सर्वाष् टीकाः ...{Loading}...
०१ आ मा गच्छन्तु
विश्वास-प्रस्तुतिः ...{Loading}...
+++(PSK 20.44.1a; see Kajihara 2011, 44, 47)+++आ मा गच्छन्तु ब्रह्मचारिणः स्वाहा ॥
मूलम् ...{Loading}...
मूलम् (GR)
+++(PSK 20.44.1a; see Kajihara 2011, 44, 47)+++आ मा गच्छन्तु ब्रह्मचारिणः स्वाहा ॥
सर्वाष् टीकाः ...{Loading}...
०२ चराणि स्वाहा
विश्वास-प्रस्तुतिः ...{Loading}...
+++(PSK 20.44.1b)+++चराणि स्वाहा ॥
मूलम् ...{Loading}...
मूलम् (GR)
+++(PSK 20.44.1b)+++चराणि स्वाहा ॥
सर्वाष् टीकाः ...{Loading}...
०३ वि राजानि स्वाहा
विश्वास-प्रस्तुतिः ...{Loading}...
+++(not found in PSK)+++वि राजानि स्वाहा ॥
मूलम् ...{Loading}...
मूलम् (GR)
+++(not found in PSK)+++वि राजानि स्वाहा ॥
सर्वाष् टीकाः ...{Loading}...
०४ असानि भद्रेभ्यः श्रेयान्
विश्वास-प्रस्तुतिः ...{Loading}...
+++(not found in PSK; see Kajihara 2011, 48)+++असानि भद्रेभ्यः श्रेयान् स्वाहा ॥
मूलम् ...{Loading}...
मूलम् (GR)
+++(not found in PSK; see Kajihara 2011, 48)+++असानि भद्रेभ्यः श्रेयान् स्वाहा ॥
सर्वाष् टीकाः ...{Loading}...
०५ यशस्वी जनुताम् अनु
विश्वास-प्रस्तुतिः ...{Loading}...
+++(not found in PSK; see Kajihara 2011, 48)+++यशस्वी जनुताम् अनु चराणि स्वाहा ॥
मूलम् ...{Loading}...
मूलम् (GR)
+++(not found in PSK; see Kajihara 2011, 48)+++यशस्वी जनुताम् अनु चराणि स्वाहा ॥
सर्वाष् टीकाः ...{Loading}...
०६ देवानां मा मनुष्याणाम्
विश्वास-प्रस्तुतिः ...{Loading}...
+++(a = PSK 20.44.2a, b- not found in PSK)+++देवानां मा मनुष्याणां
पशूनां ब्रह्मचारिणाम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
+++(a = PSK 20.44.2a, b- not found in PSK)+++देवानां मा मनुष्याणां
पशूनां ब्रह्मचारिणाम् ॥
सर्वाष् टीकाः ...{Loading}...
०७ प्रियं प्रजापतेः कृणु
विश्वास-प्रस्तुतिः ...{Loading}...
+++(PSK 20.44.2b)+++प्रियं प्रजापतेः कृणु स्वाहा ॥
मूलम् ...{Loading}...
मूलम् (GR)
+++(PSK 20.44.2b)+++प्रियं प्रजापतेः कृणु स्वाहा ॥
सर्वाष् टीकाः ...{Loading}...
०८ हा अम्ब पनेचरि
विश्वास-प्रस्तुतिः ...{Loading}...
+++(PSK 20.44.2c)+++हा अम्ब पनेचरि ॥
मूलम् ...{Loading}...
मूलम् (GR)
+++(PSK 20.44.2c)+++हा अम्ब पनेचरि ॥
सर्वाष् टीकाः ...{Loading}...
०९ अयं मे हस्तो
विश्वास-प्रस्तुतिः ...{Loading}...
+++(PSK 20.44.3ab)+++अयं मे हस्तो अक्षितो रुदति
तम् उ मे अगदं कृधि ॥
मूलम् ...{Loading}...
मूलम् (GR)
+++(PSK 20.44.3ab)+++अयं मे हस्तो अक्षितो रुदति
तम् उ मे अगदं कृधि ॥
सर्वाष् टीकाः ...{Loading}...
१० त्वं क्षित्स्य भेषज्य्
विश्वास-प्रस्तुतिः ...{Loading}...
+++(PSK 20.44.3cd; kṣitsya] K, kṣatasya Ja Ma JM Pa)+++त्वं क्षित्स्य भेषज्य्
उभयोर् अक्षितस्य च ॥
मूलम् ...{Loading}...
मूलम् (GR)
+++(PSK 20.44.3cd; kṣitsya] K, kṣatasya Ja Ma JM Pa)+++त्वं क्षित्स्य भेषज्य्
उभयोर् अक्षितस्य च ॥
सर्वाष् टीकाः ...{Loading}...
११ उदेलडि
विश्वास-प्रस्तुतिः ...{Loading}...
+++(PSK 20.44.4a)+++उदेलडि ॥
मूलम् ...{Loading}...
मूलम् (GR)
+++(PSK 20.44.4a)+++उदेलडि ॥
सर्वाष् टीकाः ...{Loading}...
१२ असुर् असि स्वाहा
विश्वास-प्रस्तुतिः ...{Loading}...
+++(PSK 20.44.4a)+++असुर् असि स्वाहा ॥
मूलम् ...{Loading}...
मूलम् (GR)
+++(PSK 20.44.4a)+++असुर् असि स्वाहा ॥
सर्वाष् टीकाः ...{Loading}...
१३ क्रतुर् असि स्वाहा
विश्वास-प्रस्तुतिः ...{Loading}...
+++(PSK 20.44.4b)+++क्रतुर् असि स्वाहा ॥
मूलम् ...{Loading}...
मूलम् (GR)
+++(PSK 20.44.4b)+++क्रतुर् असि स्वाहा ॥