०३९

सर्वाष् टीकाः ...{Loading}...

०१ अपेहि तक्मंश् चर

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.38.1)अपेहि तक्मंश् चर परो अन्यम्
अस्मद् इच्छ पुरुषं कं चिद् एव ।
वेद ते तक्मन् पितरं वेद मातरम् ॥

०२ शमीवान् असि शामीवतः

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.38.2)शमीवान् असि शामीवतः
शमीवान् आभिशोकिः ।
अभिशोको हार्षणिर्
हर्षणो जाञ्जभिः ॥

०३ यः पशूनां मार्जनीयो

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.38.3)यः पशूनां मार्जनीयो
यं त्वम् अंशेन भेजिषे ।
अभीहि तक्मन् गर्दभं
न माम् अभ्येतुम् अर्हसि ॥

०४ विस्रसा नाम ते

विश्वास-प्रस्तुतिः ...{Loading}...

(omitted in PSK (apart from visrasā))विस्रसा नाम ते माता
किःकिशो (⟨ किष्किषो?) नाम ते पिता ।
शिमिदा नाम ते स्वसा ॥

०५ गिरिं गच्छ गिरिजा

विश्वास-प्रस्तुतिः ...{Loading}...

(a(b)- omitted in PSK, (b)cd = PSK 20.38.4(b)cd)गिरिं गच्छ गिरिजा असि
गिरौ ते माहिषो गृहः ।
दासी चक्रम् आस्थाय
नाम्लाते नि क्रन्दयिष्यति ॥

०६ आ वातो वात्व्

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.38.5)आ वातो वात्व् अनघः
सर्वस्य दूतो अभिशस्तिपाः ।
जलाषम् इत् प्र सिञ्चति
तद् विषस्याप सिञ्चतु ॥

०७ याम् अस्यति पृश्निबाहुर्

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.38.6)याम् अस्यति पृश्निबाहुर्
इष्टं हरिद्रुपर्ण्यम् ।
ताम् अस्य निष् खिदामसि
यथा जीवासि भद्रया ॥

०८ अश्रान्तस्य त्वा मनसा

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.38.7)अश्रान्तस्य त्वा मनसा
युनज्मि प्रथमस्य च ।
उत्कूलम् उद्वहो भव्- (bhava)
-ओदुह्य प्रति धावतात् ॥

०९ एतं दन्तं निरृत्या

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.38.8)एतं दन्तं निरृत्या घोरम् आहुर्
यस्त आसन्न् अवरूढ एषः ।
तं दुर्हार्दे प्र हिणोमि घोरं
स नो मा हिंसीज् ज्यायसो मा कनीयसः ॥

१० शिवः शग्मो भवतु

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.38.9)शिवः शग्मो भवतु दन्त एष
मा नो हिंसीज् ज्यायसो मा कनीयसः ।
अघमारम् अघशंसं निरृथं
तं ते दन्तः सचतां घोर एषः ॥