०४३

सर्वाष् टीकाः ...{Loading}...

०१ इन्द्र जीव सूर्य

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.41.1, pāda a(b) are omitted in PSK)इन्द्र जीव सूर्य जीव
देवा जीवा जीव्यासम् अहम् ।
सर्वम् आयुर् जीव्यासम् ॥

०२ अनाभूर् अस्मि नैतवे

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.41.23a)अनाभूर् अस्मि नैतवे
तन्त्यां बद्धो दिवि श्रितः ।
आहा त्वा निरृतये ॥

०३ रन्तिर् असि रमतिर्

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.41.3bcd)रन्तिर् असि रमतिर् असि ।
सं श्रुतेन राधिषीय
मा श्रुतेन वि राधिषि ॥

०४ दर्शो ऽसि दर्शतो

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.41.4abc)दर्शो ऽसि दर्शतो ऽसि
विश्वतः संदृष्टः ।
सोमो असि रुद्रो असि ॥

०५ तं त्वा यम्

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.41.4de5a)तं त्वा यं देवा अंशुम् आप्यायन्ति
तं त्वा यम् आदित्या अंशुम् आप्यायन्ति ।
तं त्वा यम् अक्षितम् अक्षितये पिबन्ति
स नः सोमः प्र तिरद् दीर्घम् आयुः ॥

०६ अन्येषां प्राणेना प्यायस्व

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.41.5bc6ab)अन्येषां प्राणेना प्यायस्व
मास्माकं प्राणेन ।
यो ऽस्मान् द्वेष्टि यं वयं द्विष्मस्
तस्य प्राणेना प्यायस्व ॥

०७ चिद् असि समुद्रयोनिः

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.41.6c7a, pāda c not found in PSK; PSK 20.41.7cde is- … anudaṃ kṣetriyaṃ rapaḥ । ā mā gacchantu brahmacāriṇaḥ prāta evevarāradā ॥ (see Barret 1940, 134; Kajihara 2011, 43-44; Witzel 1980 (WZKS 24), 52, note 96))चिद् असि समुद्रयोनिः श्येन ऋतावान् ।
सोमपीथोप न एह्य् अर्वाङ्
रायस्पोषेण प्रजया धनेन ॥

०८ स्वरव स्थ नमो

विश्वास-प्रस्तुतिः ...{Loading}...

(not found in PSK; PSK 20.41.8 is- prajāpatiḥ parameṣṭhī nārado nāma vā asi । bṛhaspatiḥ prajāpatir nārado brahmacāriṇaḥ ॥ (see Barret 1940, 134))स्वरव स्थ नमो वो महताम् ऊर्जायै ।
पर्णां माव गाम् ॥

०९ अपश्चाद्दघ्वान्नस्य भूयासम् अन्नादायान्नपतये

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.41.9)अपश्चाद्दघ्वान्नस्य भूयासम् ।
अन्नादायान्नपतये रुद्राय नमो अग्नये ॥

१० या ते वसो

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.41.10)या ते वसो वात इषुः सा त एषा ।
तया नो मृड ॥