०४५

सर्वाष् टीकाः ...{Loading}...

०१ विश्ववित् तं नष्टम्

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.43.1)विश्ववित् तं नष्टम् अनु पश्यसि ।
अदो मे नष्टं तन् मे पुनर् देहि ॥

०२ विश्वकर्मन् तत् त्वम्

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.43.2)विश्वकर्मन् तत् त्वम् उप गच्छसि ।
अदो मे नष्टं तन् मे पुनर् देहि ॥

०३ विश्वव्यचस् तत् त्वय्य्

विश्वास-प्रस्तुतिः ...{Loading}...

(not found in PSK)विश्वव्यचस् तत् त्वय्य् अध्य् आहितम् ।
अदो मे नष्टं तन् मे पुनर् देहि ॥

०४ परि पूषा पुरस्ताद्

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.43.3)परि पूषा पुरस्ताद्
धस्तं दधातु दक्षिणम् ।
पुनर् नो नष्टम् आयति
जीवेन भुनजामहै ॥

०५ इन्द्रस् त्वाभ्य् ऐत्

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.43.4)इन्द्रस् त्वाभ्य् ऐत् सर्पत्
तत् त्वा गोष्ठ आदधात् ।
तद् आस्रावस्य भेषजं
तद् उ रोगम् अनीनशत् ॥

०६ विष्णोर् मनसा पूते

विश्वास-प्रस्तुतिः ...{Loading}...

(not found in PSK)विष्णोर् मनसा पूते स्थः ।
देवो वां सवितोत् पुनातु ॥

०७ विष्णोर् मनसा पूतम्

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.43.5)विष्णोर् मनसा पूतम् असि
देवस् त्वा सवितोत् पुनातु ।
अच्छिद्रेण पवित्रेण
सहस्रधारेण सुप्वा ॥

०८ हृदा पूतं मनसा

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.43.6)हृदा पूतं मनसा जातवेदो
विश्वानि देवो वयुनानि विद्वान् ।
सप्तास्यानि तव यान्य् अग्ने
तेभ्यो जुहोमि स जुषस्व हव्यम् ॥

०९ अग्नाव् अग्निर् इत्य्

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.43.7; PS 12.18.1 is repeated)अग्नाव् अग्निर् इत्य् एका ॥

१० यस् ते केशाम्

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.43.8)यस् ते केशाꣳ अवाचीनान्
क्रिमिर् वृहति मूर्धतः ।
प्राणं तस्योप दाशयाद्
वीरुत् खनति भेषजी ॥

११ वेद वै ते

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.43.910; see Kajihara 2011, 48-49)वेद वै ते भग नाम
भूरिर् नामासि रयिर् नाम ।
तं त्वा भग प्र विशामि
स मा भग प्र विश । (Bhatt. ॥)
तस्मिन् सहस्रकाण्डेन
मृजे भग त्वयि ॥