०३४

सर्वाष् टीकाः ...{Loading}...

०१ शं मा वातो

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.33.1)शं मा वातो अभि वातु
शं मे तपतु सूर्यः ।
अहानि शं भवन्तु मे
शं रात्री प्रति धीयतां
शम् उषा मे व्य् उच्छतु ॥

०२ उत् तिष्ठत पितरो

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.33.2)उत् तिष्ठत पितरो ये पुरास्थन्
यमं राजानम् अवसानम् अर्चत ।
अयं नृणां नृतमः श्रेष्ठ आगन्
तस्मै लोकं कृणुत यावत्सबन्धु ॥

०३ यस्येदं शस्तं प्रतिमाकृतम्

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.33.3)यस्येदं शस्तं प्रतिमाकृतं
देवैर् दत्तम् असूरियं च संभृतम् ।
त्रिः सप्त कृत्व ऋषयः परेता
मृत्युं प्रत्य् औहन् पदयोपनेन ॥

०४ अगमन् गावः सदनम्

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.33.4)अगमन् गावः सदनम्
अगमद् वसतिं वयः ।
आस्थाने पर्वता अस्थुः
स्थामन् वृक्काव् अरीरमम् ॥

०५ आ गावो गोष्ठम्

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.33.5)आ गावो गोष्ठम् अगमन्न्
आग्निधानान्य् अग्नयः ।
आ वृक्कौ सम् अवित्साताम्
उत्सक्तभेषजम् असि ॥

०६ यथा द्यां च

विश्वास-प्रस्तुतिः ...{Loading}...

(ad = PSK 20.33.6ab; bc- not found in PSK)यथा द्यां च पृथिवीं च्- (ca)
-आन्तस् तिष्ठति तेजनम् ।
एवा रोगं चास्रावं च
मुञ्जस् तिष्ठतिय् अन्तरा ॥

०७ अस्थाद् इदं विश्वम्

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.33.6cd7ab)अस्थाद् इदं विश्वं भुवनम्
अस्थाद् वातो वनच्यवः ।
अस्थुर् वृक्षा ऊर्ध्वस्वप्नास्
तिष्ठाद् रोगो अयं तव ॥

०८ शतं यद् भेषजानि

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.33.7cd8)शतं यद् भेषजानि ते
सहस्रं संभृतानि च ।
तेषाम् असि त्वम् उत्तमं
श्रेष्ठम् आस्रावभेषजं
वसिष्ठं रोगनाशनम् ॥

०९ यद् अद्य त्वा

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.33.9)यद् अद्य त्वा प्रयति यज्ञे अस्मिन्
होतश् चिकित्वन्न् अवृणीमहीह ।
ध्रुवम् अयो ध्रुवम् उता शमिष्ठ
प्रजानन् विद्वान् उप याहि सोमम् ॥

१० सम् इन्द्र नो

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.33.10)सम् इन्द्र नो मनसा नेष गोभिः
सं सूरिभिर् हरिवन् सं स्वस्त्या ।
सं ब्रह्मणा देवकृतं यद् अस्ति ॥