत्य् एका ॥

०८ प्र पतात इति

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.47.8; PS 8.16.7-8 are repeated)प्र पतात इति द्वे ॥

०९

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.47.9)(PS 8.16.8 is repeated)

१० अहरहर् बलिम् इत्ये

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.47.10)अहरहर् बलिम् इत्ये हरन्तो
ऽश्वायेव तिष्ठते घासम् अग्ने ।
रायष्पोषेण सम् इषा मदन्तो
ऽग्ने मा ते प्रतिवेशा रिषाम ॥