०२४

सर्वाष् टीकाः ...{Loading}...

०१ आ हि हरी

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.23.1)आ हि हरी अपप्तताम्
इमं वत्सं वनाद् इयम् ।
अपकामं ह्य् अघ्न्ये
वत्सो देवि ममार ते ॥

०२ ये त्वोपविदुर् विदुर्

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.23.2-3)ये त्वोपविदुर् विदुर्
निजवत्सेव दोहस्व ।
अहं ते वेद संमनः
संवननस्य वेद ते ॥

०३ एष ते अघ्न्ये

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.23.4)एष ते अघ्न्ये वत्सस् तं वाञ्छ ।
तां सत्योक्तिं ब्रूमः ॥

०४ या सरस्वती गोवननी

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.23.5)या सरस्वती गोवननी
सा वामेनाङ्कसा न्येत्य ।
इमां गां वानयतु स्वाहा ॥