सर्वाष् टीकाः ...{Loading}...
०१ अपेहि तक्मंश् चर
विश्वास-प्रस्तुतिः ...{Loading}...
(PSK 20.38.1)अपेहि तक्मंश् चर परो अन्यम्
अस्मद् इच्छ पुरुषं कं चिद् एव ।
वेद ते तक्मन् पितरं वेद मातरम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
(PSK 20.38.1)अपेहि तक्मंश् चर परो अन्यम्
अस्मद् इच्छ पुरुषं कं चिद् एव ।
वेद ते तक्मन् पितरं वेद मातरम् ॥
सर्वाष् टीकाः ...{Loading}...
०२ शमीवान् असि शामीवतः
विश्वास-प्रस्तुतिः ...{Loading}...
(PSK 20.38.2)शमीवान् असि शामीवतः
शमीवान् आभिशोकिः ।
अभिशोको हार्षणिर्
हर्षणो जाञ्जभिः ॥
मूलम् ...{Loading}...
मूलम् (GR)
(PSK 20.38.2)शमीवान् असि शामीवतः
शमीवान् आभिशोकिः ।
अभिशोको हार्षणिर्
हर्षणो जाञ्जभिः ॥
सर्वाष् टीकाः ...{Loading}...
०३ यः पशूनां मार्जनीयो
विश्वास-प्रस्तुतिः ...{Loading}...
(PSK 20.38.3)यः पशूनां मार्जनीयो
यं त्वम् अंशेन भेजिषे ।
अभीहि तक्मन् गर्दभं
न माम् अभ्येतुम् अर्हसि ॥
मूलम् ...{Loading}...
मूलम् (GR)
(PSK 20.38.3)यः पशूनां मार्जनीयो
यं त्वम् अंशेन भेजिषे ।
अभीहि तक्मन् गर्दभं
न माम् अभ्येतुम् अर्हसि ॥
सर्वाष् टीकाः ...{Loading}...
०४ विस्रसा नाम ते
विश्वास-प्रस्तुतिः ...{Loading}...
(omitted in PSK (apart from visrasā))विस्रसा नाम ते माता
किःकिशो (⟨ किष्किषो?) नाम ते पिता ।
शिमिदा नाम ते स्वसा ॥
मूलम् ...{Loading}...
मूलम् (GR)
(omitted in PSK (apart from visrasā))विस्रसा नाम ते माता
किःकिशो (⟨ किष्किषो?) नाम ते पिता ।
शिमिदा नाम ते स्वसा ॥
सर्वाष् टीकाः ...{Loading}...
०५ गिरिं गच्छ गिरिजा
विश्वास-प्रस्तुतिः ...{Loading}...
(a(b)- omitted in PSK, (b)cd = PSK 20.38.4(b)cd)गिरिं गच्छ गिरिजा असि
गिरौ ते माहिषो गृहः ।
दासी चक्रम् आस्थाय
नाम्लाते नि क्रन्दयिष्यति ॥
मूलम् ...{Loading}...
मूलम् (GR)
(a(b)- omitted in PSK, (b)cd = PSK 20.38.4(b)cd)गिरिं गच्छ गिरिजा असि
गिरौ ते माहिषो गृहः ।
दासी चक्रम् आस्थाय
नाम्लाते नि क्रन्दयिष्यति ॥
सर्वाष् टीकाः ...{Loading}...
०६ आ वातो वात्व्
विश्वास-प्रस्तुतिः ...{Loading}...
(PSK 20.38.5)आ वातो वात्व् अनघः
सर्वस्य दूतो अभिशस्तिपाः ।
जलाषम् इत् प्र सिञ्चति
तद् विषस्याप सिञ्चतु ॥
मूलम् ...{Loading}...
मूलम् (GR)
(PSK 20.38.5)आ वातो वात्व् अनघः
सर्वस्य दूतो अभिशस्तिपाः ।
जलाषम् इत् प्र सिञ्चति
तद् विषस्याप सिञ्चतु ॥
सर्वाष् टीकाः ...{Loading}...
०७ याम् अस्यति पृश्निबाहुर्
विश्वास-प्रस्तुतिः ...{Loading}...
(PSK 20.38.6)याम् अस्यति पृश्निबाहुर्
इष्टं हरिद्रुपर्ण्यम् ।
ताम् अस्य निष् खिदामसि
यथा जीवासि भद्रया ॥
मूलम् ...{Loading}...
मूलम् (GR)
(PSK 20.38.6)याम् अस्यति पृश्निबाहुर्
इष्टं हरिद्रुपर्ण्यम् ।
ताम् अस्य निष् खिदामसि
यथा जीवासि भद्रया ॥
सर्वाष् टीकाः ...{Loading}...
०८ अश्रान्तस्य त्वा मनसा
विश्वास-प्रस्तुतिः ...{Loading}...
(PSK 20.38.7)अश्रान्तस्य त्वा मनसा
युनज्मि प्रथमस्य च ।
उत्कूलम् उद्वहो भव्- (bhava)
-ओदुह्य प्रति धावतात् ॥
मूलम् ...{Loading}...
मूलम् (GR)
(PSK 20.38.7)अश्रान्तस्य त्वा मनसा
युनज्मि प्रथमस्य च ।
उत्कूलम् उद्वहो भव्- (bhava)
-ओदुह्य प्रति धावतात् ॥
सर्वाष् टीकाः ...{Loading}...
०९ एतं दन्तं निरृत्या
विश्वास-प्रस्तुतिः ...{Loading}...
(PSK 20.38.8)एतं दन्तं निरृत्या घोरम् आहुर्
यस्त आसन्न् अवरूढ एषः ।
तं दुर्हार्दे प्र हिणोमि घोरं
स नो मा हिंसीज् ज्यायसो मा कनीयसः ॥
मूलम् ...{Loading}...
मूलम् (GR)
(PSK 20.38.8)एतं दन्तं निरृत्या घोरम् आहुर्
यस्त आसन्न् अवरूढ एषः ।
तं दुर्हार्दे प्र हिणोमि घोरं
स नो मा हिंसीज् ज्यायसो मा कनीयसः ॥
सर्वाष् टीकाः ...{Loading}...
१० शिवः शग्मो भवतु
विश्वास-प्रस्तुतिः ...{Loading}...
(PSK 20.38.9)शिवः शग्मो भवतु दन्त एष
मा नो हिंसीज् ज्यायसो मा कनीयसः ।
अघमारम् अघशंसं निरृथं
तं ते दन्तः सचतां घोर एषः ॥
मूलम् ...{Loading}...
मूलम् (GR)
(PSK 20.38.9)शिवः शग्मो भवतु दन्त एष
मा नो हिंसीज् ज्यायसो मा कनीयसः ।
अघमारम् अघशंसं निरृथं
तं ते दन्तः सचतां घोर एषः ॥