०२६

सर्वाष् टीकाः ...{Loading}...

०१ सं मा भगेन

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.25.1)सं मा भगेन द्विगुणेन वर्चसा
सं मा पृथिव्या सं मौषधीभिः ।
सं मापो मयोभुवो
भगेन वर्चसा सिचन् ॥

०२ वर्चो मे मित्रावरुणेत्य्

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.25.2; PS 19.24.14 is repeated)वर्चो मे मित्रावरुणेत्य् एका ॥

०३ ऋचं साम यजामहे

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.25.3)ऋचं साम यजामहे
याभ्यां कर्माणि कृण्वते ।
वि ते सदसि राजतो
यज्ञं देवेषु यच्छताम् ॥

०४ अङ्गमङ्गं सं चिनोमि

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.25.4)अङ्गमङ्गं सं चिनोमि
चक्षुः प्राणम् अथो बलम् ।
प्रियाः श्रुतस्य भूयास्म्- (bhūyāsma)
-आयुष्मन्तः सुमेधसः ॥

०५ एतन् नो देव

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.25.5)एतन् नो देव सवितर्
जगद्धात्री च रक्षतम् ।
पूषैनत् पुनर् आजत्व्
अविनष्टम् अविह्रुतम् ॥

०६ यावन्त्य् एव पलितानि

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.25.6)यावन्त्य् एव पलितानि
साकं जज्ञिरे अग्रशः ।
तेभ्यः परि ब्रवीमि त्वा
कृष्णाः केशा भवन्तु मे ॥

०७ कृष्णान् केशान् सिनीवालि

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.25.7)कृष्णान् केशान् सिनीवालि
कृष्णान् केशान् सरस्वति ।
कृष्णान् मे अश्विना केशान्
कृणुतं पुष्करस्रजा ॥

०८ अदो यद् अग्रे

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.25.8)अदो यद् अग्रे देवानां
पुरस्ताद् अवतिष्ठति ।
तन् मे +ऽब्रवीत् त्वष्टा विरिष्टभेषजम् ॥

०९ श्वा विश्वधायसा विश्वभेषज्या

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.25.9)श्वा विश्वधायसा
विश्वभेषज्या कृतम् ।
यद् आमयति निष् कृधि
निष्कृतिर् नाम वा असि ॥

१० सं ते चृतामि

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.25.10)सं ते चृतामि तकरिं
सं योनिं सं गवीन्यौ ।
सं मातरं च पुत्रं च
सं गर्भं च जरायु च ॥