सर्वाष् टीकाः ...{Loading}...
०१ अभि त्वा पञ्चशाखेन
विश्वास-प्रस्तुतिः ...{Loading}...
(PSK 20.46.3)अभि त्वा पञ्चशाखेन
हस्तेनाधां सहीयसा ।
यथा न विद्विषावहै
न विभवाव कदा चन ॥
मूलम् ...{Loading}...
मूलम् (GR)
(PSK 20.46.3)अभि त्वा पञ्चशाखेन
हस्तेनाधां सहीयसा ।
यथा न विद्विषावहै
न विभवाव कदा चन ॥
सर्वाष् टीकाः ...{Loading}...
०२ चाक्रवाकं संवननम् अस्यस्य
विश्वास-प्रस्तुतिः ...{Loading}...
(PSK 20.46.4)चाक्रवाकं संवननम्
अस्यस्य स्वंकरम् ।
अमुं स्वं कृणोतु मे
यम् अहं कामये प्रियम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
(PSK 20.46.4)चाक्रवाकं संवननम्
अस्यस्य स्वंकरम् ।
अमुं स्वं कृणोतु मे
यम् अहं कामये प्रियम् ॥
सर्वाष् टीकाः ...{Loading}...
०३ यत् कक्षीवां संवननम्
विश्वास-प्रस्तुतिः ...{Loading}...
(PSK 20.46.5)यत् कक्षीवां संवननं
च्यवनश् चक्र आसुरः ।
तद् वां कृणोमि दम्पती
सं प्रियौ भवतं युवम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
(PSK 20.46.5)यत् कक्षीवां संवननं
च्यवनश् चक्र आसुरः ।
तद् वां कृणोमि दम्पती
सं प्रियौ भवतं युवम् ॥
सर्वाष् टीकाः ...{Loading}...
०४ यथा संयुक्तौ पक्षिणौ
विश्वास-प्रस्तुतिः ...{Loading}...
(PSK 20.46.6)यथा संयुक्तौ पक्षिणौ
संप्रियौ चरतो मृगौ ।
एवा संयुक्तौ ब्रह्मणा
संप्रियौ भवतं युवम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
(PSK 20.46.6)यथा संयुक्तौ पक्षिणौ
संप्रियौ चरतो मृगौ ।
एवा संयुक्तौ ब्रह्मणा
संप्रियौ भवतं युवम् ॥
सर्वाष् टीकाः ...{Loading}...
०५ प्रेहि प्र हर
विश्वास-प्रस्तुतिः ...{Loading}...
(PSK 20.46.7)प्रेहि प्र हर पादाव्
आ गृहेभ्यः स्वस्तये ।
कपिञ्जल प्रदक्षिणं
शतपत्राभि नो वद ॥
मूलम् ...{Loading}...
मूलम् (GR)
(PSK 20.46.7)प्रेहि प्र हर पादाव्
आ गृहेभ्यः स्वस्तये ।
कपिञ्जल प्रदक्षिणं
शतपत्राभि नो वद ॥
सर्वाष् टीकाः ...{Loading}...
०६ भद्रं वद दक्षिणतो
विश्वास-प्रस्तुतिः ...{Loading}...
(PSK 20.46.8)भद्रं वद दक्षिणतो
भद्रम् उत्तरतो वद ।
भद्रं पुरस्तान् नो वद
भद्रं पश्चात् कपिञ्जल ॥
मूलम् ...{Loading}...
मूलम् (GR)
(PSK 20.46.8)भद्रं वद दक्षिणतो
भद्रम् उत्तरतो वद ।
भद्रं पुरस्तान् नो वद
भद्रं पश्चात् कपिञ्जल ॥
सर्वाष् टीकाः ...{Loading}...
०७ शुनं वद दक्षिणतः
विश्वास-प्रस्तुतिः ...{Loading}...
(PSK 20.46.9)शुनं वद दक्षिणतः
शुनम् उत्तरतो वद ।
शुनं पुरस्तान् नो वद
शुनं पश्चात् कपिञ्जल ॥
मूलम् ...{Loading}...
मूलम् (GR)
(PSK 20.46.9)शुनं वद दक्षिणतः
शुनम् उत्तरतो वद ।
शुनं पुरस्तान् नो वद
शुनं पश्चात् कपिञ्जल ॥
सर्वाष् टीकाः ...{Loading}...
०८ यौवनानि महयसि जिग्युषाम्
विश्वास-प्रस्तुतिः ...{Loading}...
(PSK 20.46.10)यौवनानि महयसि
जिग्युषाम् इव दुन्दुभिः ।
कपिञ्जल प्रदक्षिणं
शतपत्राभि नो वद ॥
मूलम् ...{Loading}...
मूलम् (GR)
(PSK 20.46.10)यौवनानि महयसि
जिग्युषाम् इव दुन्दुभिः ।
कपिञ्जल प्रदक्षिणं
शतपत्राभि नो वद ॥