सर्वाष् टीकाः ...{Loading}...
०१ प्रजावतीः सूयवसे रिशन्तीर्
विश्वास-प्रस्तुतिः ...{Loading}...
(not found in PSK)प्रजावतीः सूयवसे रिशन्तीर्
मा वो विद्युत् तरन् मोत सेना ।
सुगे तीर्थे सुप्रपाणे पिबन्तीः
परिवृज्य वधं गोहनं चरन्तु ॥
मूलम् ...{Loading}...
मूलम् (GR)
(not found in PSK)प्रजावतीः सूयवसे रिशन्तीर्
मा वो विद्युत् तरन् मोत सेना ।
सुगे तीर्थे सुप्रपाणे पिबन्तीः
परिवृज्य वधं गोहनं चरन्तु ॥
सर्वाष् टीकाः ...{Loading}...
०२ पदज्ञा स्त रमतयः
विश्वास-प्रस्तुतिः ...{Loading}...
(not found in PSK)पदज्ञा स्त रमतयः
संहिता विश्वरूपा
उप नो देवीर्
देवेभिर् एत ।
इमं गोष्ठम् इदं सदो
घृतेना नः सम् उक्षत ॥
मूलम् ...{Loading}...
मूलम् (GR)
(not found in PSK)पदज्ञा स्त रमतयः
संहिता विश्वरूपा
उप नो देवीर्
देवेभिर् एत ।
इमं गोष्ठम् इदं सदो
घृतेना नः सम् उक्षत ॥
सर्वाष् टीकाः ...{Loading}...
०३ या ग्रैव्या अपचितो
विश्वास-प्रस्तुतिः ...{Loading}...
(not found in PSK)या ग्रैव्या अपचितो
अथो या उपपक्षियाः ।
विजामन् या अपचितः स्वयंस्रसस्
ता इतो नाशयामसि ॥
मूलम् ...{Loading}...
मूलम् (GR)
(not found in PSK)या ग्रैव्या अपचितो
अथो या उपपक्षियाः ।
विजामन् या अपचितः स्वयंस्रसस्
ता इतो नाशयामसि ॥
सर्वाष् टीकाः ...{Loading}...
०४ सान्तपना इदं हविर्
विश्वास-प्रस्तुतिः ...{Loading}...
(not found in PSK)सांतपना इदं हविर्
मरुतस् तज् जुजुष्टन ।
युष्माकोती रिशादसः ॥
मूलम् ...{Loading}...
मूलम् (GR)
(not found in PSK)सांतपना इदं हविर्
मरुतस् तज् जुजुष्टन ।
युष्माकोती रिशादसः ॥
सर्वाष् टीकाः ...{Loading}...
०५ यो नो मर्तो
विश्वास-प्रस्तुतिः ...{Loading}...
(PSK 20.31.5)यो नो मर्तो मरुतो दुर्हणायुस्
तिरश् चित्तानि वसवो जिघांसात् ।
तस्मिन् तान् पाशान् प्रति मुञ्चता यूयं
तपिष्ठेन तपसा हन्तना तम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
(PSK 20.31.5)यो नो मर्तो मरुतो दुर्हणायुस्
तिरश् चित्तानि वसवो जिघांसात् ।
तस्मिन् तान् पाशान् प्रति मुञ्चता यूयं
तपिष्ठेन तपसा हन्तना तम् ॥
सर्वाष् टीकाः ...{Loading}...
०६ संवत्सरीणा मरुतः स्वर्का
विश्वास-प्रस्तुतिः ...{Loading}...
(PSK 20.31.6)संवत्सरीणा मरुतः स्वर्का
उरुक्षयाः सगणा मानुषेभ्यः ।
ते अस्मत् पाशान् प्र मुञ्चन्तु सर्वान्
सांतपना मत्सरा मादयिष्णवः ॥
मूलम् ...{Loading}...
मूलम् (GR)
(PSK 20.31.6)संवत्सरीणा मरुतः स्वर्का
उरुक्षयाः सगणा मानुषेभ्यः ।
ते अस्मत् पाशान् प्र मुञ्चन्तु सर्वान्
सांतपना मत्सरा मादयिष्णवः ॥
सर्वाष् टीकाः ...{Loading}...
०७ धृषत् पिब कलशे
विश्वास-प्रस्तुतिः ...{Loading}...
(PSK 20.31.7)धृषत् पिब कलशे सोमम् इन्द्र
वृत्रहा शूर समरे वसूनाम् ।
माध्यंदिने सवन आ जुषस्व
रयिष्ठानो रयिम् अस्मासु धेहि ॥
मूलम् ...{Loading}...
मूलम् (GR)
(PSK 20.31.7)धृषत् पिब कलशे सोमम् इन्द्र
वृत्रहा शूर समरे वसूनाम् ।
माध्यंदिने सवन आ जुषस्व
रयिष्ठानो रयिम् अस्मासु धेहि ॥
सर्वाष् टीकाः ...{Loading}...
०८ युनज्मि त्वा ब्रह्मणा
विश्वास-प्रस्तुतिः ...{Loading}...
(PSK 20.31.8)युनज्मि त्वा ब्रह्मणा दैव्येन्- (daivyena)
-आस्मै क्षत्राणि धारयन्तम् अग्ने ।
दिदिड्ढ्य् अस्मभ्यं द्रविणेह भद्रा
प्रेमं वोचो हविर्दां देवतासु ॥
मूलम् ...{Loading}...
मूलम् (GR)
(PSK 20.31.8)युनज्मि त्वा ब्रह्मणा दैव्येन्- (daivyena)
-आस्मै क्षत्राणि धारयन्तम् अग्ने ।
दिदिड्ढ्य् अस्मभ्यं द्रविणेह भद्रा
प्रेमं वोचो हविर्दां देवतासु ॥
सर्वाष् टीकाः ...{Loading}...
०९ वि ते मुञ्चामि
विश्वास-प्रस्तुतिः ...{Loading}...
(PSK 20.31.9)वि ते मुञ्चामि रशनां
वि योक्त्रं वि नियोजनम् ।
इहैव त्वम् अजस्र एध्य् अग्ने ॥
मूलम् ...{Loading}...
मूलम् (GR)
(PSK 20.31.9)वि ते मुञ्चामि रशनां
वि योक्त्रं वि नियोजनम् ।
इहैव त्वम् अजस्र एध्य् अग्ने ॥
सर्वाष् टीकाः ...{Loading}...
१० प्रजापते न हि
विश्वास-प्रस्तुतिः ...{Loading}...
(PSK 20.31.10)प्रजापते न हि त्वद् अन्यो
विश्वा रूपाणि महिना जजान ।
यत्कामास् ते जुहुमस् तन् नो अस्तु
वयं स्याम पतयो रयीणाम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
(PSK 20.31.10)प्रजापते न हि त्वद् अन्यो
विश्वा रूपाणि महिना जजान ।
यत्कामास् ते जुहुमस् तन् नो अस्तु
वयं स्याम पतयो रयीणाम् ॥