सर्वाष् टीकाः ...{Loading}...
०१ इन्द्र जीव सूर्य
विश्वास-प्रस्तुतिः ...{Loading}...
(PSK 20.41.1, pāda a(b) are omitted in PSK)इन्द्र जीव सूर्य जीव
देवा जीवा जीव्यासम् अहम् ।
सर्वम् आयुर् जीव्यासम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
(PSK 20.41.1, pāda a(b) are omitted in PSK)इन्द्र जीव सूर्य जीव
देवा जीवा जीव्यासम् अहम् ।
सर्वम् आयुर् जीव्यासम् ॥
सर्वाष् टीकाः ...{Loading}...
०२ अनाभूर् अस्मि नैतवे
विश्वास-प्रस्तुतिः ...{Loading}...
(PSK 20.41.23a)अनाभूर् अस्मि नैतवे
तन्त्यां बद्धो दिवि श्रितः ।
आहा त्वा निरृतये ॥
मूलम् ...{Loading}...
मूलम् (GR)
(PSK 20.41.23a)अनाभूर् अस्मि नैतवे
तन्त्यां बद्धो दिवि श्रितः ।
आहा त्वा निरृतये ॥
सर्वाष् टीकाः ...{Loading}...
०३ रन्तिर् असि रमतिर्
विश्वास-प्रस्तुतिः ...{Loading}...
(PSK 20.41.3bcd)रन्तिर् असि रमतिर् असि ।
सं श्रुतेन राधिषीय
मा श्रुतेन वि राधिषि ॥
मूलम् ...{Loading}...
मूलम् (GR)
(PSK 20.41.3bcd)रन्तिर् असि रमतिर् असि ।
सं श्रुतेन राधिषीय
मा श्रुतेन वि राधिषि ॥
सर्वाष् टीकाः ...{Loading}...
०४ दर्शो ऽसि दर्शतो
विश्वास-प्रस्तुतिः ...{Loading}...
(PSK 20.41.4abc)दर्शो ऽसि दर्शतो ऽसि
विश्वतः संदृष्टः ।
सोमो असि रुद्रो असि ॥
मूलम् ...{Loading}...
मूलम् (GR)
(PSK 20.41.4abc)दर्शो ऽसि दर्शतो ऽसि
विश्वतः संदृष्टः ।
सोमो असि रुद्रो असि ॥
सर्वाष् टीकाः ...{Loading}...
०५ तं त्वा यम्
विश्वास-प्रस्तुतिः ...{Loading}...
(PSK 20.41.4de5a)तं त्वा यं देवा अंशुम् आप्यायन्ति
तं त्वा यम् आदित्या अंशुम् आप्यायन्ति ।
तं त्वा यम् अक्षितम् अक्षितये पिबन्ति
स नः सोमः प्र तिरद् दीर्घम् आयुः ॥
मूलम् ...{Loading}...
मूलम् (GR)
(PSK 20.41.4de5a)तं त्वा यं देवा अंशुम् आप्यायन्ति
तं त्वा यम् आदित्या अंशुम् आप्यायन्ति ।
तं त्वा यम् अक्षितम् अक्षितये पिबन्ति
स नः सोमः प्र तिरद् दीर्घम् आयुः ॥
सर्वाष् टीकाः ...{Loading}...
०६ अन्येषां प्राणेना प्यायस्व
विश्वास-प्रस्तुतिः ...{Loading}...
(PSK 20.41.5bc6ab)अन्येषां प्राणेना प्यायस्व
मास्माकं प्राणेन ।
यो ऽस्मान् द्वेष्टि यं वयं द्विष्मस्
तस्य प्राणेना प्यायस्व ॥
मूलम् ...{Loading}...
मूलम् (GR)
(PSK 20.41.5bc6ab)अन्येषां प्राणेना प्यायस्व
मास्माकं प्राणेन ।
यो ऽस्मान् द्वेष्टि यं वयं द्विष्मस्
तस्य प्राणेना प्यायस्व ॥
सर्वाष् टीकाः ...{Loading}...
०७ चिद् असि समुद्रयोनिः
विश्वास-प्रस्तुतिः ...{Loading}...
(PSK 20.41.6c7a, pāda c not found in PSK; PSK 20.41.7cde is- … anudaṃ kṣetriyaṃ rapaḥ । ā mā gacchantu brahmacāriṇaḥ prāta evevarāradā ॥ (see Barret 1940, 134; Kajihara 2011, 43-44; Witzel 1980 (WZKS 24), 52, note 96))चिद् असि समुद्रयोनिः श्येन ऋतावान् ।
सोमपीथोप न एह्य् अर्वाङ्
रायस्पोषेण प्रजया धनेन ॥
मूलम् ...{Loading}...
मूलम् (GR)
(PSK 20.41.6c7a, pāda c not found in PSK; PSK 20.41.7cde is- … anudaṃ kṣetriyaṃ rapaḥ । ā mā gacchantu brahmacāriṇaḥ prāta evevarāradā ॥ (see Barret 1940, 134; Kajihara 2011, 43-44; Witzel 1980 (WZKS 24), 52, note 96))चिद् असि समुद्रयोनिः श्येन ऋतावान् ।
सोमपीथोप न एह्य् अर्वाङ्
रायस्पोषेण प्रजया धनेन ॥
सर्वाष् टीकाः ...{Loading}...
०८ स्वरव स्थ नमो
विश्वास-प्रस्तुतिः ...{Loading}...
(not found in PSK; PSK 20.41.8 is- prajāpatiḥ parameṣṭhī nārado nāma vā asi । bṛhaspatiḥ prajāpatir nārado brahmacāriṇaḥ ॥ (see Barret 1940, 134))स्वरव स्थ नमो वो महताम् ऊर्जायै ।
पर्णां माव गाम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
(not found in PSK; PSK 20.41.8 is- prajāpatiḥ parameṣṭhī nārado nāma vā asi । bṛhaspatiḥ prajāpatir nārado brahmacāriṇaḥ ॥ (see Barret 1940, 134))स्वरव स्थ नमो वो महताम् ऊर्जायै ।
पर्णां माव गाम् ॥
सर्वाष् टीकाः ...{Loading}...
०९ अपश्चाद्दघ्वान्नस्य भूयासम् अन्नादायान्नपतये
विश्वास-प्रस्तुतिः ...{Loading}...
(PSK 20.41.9)अपश्चाद्दघ्वान्नस्य भूयासम् ।
अन्नादायान्नपतये रुद्राय नमो अग्नये ॥
मूलम् ...{Loading}...
मूलम् (GR)
(PSK 20.41.9)अपश्चाद्दघ्वान्नस्य भूयासम् ।
अन्नादायान्नपतये रुद्राय नमो अग्नये ॥
सर्वाष् टीकाः ...{Loading}...
१० या ते वसो
विश्वास-प्रस्तुतिः ...{Loading}...
(PSK 20.41.10)या ते वसो वात इषुः सा त एषा ।
तया नो मृड ॥
मूलम् ...{Loading}...
मूलम् (GR)
(PSK 20.41.10)या ते वसो वात इषुः सा त एषा ।
तया नो मृड ॥