०४०

सर्वाष् टीकाः ...{Loading}...

०१ अघमारम् अघशंसं निरृथम्

विश्वास-प्रस्तुतिः ...{Loading}...

(not found in PSK (apart form pāda a))अघमारम् अघशंसं निरृथं
दुर्हार्दे दन्तं प्र हिणोमि घोरम् ।
सो अस्यात्तु द्विपदश् चतुष्पदः
शिवो अस्मभ्यं सुमना अस्त्व् एषः ॥

०२ शिवं ते दन्तम्

विश्वास-प्रस्तुतिः ...{Loading}...

(not found in PSK)शिवं ते दन्तं हविषा कृणोमि
शिवो मह्यं कुर्वते दन्तो अस्तु ।
शिवानि ते त्रीणि त्रिकद्रुकाणि सन्तु
शिवो मह्यं नभसी रोदसी स्ताम् ॥

०३ पुरुरूपा पृथुपेशा अरङ्कृद्

विश्वास-प्रस्तुतिः ...{Loading}...

(not found in PSK)पुरुरूपा पृथुपेशा
अरंकृद् वहतोर् असि ।
प्रतिष्ठासि चतुष्पदां
यस् त एष पञ्चमः पादस्
तं तेन प्रति गृह्णामि ॥

०४ ससर्परीर् अमतिं बाधमाना

विश्वास-प्रस्तुतिः ...{Loading}...

(not found in PSK)ससर्परीर् अमतिं बाधमाना
बृहन् मिमाय जमदग्निदत्ता ।
आ सूर्यस्य दुहिता ततान
श्रवो देवेष्व् अमृतम् अजुर्यम् ॥

०५ ससर्परीर् अभरत् तूयम्

विश्वास-प्रस्तुतिः ...{Loading}...

(not found in PSK)ससर्परीर् अभरत् तूयम् एभ्यो
ऽधि श्रवः पाञ्चजन्यासु कृष्टिषु ।
सा पक्ष्या नव्यमायुर् दधाना
यां मे पुलस्ति जमदग्नयो ददुः ॥

०६ अघ्न्ये दूरमूत् कन्द

विश्वास-प्रस्तुतिः ...{Loading}...

(not found in PSK)अघ्न्ये दूरमूत् कन्द
नि पदश् चतुरो जहि ।
अधा गोदुहः शीर्षणि
शफाꣳ उरसि वादय ॥

०७ शृङ्गाभ्याम् उप स्रष्टारम्

विश्वास-प्रस्तुतिः ...{Loading}...

(not found in PSK)शृङ्गाभ्याम् उप स्रष्टारं
पदावर्तय गोदुहम् ।
अथो ये अन्ये तिष्ठन्ति
तान् विषूचो वि नाशय ॥

०८ यथा नर्ता सक्षिकाजिम्

विश्वास-प्रस्तुतिः ...{Loading}...

(not found in PSK)यथा नर्ता सक्षिकाजिं
नि कुल्फम् अभिनृत्यति ।
एवा त्वम् अघ्न्ये पदः
सर्वान् साकम् उद् अर्दय ॥

०९ उद् उ क्षीरम्

विश्वास-प्रस्तुतिः ...{Loading}...

(not found in PSK)उद् उ क्षीरम् उत्तभितं
स्यन्दन्ताम् अस्य धेनवः ।
असृक् तस्य गावो दुह्रां
यो अस्मान् नापचायति ॥

१० ऋक्षीकाया यथा मनो

विश्वास-प्रस्तुतिः ...{Loading}...

(not found in PSK)ऋक्षीकाया यथा मनो
व्याघ्रस्य यथा मनः ।
एवा तस्य गवां मनो
यो अस्मान् नापचायति ॥