सर्वाष् टीकाः ...{Loading}...
०१ उत् तभ्नामि गवाम्
विश्वास-प्रस्तुतिः ...{Loading}...
(PSK 20.47.1)उत् तभ्नामि गवां क्षीरम्
उद् रथं रथवाहनम् ।
उत् तब्धा अस्माकं वीरा
मयि गावश् च गोपतौ ॥
मूलम् ...{Loading}...
मूलम् (GR)
(PSK 20.47.1)उत् तभ्नामि गवां क्षीरम्
उद् रथं रथवाहनम् ।
उत् तब्धा अस्माकं वीरा
मयि गावश् च गोपतौ ॥
सर्वाष् टीकाः ...{Loading}...
०२ उत् त्वा स्तभ्नातु
विश्वास-प्रस्तुतिः ...{Loading}...
(PSK 20.47.2)उत् त्वा स्तभ्नातु सविता देवो अग्निर्
उन् मित्रावरुणाव् अश्विनोभा ।
सर्वान् सपत्नान् अवधीर् युगेन
विशां पतिर् उपसत्तैध्य् अत्र ॥
मूलम् ...{Loading}...
मूलम् (GR)
(PSK 20.47.2)उत् त्वा स्तभ्नातु सविता देवो अग्निर्
उन् मित्रावरुणाव् अश्विनोभा ।
सर्वान् सपत्नान् अवधीर् युगेन
विशां पतिर् उपसत्तैध्य् अत्र ॥
सर्वाष् टीकाः ...{Loading}...
०३ त्वं हि रुद्र
विश्वास-प्रस्तुतिः ...{Loading}...
(PSK 20.47.3)त्वं हि रुद्र वशिनी निर्निषे
त्वं देवेषूत मानुषेषु ।
यद् ईशानो नयसि यच् च हंस्य्
अस्माकम् अस्तु पितृषु स्वधावत् ॥
मूलम् ...{Loading}...
मूलम् (GR)
(PSK 20.47.3)त्वं हि रुद्र वशिनी निर्निषे
त्वं देवेषूत मानुषेषु ।
यद् ईशानो नयसि यच् च हंस्य्
अस्माकम् अस्तु पितृषु स्वधावत् ॥
सर्वाष् टीकाः ...{Loading}...
०४ वायव् आ रुन्धि
विश्वास-प्रस्तुतिः ...{Loading}...
(PSK 20.47.4; see KauśS 127.5)वायव् आ रुन्धि नो मृगान्
अस्मभ्यं मृगयद्भ्यः ।
स नो नेदिष्ठम् आ कृधि
वातो हि रशनाकृतः ॥
मूलम् ...{Loading}...
मूलम् (GR)
(PSK 20.47.4; see KauśS 127.5)वायव् आ रुन्धि नो मृगान्
अस्मभ्यं मृगयद्भ्यः ।
स नो नेदिष्ठम् आ कृधि
वातो हि रशनाकृतः ॥
सर्वाष् टीकाः ...{Loading}...
०५ उद् असुर्य उद्
विश्वास-प्रस्तुतिः ...{Loading}...
(PSK 20.47.5)उद् असुर्य उद् उ यकृत् (Bhatt. asū(⟨ su)rya)
स्थाम गच्छतु ते पुनः ।
यतो निलयते यकृत्
तत् प्रस्तम्भम् आजतु ।
मेमं पृथुप्रवर्तने
जघनस्तम्भिनं करः ॥
मूलम् ...{Loading}...
मूलम् (GR)
(PSK 20.47.5)उद् असुर्य उद् उ यकृत् (Bhatt. asū(⟨ su)rya)
स्थाम गच्छतु ते पुनः ।
यतो निलयते यकृत्
तत् प्रस्तम्भम् आजतु ।
मेमं पृथुप्रवर्तने
जघनस्तम्भिनं करः ॥
सर्वाष् टीकाः ...{Loading}...
०६ या पार्श्वे सन्तनोति
विश्वास-प्रस्तुतिः ...{Loading}...
(PSK 20.47.6)या पार्श्वे संतनोति
हृदयं जिह्वया सह ।
तां त्वं देवि पृथिवि
हिक्काम् अरसां कृधि ॥
मूलम् ...{Loading}...
मूलम् (GR)
(PSK 20.47.6)या पार्श्वे संतनोति
हृदयं जिह्वया सह ।
तां त्वं देवि पृथिवि
हिक्काम् अरसां कृधि ॥
सर्वाष् टीकाः ...{Loading}...
०७ अनुसृप्ताम् इत्य् एका
विश्वास-प्रस्तुतिः ...{Loading}...
(PSK 20.47.7; PS 8.16.5 is repeated)अनुसृप्ताम् इत्य् एका ॥
मूलम् ...{Loading}...
मूलम् (GR)
(PSK 20.47.7; PS 8.16.5 is repeated)अनुसृप्ताम् इत्य् एका ॥
सर्वाष् टीकाः ...{Loading}...
०८ प्र पतात इति
विश्वास-प्रस्तुतिः ...{Loading}...
(PSK 20.47.8; PS 8.16.7-8 are repeated)प्र पतात इति द्वे ॥
मूलम् ...{Loading}...
मूलम् (GR)
(PSK 20.47.8; PS 8.16.7-8 are repeated)प्र पतात इति द्वे ॥
सर्वाष् टीकाः ...{Loading}...
०९
विश्वास-प्रस्तुतिः ...{Loading}...
(PSK 20.47.9)(PS 8.16.8 is repeated)
मूलम् ...{Loading}...
मूलम् (GR)
(PSK 20.47.9)(PS 8.16.8 is repeated)
सर्वाष् टीकाः ...{Loading}...
१० अहरहर् बलिम् इत्ये
विश्वास-प्रस्तुतिः ...{Loading}...
(PSK 20.47.10)अहरहर् बलिम् इत्ये हरन्तो
ऽश्वायेव तिष्ठते घासम् अग्ने ।
रायष्पोषेण सम् इषा मदन्तो
ऽग्ने मा ते प्रतिवेशा रिषाम ॥
मूलम् ...{Loading}...
मूलम् (GR)
(PSK 20.47.10)अहरहर् बलिम् इत्ये हरन्तो
ऽश्वायेव तिष्ठते घासम् अग्ने ।
रायष्पोषेण सम् इषा मदन्तो
ऽग्ने मा ते प्रतिवेशा रिषाम ॥